RBSE Class 10 Sanskrit रचनात्मक कार्यम् घटनाक्रम संयोजनम्

Rajasthan Board RBSE Solutions for Class 10 Sanskrit रचनात्मक कार्यम् घटनाक्रम संयोजनम् Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 10 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 10 all subjects will help students to have a deeper understanding of the concepts. Read sanskrit class 10 chapter 1 translation in hindi written in simple language, covering all the points of the chapter.

RBSE Class 10 Sanskrit रचनात्मक कार्यम् घटनाक्रम संयोजनम्

संस्कृत कथा-साहित्य अत्यधिक समृद्ध है। इनमें अनेक नीतिकथाओं का संग्रह है। उनमें से कुछ प्रसिद्ध कथाएँ यहाँ क्रमरहित वाक्यों में अति संक्षेप में दी गई हैं। उन कथा-वाक्यों को क्रमपूर्वक जोड़कर घटनाक्रम संयोजन का पाठ्यक्रम के अनुसार रचनात्मक कौशल के विकास के लिए अभ्यास करना चाहिए। यहाँ छात्रों के अभ्यासार्थ कुछ महत्त्वपूर्ण घटनाक्रम-संयोजन दिये जा रहे हैं।

घटनाक्रम-संयोजन :

प्रश्न 1. 
अधोलिखितवाक्यानि क्रमरहितानि सन्ति। यथाक्रम संयोजनं कृत्वा लिखत - 

  1. घटे जलम् अल्पम् आसीत्। 
  2. तस्य मस्तिष्के एकः विचारः समागतः। 
  3. एकः पिपासितः काकः आसीत्। 
  4. सः पाषाणखण्डानि घटे अक्षिपत्, जलं च उपरि आगतम्। 
  5. सः वने एकं घटम् अपश्यत्। 
  6. जलं पीत्वा काकः ततः अगच्छत्। 

उत्तरम् : 
कथाक्रम-संयोजनम् 

  1. एकः पिपासितः काकः आसीत्। 
  2. सः वने एकं घटम् अपश्यत्। 
  3. घटे जलम् अल्पम् आसीत्। 
  4. तस्य मस्तिष्के एकः विचारः समागतः। 
  5. सः पाषाणखण्डानि घटे अक्षिपत, जलं च उपरि आगतम्। 
  6. जलं पीत्वा काकः ततः अगच्छत्। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् घटनाक्रम संयोजनम्

प्रश्न 2. 
अधोलिखितवाक्यानि क्रमरहितानि सन्ति। यथाक्रम संयोजनं कृत्वा लिखत - 

  1. मूषकः परिश्रमेण जालम् अकृन्तत्। 
  2. एकदा स: जाले बद्धः। 
  3. सिंहः जालात्-मुक्तः भूत्वा मूषकं प्रशंसन् गतवान्। 
  4. एकस्मिन् वने एकः सिंह: वसति स्म। 
  5. सः सम्पूर्ण प्रयासम् अकरोत् परं बन्धनात् न मुक्तः। 
  6. तदा तस्य स्वरं श्रुत्वा एकः मूषकः तत्र आगच्छत्। 

उत्तरम् : 
क्रम-संयोजनम् 

  1. एकस्मिन् वने एकः सिंह: वसति स्म। 
  2. एकदा सः जाले बद्धः। 
  3. सः सम्पूर्ण प्रयासम् अकरोत् परं बन्धनात् न मुक्तः। 
  4. तंदा तस्य स्वरं श्रुत्वा एकः मूषकः तत्र आगच्छत्। 
  5. मूषकः परिश्रमेण जालम् अकृन्तत्।
  6. सिंह: जालात्-मुक्तः भूत्वा मूषकं प्रशंसन् गतवान्। 

प्रश्न 3. 
अधोलिखितवाक्यानि क्रमरहितानि सन्ति। यथाक्रम संयोजनं कृत्वा लिखत - 

  1. तदा तस्य मुखस्था रोटिका अपि जले पतति। 
  2. एकदा कश्चित् कुक्कुरः एकां रोटिकां प्राप्नोत्। 
  3. तदाः सः नदीजले स्वप्रतिबिम्बम् अपश्यत्। 
  4. सः कुक्कुरः रोटिकां प्राप्तुं तेन सह युद्धार्थ मुखम् उद्घाटयति। 
  5. सः रोटिकां मुखे गृहीत्वा गच्छन् आसीत्।
  6. स्वप्रतिबिम्बम् अन्यं कुक्कुरं मत्वा सः तस्य रोटिकां प्राप्तुम् अचिन्तयत्।
  7. अत एव कथ्यते 'लोभः न करणीयः।' 

