RBSE Solutions for Class 10 Sanskrit Shemushi Bhag 2 शेमुषी भाग 2

Rajasthan Board NCERT New Syllabus RBSE Solutions for Class 10 Sanskrit Shemushi Bhag 2 शेमुषी भाग 2 Guide Pdf free download are prepared by our subject experts in such a way that the students understand all the topics covered in the syllabus. Here we have given RBSE Class 10th Hindi Book Solutions Kshitij Bhag 2 & Kritika Bhag 2.

The questions presented in the RBSE Solutions for Class 10 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 10 all subjects will help students to have a deeper understanding of the concepts. Read sanskrit class 10 chapter 1 translation in hindi written in simple language, covering all the points of the chapter.

RBSE Class 10 Sanskrit Solutions शेमुषी भाग 2

RBSE Class 10 Sanskrit अपठित-अवबोधनम्
RBSE Class 10 Sanskrit अनुप्रयुक्त-व्याकरणम्
RBSE Class 10 Sanskrit रचनात्मक कार्यम्

RBSE Class 10 Sanskrit Syllabus

संस्कृत (तृतीय भाषा) एकं पत्रम् कक्षा 10 
 
इस विषय में एक प्रश्न-पत्र होगा जिसकी परीक्षा योजना निम्नानुसार है-

प्रश्नपत्रम्

समय (घंटे)

प्रश्न-पत्र के लिए अंक

सत्रांक

पूर्णांक

एक पत्र

3.15

80

20

100

 
 

अधिगम-क्षेत्रम्

अंकभारः

अपठित-अवबोधनम्

10

रचनात्मक कार्यम्

15

अनुप्रयुक्तव्याकरणम्

25

पठित-अवबोधनम्

30

पूर्णांक

80


(क) खण्डः - पठितावबोधनम् (30)
(i) पाठ्यपुस्तकात् गद्यांशस्य हिन्दीभाषया सप्रसङ्गम् अनुवादः (द्वयोः एकस्य) (4)
 
(ii) पाठ्यपुस्तकात् पद्यांशस्य हिन्दीभाषया सप्रसङ्गम अनुवादः (द्वयोः एकस्य) (4)
 
(iii) पाठ्यपुस्तकात् नाट्यांशस्य हिन्दीभाषया सप्रसङ्गम अनुवादः (द्वयोः एकस्य) (4)
 
(iv) पाठ्यपुस्तकात् पद्यांशस्य सूक्तवचनस्य वा संस्कृते भावार्थलेखनम् (द्वयोः एकस्य) (2)
 
(v) संस्कृतमाध्यमेन प्रश्नोत्तराणि-
(अ) एकपदेन उत्तरम् (सप्तसु चत्वारः प्रश्नाः) (½ × 4 = 2)
(ब) पूर्णवाक्येन उत्तरम् (सप्तसु चत्वारः प्रश्नाः) (1 × 4 = 4)
 
(vi) अन्वयलेखनम्-रिक्तस्थानपूर्तिमाध्यमेन (2)
 
(vii) प्रश्ननिर्माणम् (त्रयः) (3)
 
(viii) एकस्य गद्य पाठस्य हिन्दीभाषायां सारलेखनम् (2)
 
(ix) पाठप्रसङ्गानुसारं शब्दार्थचयनम् (बहुविकल्पात्मकप्रश्नद्वयम्) (½ × 2 = 1)
 
(x) पाठ्यपुस्तकात् श्लोकद्वयलेखनम् (2)
 
(ख) खण्डः-अपठितावबोधनम्
1. 80-100 शब्दपरिमितः (एक: सरल: गद्यांश:)
(i) एकपदेन उत्तरम् (प्रश्न चतुष्टयम्) (½ × 4 = 2)
 
(ii) पूर्णवाक्येन उत्तरम् (प्रश्नत्रयम्) (1 × 3 = 3)
 
(iii) शीर्षकप्रदानम् (1)
 
(iv) संक्षिप्तीकरणम् (2)
 