उत्तरम् : 
कथाक्रमस्य-संयोजनम् 

  1. एकदा कश्चित् कुक्कुरः एकां रोटिकां प्राप्नोत्। 
  2. सः रोटिकां मुखे गृहीत्वा गच्छन् आसीत्।
  3. तदाः सः नदीजले स्वप्रतिबिम्बम् अपश्यत्। 
  4. स्वप्रतिबिम्बम् अन्यं कुक्कुरं मत्वा सः तस्य रोटिकां प्राप्तुम् अचिन्तयत्। 
  5. सः कुक्कुरः रोटिकां प्राप्तुं तेन सह युद्धार्थं मुखम् उद्घाटयति। 
  6. तदा तस्य मुखस्था रोटिका अपि जले पतति। 
  7. अत एव कथ्यते 'लोभः न करणीयः।' 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् घटनाक्रम संयोजनम्

प्रश्न 4. 
अधोलिखितवाक्यानि क्रमरहितानि सन्ति। यथाक्रम संयोजनं कृत्वा लिखत - 

  1. एकः बुभुक्षितः शृगालः भोजनार्थं वने इतस्ततः भ्रमति स्म। 
  2. लतायां बहूनि पक्वानि द्राक्षाफलानि आसन्।
  3. पर तथापि द्राक्षाफलानि न प्राप्नोत्। 
  4. एकस्मिन् स्थाने सः द्राक्षालतां पश्यति। 
  5. "एतानि द्राक्षाफलानि अम्लानि" इति उक्त्वा कुपितः शृगालः ततः गतः। 
  6. तानि खादितुं सः नैकवारं प्रयासम् अकरोत्। 

उत्तरम् : 
कथाक्रमस्य-संयोजनम्। 

  1. एकः बुभुक्षितः शृगालः भोजनार्थं वने इतस्ततः भ्रमति स्म। 
  2. एकस्मिन् स्थाने स: द्राक्षालतां पश्यति। 
  3. लतायां बहूनि पक्वानि द्राक्षाफलानि आसन्।
  4. तानि खादितुं स: नैकवारं प्रयासम् अकरोत्। 
  5. परं तथापि द्राक्षाफलानि न प्राप्नोत्। 
  6. "एतानि द्राक्षाफलानि अम्लानि" इति उक्त्वा कुपितः शृगालः ततः, गतः। 

प्रश्न 5. 
अधोलिखितवाक्यानि क्रमरहितानि सन्ति। यथाक्रम संयोजनं कृत्वा लिखत -

  1. सः प्रतिदिनं बहन पशन हत्वा खादति स्म। 
  2. एकदा यदा शशकस्य क्रमः आगतः, तस्य विलम्बागमनेन सिंहः कुपितः जातः। 
  3. सिंहः जले स्वप्रतिबिम्बं दृष्ट्वा तस्मिन् कूपे अकूर्दत्। 
  4. कस्मिंश्चित् वने एक: सिंहः वसति सम। 
  5. तदा सर्वे पशवः विचारं कृत्वा प्रतिदिनं सिंहस्य पार्वे भोजनार्थम् एकं पशुं प्रेषयितुं निश्चितवन्तः। 
  6. तदा चतुरः शशक: सिंह कूपस्य समीपम् अनयत्। 
  7. अत: लोके प्रसिद्ध 'बुद्धिर्यस्य बलं तस्य' इति। 

उत्तरम् : 
कथाक्रमस्य-संयोजनम्। 

  1. कस्मिंश्चित् वने एकः सिंहः वसति स्म। 
  2. सः प्रतिदिनं बहून् पशून् हत्वा खादति स्म।
  3. तदा सर्वे पशवः विचारं कृत्वा प्रतिदिनं सिंहस्य पार्वे भोजनार्थम् एकं पशुं प्रेषयितुं निश्चितवन्तः। 
  4. एकदा यदा शशकस्य क्रमः आगतः, तस्य विलम्बागमनेन सिंहः कुपितः जातः। 
  5. तदा चतुरः शशकः सिंह कूपस्य समीपम् अनयत्। 
  6. सिंहः जले स्वप्रतिबिम्बं दृष्ट्वा तस्मिन् कूपे अकूर्दत्। 
  7. अत: लोके प्रसिद्ध 'बुद्धिर्यस्य बलं तस्य' इति।

RBSE Class 10 Sanskrit रचनात्मक कार्यम् घटनाक्रम संयोजनम्

प्रश्न 6. 
अधोलिखितवाक्यानि क्रमरहितानि सन्ति। यथाक्रम संयोजनं कृत्वा लिखत - 

  1. वन्यजन्तुषु तस्य आधिपत्यम् अभवत्।
  2. सर्वे शृगाला: महाशब्दं कृतवन्तः। 
  3. शृगालः वनात् नगरम् आगतः। 
  4. शृगालः उत्थाय वनं प्रति पलायितः। 
  5. शृगालः नीलीभाण्डे पतितः। 
  6. सः अन्यान् शृगालान् दूरं कृतवान्। 

उत्तरम् : 
क्रमानुसारं वाक्यानि 

  1. शृगालः वनात् नगरम् आगतः। 
  2. शृगालः नीलीभाण्डे पतितः। 
  3. वन्यजन्तुषु तस्य आधिपत्यम् अभवत्। 
  4. स: अन्यान् शृगालान् दूरं कृतवान्। 
  5. सर्व शृगाला; महाशब्दं कृतवन्तः। 
  6. शृगालः उत्थाय वनं प्रति पलायितः। 

प्रश्न 7. 
अधोलिखितवाक्यानि क्रम रहितानि सन्ति। यथा क्रम संयोजनं कृत्वा लिखत। (कथा दृष्ट्या) - 

  1. नद्याः तटे फलोपेतः जम्बूवृक्षः आसीत्। 
  2. मकरः वानरेण पातितानि मधुरफलानि आस्वाद्य अचिन्तयत्। 
  3. तस्य शाखायां वानरः वसति स्म। 
  4. वानरः मकरस्य प्रयासं बुद्धि चातुर्येण विफलोकृतवान्। 
  5. एकदा एकः मकरः नद्यां वसति स्म। 
  6. "फलानि अतिमधुराणि" अतः वानर हृदयन्तु अतीव मधुरं स्यात् अतः वानर हृदयं खादामि। 

उत्तरम् : 
वाक्यानि

  1. एकदा एकः मकर: नद्यां वसति स्म। 
  2. नद्याः तटे फलोपेत: जम्बूवृक्षः आसीत्। 
  3. तस्य शाखायां वानरः वसति स्म। 
  4. मकरः वानरेण पातितानि मधुरफलानि आस्वाद्य अचिन्तयत्।
  5. "फलानि अतिमधुराणि" अत: वानर हृदयन्तु अतीव मधुरं स्यात् अतः वानरहृदयं खादामि। 
  6. वानरः मकरस्य प्रयासं बुद्धिचातुर्येण विफलीकृतवान्।

RBSE Class 10 Sanskrit रचनात्मक कार्यम् घटनाक्रम संयोजनम्

प्रश्न 8. 
अधोलिखितवाक्यानि क्रमरहितानि सन्ति। यथाक्रम संयोजनं कृत्वा लिखत (कथा दृष्ट्या) -

  1. एकदा कश्चित् प्रमत्तः गजः तत्र आगतवान्। 
  2. अथ सा चटका व्यलपत्। 
  3. चटकायाः नीडं भुवि अपतत्, तेन अण्डानि विशीर्णानि। 
  4. पुरा एकस्मिन् वने एका चटका प्रतिवसति स्म। 
  5. कालेन तस्याः सन्तति: जाता। 
  6. वृक्षस्य अधः आगत्य तस्य शाखां शुण्डेन अत्रोटयत्। 

उत्तरम् :
वाक्यानि 

  1. पुरा एकस्मिन् वने एका चटका प्रतिवसति स्म। 
  2. कालेन तस्याः सन्ततिः जाता। 
  3. एकदा कश्चित् प्रमत्तः गजः तत्र आगतवान्। 
  4. वक्षस्य अधः आगत्य तस्य शाखां शण्डेन अत्रोटयत। 
  5. चटकाया: नीडं भुवि अपतत्, तेन अण्डानि विशीर्णानि। 
  6. अथ सा चटका व्यलपत्। 

प्रश्न 9. 
अधोलिखितानि वाक्यानि क्रम रहितानि। यथाक्रम संयोजनं कृत्वा लिखत - 

  1. एकदा प्रातः शृगालः वकम् अवदत्-श्वं त्वं मया सह भोजनं कुरु। 
  2. कुटिलः शृगालः स्थाल्यां वकाय क्षीरोदनम् अयच्छत्। 
  3. एकस्मिन् वने शृगालः वकः च निवसतः स्म। 
  4. भोजनकाले वकस्य चञ्चः स्थालीतः भोजनग्रहणे समर्था न अभवत्। 
  5. सः वक: भोजनाय अग्रिमदिने शृगालस्य निवासम् अगच्छत्। 
  6. वकः केवलं क्षीरोदनम् अपश्यत् तु शृगालः सर्वम् अभक्षयत्। 

उत्तरम् :