(v) अनुच्छेदाधारितं भाषिकं कार्यम् (बहुविकल्पात्मकाः चत्वारः प्रश्नाः) (½ × 4 = 2)
(अ) वाक्ये कर्तृ-क्रियापदचयनम्
(ब) विशेषण-विशेष्य-चयनम्
(स) संज्ञास्थाने सर्वनामप्रयोगः अथवा सर्वनामस्थाने संज्ञाप्रयोगः
(द) पर्याय-विलोमपद-चयनम्
 
(ग) खण्डः-अनुप्रयुक्त-व्याकरणम् (25)
(प्रश्नाः-बहुविकल्पात्मकाः, अतिलघूत्तरात्मका:)
(i) संधिः (4)
व्यंजनसंधिः श्चुत्व, ष्टुत्व, जश्त्व, चर्व, अनुस्वारः।
विसर्गसंधिः-विसर्गस्य लोपः, उत्व, रुत्व, सत्व।
 
(ii) समासः (3)
अव्ययीभावः, कर्मधारयः, द्विगुः, बहुब्रीहिः, द्वन्द्वः।
 
(iii) कारकाणि-सामान्यपरिचयः, उपपदविभक्तयश्च। (4)
(विभक्तिज्ञानम् / अशुद्धि-संशोधनम् / वाक्यप्रयोगम्)
 
(iv) प्रत्ययाः (3)
शतृ, शानच्, तव्यत्, अनीयर, क्तिन्, ल्युट्, तृच्, मतुप्, इन्, ठन्, त्व, तल्, टाप्, ङीप्। 
 
(v) अव्ययपदानि-सामान्य-परिचयम्; वाक्ये अव्ययानां प्रयोगः। (3)
 
(vi) उपसर्गाः (2)
अव, अप्, निस्, निर्, दुर्, आङ्, उद्, अधि।
 
(vii) शब्दरूपाणि (2)
छात्र, हरि, पितृ, गौ, गुरु, नदी, वधू, अस्मद्, युष्मद्, त्रिषु लिङ्गेषु-सर्व, तत्, यत्, किम्
 
(viii) धातु रूपाणिः - लट्-लुट्-लोट-लङ्-विधिलिङ् लकारेषु- (2)
भू, गम, इष्, प्रच्छ, लिख, हन्, भी, दा, नृत्, जन्, कृ, क्रीड्, चिन्त, त्यज्।
आत्मनेपदम् - सेव्, लभ् (केवलं लट्लकारे)।
 
(ix) संख्याज्ञानम् - 100 तः अग्रे। (2)
 
(घ) खण्डः - रचनात्मक कार्यम् (15)
1. सङ्केताधारितम् औपचारिकम् अथवा अनौपचारिक पत्रलेखनम् (4)
 
2. चित्राधारितं वर्णनम् अथवा संकेताधारितं वार्तालापलेखनम् (4)
 
3. अनुवादकार्यम्-हिन्दीभाषायाः षड्वाक्येषु चतुर्णां वाक्यानां संस्कृतभाषया अनुवादः (4)
 
4. घटनाक्रमस्य संयोजनम् (क्रमरहितानां षड्वाक्यानां क्रमपूर्वकं संयोजनम्) (3)
अथवा
वाक्य-निर्माणम्-पञ्चशब्देषु केचन त्रयाणां वाक्यप्रयोगम्
निर्धारितपुस्तकानि :
शेमुषी - द्वितीयो भागः - राष्ट्रिय-शैक्षिक-अनु.परिषदा प्रकाशितम्

We hope the given Rajasthan Board NCERT New Syllabus RBSE Solutions for Class 10 Sanskrit Shemushi Bhag 2 शेमुषी भाग 2 Guide Pdf free download will help you. If you have any queries regarding RBSE Class 10th Sanskrit Book Solutions Shemushi Bhag 2, drop a comment below and we will get back to you at the earliest.

Veerendra
Last Updated on July 4, 2022, 3:28 p.m.
Published April 26, 2022