  1. एकस्मिन् वने शृगालः वकः च निवसतः स्म। 
  2. एकदा प्रातः शृगालः वकम् अवदत्-श्वं त्वं मया सह भोजनं कुरु। 
  3. सः वकः भोजनाय अग्रिमदिने शृगालस्य निवासम् अगच्छत्। 
  4. कुटिलः शृगालः स्थाल्यां वकाय क्षीरोदनम् अयच्छत्। 
  5. भोजनकाले वकस्य चञ्चुः स्थालीतः भोजनग्रहणे समर्था न अभवत्। 
  6. वकः केवलं क्षीरोदनम् अपश्यत् तु शृगालः सर्वम् अभक्षयत्। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् घटनाक्रम संयोजनम्

प्रश्न 10. 
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत - 

  1. औषधं खादित्वा पुत्रः नीरोग अभवत्। 
  2. एकस्मिन् ग्रामे एका माता निवसति स्म। 
  3. माता स्वपुत्रं माधवं चिकित्सालयं नीतवती। 
  4. तस्याः माधव: नामकः पुत्रः आसीत्। 
  5. चिकित्सक: माधवाय औषधं दत्तवान्। 
  6. एकदा माधवः ज्वरपीडितः अभवत्। 

उत्तरम् :  

  1. एकस्मिन् ग्रामे एका माता निवसति स्म। 
  2. तस्याः माधव: नामकः पुत्रः आसीत्। 
  3. एकदा माधवः ज्वरपीडितः अभवत्। 
  4. माता स्वपुत्रं माधवं चिकित्सालयं नीतवती। 
  5. चिकित्सकः माधवाय औषधं दत्तवान्। 
  6. औषधं खादित्वा पुत्रः नीरोग अभवत्। 

प्रश्न 11. 
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत -
 

  1. परं स: पूर्णशान्तिं नालभत्। 
  2. अन्ततः एकस्मिन् वटवृक्षात् मूले सः महाबोधम् अलभत्। 
  3. महात्मा बुद्ध: एकस्यां रात्रौं गृहं त्यक्त्वा निर्गतः। 
  4. तदारभ्य स: बुद्धनाम्ना प्रख्यातः अभवत्। 
  5. स इतस्ततः वने अभ्रमत्। 
  6. एकदा सः पञ्चमित्रैः सह षड्वर्ष पर्यन्तम् अतपत्। 

उत्तरम् :

  1. महात्मा बुद्धः एकस्यां रात्रौ गृहं त्यक्त्वा निर्गतः। 
  2. स इतस्ततः वने अभ्रमत्। 
  3. परं सः पूर्णशान्तिं नालभत्। 
  4. एकदा सः पञ्चमित्रैः सह षड्वर्ष पर्यन्तम् अतपत्। 
  5. अन्ततः एकस्मिन् वटवृक्षात् मूले सः महाबोधम् अलभत्। 
  6. तदारभ्य स: बुद्धनाम्ना प्रख्यातः अभवत्। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् घटनाक्रम संयोजनम्

प्रश्न 12. 
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत -

  1. परन्तु सः अकथयत्-मम जीवनं तु दुःखिनामुपकाराय एवास्ति। 
  2. इदं श्रुत्वा सर्वे अमात्याः अप्रसन्नाः अभवन्। 
  3. शिविः नाम राजा दयालुः दानी चासीत्। 
  4. तेन प्रसन्नो भूत्वा शक्रः तस्मै वरम् अयच्छत्। 
  5. सः नेत्रद्वयं दातुम् उद्यतः अभवत्। 
  6. एकदा शक्रः विप्ररूपेण तत्र आगत्य कथयति-एकस्य नेत्रस्य दानमिच्छामि। 

उत्तरम् :

  1. शिविः नाम राजा दयालुः दानी चासीत्। 
  2. एकदा शक्रः विप्ररूपेण तत्र आगत्य कथयति-एकस्य नेत्रस्य दानमिच्छामि। 
  3. स नेत्रद्वयं दातुम् उद्यतः अभवत्। 
  4. इदं श्रुत्वा सर्वे अमात्याः अप्रसन्नाः अभवन्। 
  5. परन्तु सः अकथयत्-मम जीवनं तु दुःखिनामुपकाराय एवास्ति। 
  6. तेन प्रसन्नो भूत्वा शक्रः तस्मै वरम् अयच्छत्।

प्रश्न 13. 
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत - 

  1. सः मित्रं मारयितुं सर्पयुक्तं कलशं तस्य गृहे अक्षिपत्। 
  2. प्रच्छन्नभाग्यः कृषकस्य क्षेत्रे हलकार्यं कर्तुं आरभत्। 
  3. सर्पः बहिः निर्गत्य दुष्टबुद्धिमेव दृष्टवान्। 
  4. किन्तु दुष्टबुद्धिः तस्य गेहे चौरकर्म कर्तुम् आगच्छत्। 
  5. तौ धनहरणार्थं ग्रामान्तरं गतौ। 
  6. प्रच्छन्नभाग्यः दुष्टबुद्धिः च द्वे मित्रे आस्ताम्। 

उत्तरम् :

  1. प्रच्छन्नभाग्यः दुष्टबुद्धिः च द्वे मित्रे आस्ताम्। 
  2. तौ धनहरणार्थं ग्रामान्तरं गतौ। 
  3. प्रच्छन्नभाग्यः कृषकस्य क्षेत्रे हलकार्यं कर्तुम् आरभत। 
  4. किन्तु दुष्टबुद्धिः तस्य गेहे चौरकर्म कर्तुम् आगच्छत्। 
  5. स: मित्रं मारयितुं सर्पयुक्तं कलशं तस्य गृहे अक्षिपत्। 
  6. सर्पः बहिः निर्गत्य दुष्टबुद्धिमेव दृष्टवान्।

प्रश्न 14. 
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत - 

  1. सः शिलाखण्डानि आदाय घटे शनैः शनैः निक्षिपति। 
  2. पिपासया व्याकुलः सः जलम् अन्वेषयति। 
  3. एकः चञ्चलः काकः आसीत्। 
  4. जलम् उपरि आगच्छति, सः जलं पीत्वा गच्छति। 
  5. सः एकं घटं पश्यति, किन्तु घटे अल्पं जलं आसीत्। 
  6. एकदा ग्रीष्मे सः सुदूरं निर्गतः।

 
उत्तरम् : 

  1. एकः चञ्चलः काकः आसीत्।
  2. एकदा ग्रीष्मे सः सुदूरं निर्गतः। 
  3. पिपासया व्याकुलः सः जलम् अन्वेषयति। 
  4. सः एकं घटं पश्यति, किन्तु घटे अल्पं जलं आसीत्। 
  5. सः शिलाखण्डानि आदाय घटे शनैः शनैः निक्षिपति। 
  6. जलम् उपरि आगच्छति, सः जलं पीत्वा गच्छति। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् घटनाक्रम संयोजनम्

प्रश्न 15. 
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत - 

  1. सः गृहात् निर्गत्य वने कठिनं तपः अकरोत्।
  2. तत्र स एकं वृद्धं, मृतं पुरुषं, रोगार्तम्, एकं संन्यासिनं चापश्यत्। 
  3. राज्ञः शुद्धोदनस्य सुपुत्रः सिद्धार्थः आसीत्। 
  4. तपसः प्रभावात् सः बुद्धः अभवत्।
  5. एतान् दृष्ट्वा तस्य मनसि वैराग्यम् उत्पन्नम् अभवत्। 
  6. एकदा सिद्धार्थः भ्रमणाय नगराद् बहिः अगच्छत्। 

उत्तरम् :

  1. राज्ञः शद्धोदनस्य सपत्रः सिद्धार्थः आसीत। 
  2. एकदा सिद्धार्थः भ्रमणाय नगराद् बहिः अगच्छत्। 
  3. तत्र सः एकं वृद्ध, मृतं पुरुषं, रोगार्तम्, एकं संन्यासिनं चापश्यत्। 
  4. एतान् दृष्ट्वा तस्य.मनसि वैराग्य 
  5. सः गृहात् निर्गत्य वने कठिनं तपः अकरोत्। 
  6. तपसः प्रभावात् सः बुद्धः अभवत्। 

प्रश्न 16.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत - 

  1. निजमातुः प्रेरणया ते क्षेत्रेषु बीजानि अवपन्, अनेन प्रभूतं धान्यमभवत्। 
  2. वृद्धः कृषकः स्वपुत्रान् अकथयत्-मम क्षेत्रेषु गुप्तं धनं वर्तते। 
  3. अन्ते च ते स्वपितुः सुगुप्तधनस्य रहस्यम् अबोधन्। 
  4. ते कृषिकार्ये पितुः सहयोगं न अकुर्वन्। 
  5. एकस्य कृषकस्य चत्वारः पुत्राः अलसाः आसन्। 
  6. ते निजपितुः मृत्योः पश्चात् निजक्षेत्रान् अकर्षन्, परं सुगुप्तं धनं न लब्धम्। 

उत्तरम् :  

  1. एकस्य कृषकस्य चत्वारः पुत्राः अलसाः आसन्। 
  2. ते कृषिकायें पितुः सहयोगं न अकुर्वन्। 
  3. वृद्धः कृषक: स्वपुत्रान् अकथयत्-मम क्षेत्रेषु गुप्तं धनं वर्तते।  
  4. ते निजपितुः मृत्योः पश्चात् निजक्षेत्रान् अकर्षन्, परं सुमुप्तं धनं न लब्धम्। 
  5. निजमातुः प्रेरणया ते क्षेत्रेषु बीजानि अवपन्, अनेन प्रभूतं धान्यमभवत्।
  6. अन्ते च ते स्वपितुः सुगुप्तधनस्य रहस्यम् अबोधन्। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् घटनाक्रम संयोजनम्

प्रश्न 17. 
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत - 

  1. श्रेष्ठी कथयति-त्वं नवीनं घटिकायन्त्रं क्रीणीष्व अहं वा नवीनं कर्मचारिणं नियोजयिष्यामि। 
  2. एकदा सः विलम्बेन कार्यालयम् आगच्छत्। . 
  3. कर्मचारी क्षमाम् अयाचत-अहं कदापि विलम्बेन न आयास्यामि। 
  4. तस्य कर्मचारिषु एकः काल-पालनं प्रति उदासीनः आसीत्। 
  5. विलम्बस्य कारणं पृष्टे सति सः कथयति यत्-मे घटिकायन्त्रं विलम्बेन चलति। 
  6. एकः श्रेष्ठी नियमपालने दृढः आसीत्। 

उत्तरम् :

  1. एकः श्रेष्ठी नियमपालने दृढः आसीत्। 
  2. तस्य कर्मचारिषु एकः काल-पालनं प्रति उदासीनः आसीत्। 
  3. एकदा सः विलम्बेन कार्यालयम् आगच्छत। 
  4. विलम्बस्य कारणं पृष्टे सति सः कथयति यत्-मे घटिकायन्त्रं विलम्बेन चलति। 
  5. श्रेष्ठी कथयति-त्वं नवीनं घटिकायन्त्रं क्रीणीष्व अहं वा नवीनं कर्मचारिणं नियोजयिष्यामि। 
  6. कर्मचारी क्षमाम् अयाचत-अहं कदापि विलम्बेन न आयास्यामि। 

प्रश्न 18. 
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत - 

  1. बकः कलशात् चञ्च्वा क्षीरोदनं खादति। 
  2. बकः केवलं क्षीरोदनं पश्यति। 
  3. शृगालः च केवलम् ईर्ष्णया पश्यति। 
  4. कुटिलस्वभावः शृगालः स्थाल्यां बकाय क्षीरोदनं यच्छति। 
  5. एकस्मिन वने शृगालः बकः च निवसतः स्म। 
  6. बकस्य निमन्त्रेण शृगालः प्रसन्नः अभवत्।

 
उत्तरम् :

  1. एकस्मिन् वने शृगालः बकः च निवसतः स्म। 
  2. कुटिलस्वभावः शृगालः स्थाल्यां बकाय क्षीरोदनं यच्छति। 
  3. बकः केवलं क्षीरोदनं पश्यति। 
  4. बकस्य निमन्त्रणेन शृगालः प्रसन्नः अभवत्। 
  5. बकः कलशात चञ्च्वा क्षीरोदनं खादति। 
  6. शृगालः च केवलम् ईय॑या पश्यति। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् घटनाक्रम संयोजनम्

प्रश्न 19. 
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत -

  1. दारिद्र्यस्य निवारणाय श्रीकृष्णः तस्मै ऐश्वर्यम् अयच्छत्। 
  2. बाल्यबन्धुः वासुदेवः तस्य आलिङ्गनम् अकरोत्। 
  3. दरिद्रः सुदामा श्रीकृष्णस्य मित्रम् आसीत्। 
  4. श्रीकृष्णः सुदाम्नः भार्यया प्रदत्तान् तण्डुलान् अखादत्। 
  5. द्वाररक्षकाः तं राजसभाम् अनयन्। 
  6. सः श्रीकृष्णदर्शनाय द्वारिकाम् अगच्छत्। 

उत्तरम् :

  1. दरिद्रः सुदामा श्रीकृष्णस्य मित्रम् आसीत्। 
  2. सः श्रीकृष्णदर्शनाय द्वारिकाम् अगच्छत्। 
  3. द्वाररक्षकाः तं राजसभाम् अनयन्। 
  4. बाल्यबन्धुः वासुदेवः तस्य आलिङ्गनम् अकरोत्। 
  5. श्रीकृष्णः सुदाम्नः भार्यया प्रदत्तान् तण्डुलान् अखादत्।
  6. दारिद्र्यस्य निवारणाय श्रीकृष्णः तस्मै ऐश्वर्यम् अयच्छत्। 

प्रश्न 20. 
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत - 

  1. सः मक्षिकां हन्तुं खड्गेन प्रहारम् अकरोत्।। 
  2. वानरः व्यजनेन तम् अवीजयत्। 
  3. एकस्य नृपस्य एकः प्रियः वानरः आसीत्। 
  4. मक्षिका तु उड्डीय दूरं गता किन्तु खड्गेन नृपस्य नासिका छिन्ना अभवत्। 
  5. तदैव एका मक्षिका नृपस्य नासिकायाम् उपाविशत्। 
  6. एकदा नृपः सुप्तः आसीत्। 

उत्तरम् :

  1. एकस्य नृपस्य एकः प्रियः वानरः आसीत्। 
  2. एकदा नृपः सुप्तः आसीत्। 
  3. वानरः व्यजनेन तम् अवीजयत्। 
  4. तदैव एका मक्षिका नृपस्य नासिकायाम् उपाविशत्। 
  5. स: मक्षिका हन्तुं खड्गेन प्रहारम् अकरोत्। 
  6. मक्षिका तु उड्डीय दूरं गता किन्तु खड्गेन नृपस्य नासिका छिन्ना अभवत्। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् घटनाक्रम संयोजनम्

प्रश्न 21. 
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत - 

  1. व्याघ्रः तं तुच्छजीवं मत्वा हसति। 
  2. तत्र एकः मूषकः समागच्छत्।। 
  3. मूषकः स्वस्य लघुदन्तैः तजालस्य कर्तनं कृत्वा व्याघ्र बहिः कृतवान्। 
  4. एकदा व्याधेन विस्तारिते जाले एक: व्याघ्रः बद्धः अभवत्। 
  5. मूषकः व्याघ्रस्य सहायतां कर्तुं कथयति। 
  6. सः बहुप्रयत्नं कृत्वाऽपि जालात् मुक्तः नाभवत्। 

उत्तरम् :

  1. एकदा व्याधेन विस्तारिते जाले एकः व्याघ्रः बद्धः अभवत्। 
  2. सः बहुप्रयत्नं कृत्वाऽपि जालात् मुक्तः नाभवत्। 
  3. तत्र एकः मूषकः समागच्छत्। 
  4. मूषक: व्याघ्रस्य सहायतां कर्तुं कथयति। 
  5. व्याघ्रः तं तुच्छजीवं मत्त्वा हसति। 
  6. मूषकः स्वस्य लघुदन्तैः तजालस्य कर्तनं कृत्वा व्याघ्र बहिः कृतवान्। 

प्रश्न 22. 
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत -

  1. अनेन अन्येऽपि पशवः भयभीताः अभवन्। 
  2. इत्थं विचार्य सिंहः सहसा शृगालस्य आह्वानमकरोत्। 
  3. तदहम् अस्य आह्वानं करोमि। 
  4. शृगालोऽपि ततः दूरं पलायितः। 
  5. सिंहस्य उच्चगर्जनप्रतिध्वनिना सा गुहा शृगालम् आह्वयत्। 
  6. एवं सः बिले प्रविश्य मे भोज्यं भविष्यति।

 
उत्तरम् :

  1. तदहम् अस्य आह्वानं करोमि। 
  2. एवं सः बिले प्रविश्य मे भोज्यं भविष्यति। 
  3. इत्थं विचार्य सिंहः सहसा शृगालस्य आह्वानमकरोत्। 
  4. सिंहस्य उच्चगर्जनप्रतिध्वनिना सा गुहा शृगालम् आह्वयत्। 
  5. अनेन अन्येऽपि पशव: भयभीताः अभवन्। 
  6. शृगालोऽपि ततः दूरं पलायितः। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् घटनाक्रम संयोजनम्

प्रश्न 23. 
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत - 

  1. न्यायाधीशः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ। 
  2. समर्पय मे सुतम् अन्यथा राजकुले निवेदयिष्यामि। 
  3. भोः! नास्ति सां, त्वदीया तुला मूषकैर्भक्षिता।  
  4. तदर्पय मे तुलाम्, यदि दारकेण प्रयोजनम्। 
  5. जीर्णधनः स्वस्य लौहतुलां कस्यचित् श्रेष्ठिनः गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः। 
  6. नदीतटात् सः पुत्रः श्येनेन हृतः।

उत्तरम् : 

  1. जीर्णधनः स्वस्य लौहतुलां कस्यचित् श्रेष्ठिनः गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः। 
  2. भोः! नास्ति सा, त्वदीया तुला मूषकैर्भक्षिता। 
  3. नदीतटात् सः पुत्रः श्येनेन हृतः। 
  4. समर्पय मे सुतम अन्यथा राजकुले निवेदयिष्यामि। 
  5. तदर्पय मे तुलाम्, यदि दारकेण प्रयोजनम्। 
  6. न्यायाधीशः तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन सन्तोषितौ। 

प्रश्न 24. 
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत - 

  1. तेषां वचनं श्रुत्वा कूर्मः क्रुद्धः जातः। 
  2. यदि त्वम् वदिष्यसि तदा तव मरणं निश्चितम्। 
  3. अहं काष्ठदण्डमध्ये अवलम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि। 
  4. कूर्मः दण्डात् भूमौ पतितः। गोपालकैः सः मारितः।
  5. काष्ठदण्डे लम्बमानं कूर्म गोपालकाः अपश्यन्। 
  6. किन्तु अत्र एकः अपायोऽपि वर्तते।

उत्तरम् : 

  1. अहं काष्ठदण्डमध्ये अवलम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि। 
  2. किन्तु अत्र एकः अपायोऽपि वर्तते। 
  3. यदि त्वम् वदिष्यसि तदा तव मरणं निश्चितम्। 
  4. काष्ठदण्डे लम्बमानं कूर्म गोपालका: अपश्यन्। 
  5. तेषां वचनं श्रुत्वा कूर्मः क्रुद्धः जातः। 
  6. कूर्मः दण्डात् भूमौ पतितः। गोपालकैः सः मारितः। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् घटनाक्रम संयोजनम्

प्रश्न 25. 
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत - 

  1. भीत: व्याधः समीपे विद्यमानं वृक्षम् आरूढवान्। 
  2. एकदा व्याधः अरण्ये मार्गभ्रष्टः अभवत्। 
  3. इत्थं व्याधः व्याघ्रात् स्वप्राणान् अरक्षत्।
  4. सः प्रतिदिनम् अरण्ये आखेटं करोति स्म। 
  5. तदा अकस्मात् कश्चन् व्याघ्रः व्याधस्य मार्गम् अवरुद्धवान्। 
  6. कस्मिंश्चित् अरण्ये कश्चन व्याधः आसीत्। 

उत्तरम् :

  1. कस्मिंश्चित् अरण्ये कश्चन व्याधः आसीत्। 
  2. सः प्रतिदिनम् अरण्ये आखेटं करोति स्म। 
  3. एकदा व्याधः अरण्ये मार्गभ्रष्टः अभवत्। 
  4. तदा अकस्मात् कश्चन् व्याघ्रः व्याधस्य मार्गम् अवरुद्धवान्। 
  5. भीत: व्याधः समीपे विद्यमानं वृक्षम् आरूढवान्। 
  6. इत्थं व्याधः व्याघ्रात् स्वप्राणान् अरक्षत्। 

प्रश्न 26. 
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत - 

  1. तेन तस्यां नौकायां स्थिताः सर्वे जनाः मरणं प्राप्तवन्तः। 
  2. एकदा संन्यासी शिष्यैः सह नद्याः अपरं तीरं गन्तुम् एकां नौकाम् आरूढवान्। 
  3. कस्मिंश्चित् प्रदेशे काचित् नदी प्रवहति स्म। 
  4. संन्यासी अकथयत्-तस्यां नौकायां कश्चित् दुष्टः आसीत् इति मन्ये। 
  5. अकस्मात् नद्याम् एका अपरा नौका शिलायाः घट्टनेन निमग्ना अभवत्। 
  6. नदीतीरे कश्चन् संन्यासी स्वशिष्यैः सह वसति स्म।

 
उत्तरम् :

  1. कस्मिंश्चित् प्रदेशे काचित् नदी प्रवहति स्म। 
  2. नदीतीरे कश्चन् संन्यासी स्वशिष्यैः सह वसति स्म। 
  3. एकदा संन्यासी शिष्यैः सह नद्याः अपरं तीरं गन्तुम् एकां नौकाम् आरूढवान्। 
  4. अकस्मात् नद्याम् एका अपरा नौका शिलायाः घट्टनेन निमग्ना अभवत्। 
  5. तेन तस्यां नौकायां स्थिताः सर्वे जनाः मरणं प्राप्तवन्तः। 
  6. संन्यासी अकथयत्-तस्यां नौकायां कश्चित् दुष्टः आसीत् इति मन्ये। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् घटनाक्रम संयोजनम्

प्रश्न 27. 
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत -

  1. तां मक्षिकां हन्तुं वानरः खड्गेन प्रहारम् अकरोत्। 
  2. तस्मिन् काले एका मक्षिका नृपस्य नासिकायाम् उपाविशत्। 
  3. एकस्मिन् नगरे एकस्य नृपस्य एकः वानरः अतीव प्रियः आसीत्। 
  4. मक्षिका तु उड्डीय दूरम् अगच्छंत् किन्तु प्रहारेण नृपस्य नासिका छिन्ना अभवत्। 
  5. तेन सः वानरः क्रुद्धः अभवत्। 
  6. एकदा यदा नृपः सुप्तः आसीत् तदा वानरः व्यजनेन तम् अवीजयत्। 

उत्तरम् :

  1. एकस्मिन् नगरे एकस्य नृपस्य एकः वानरः अतीव प्रियः आसीत्। 
  2. एकदा यदा नृपः सुप्तः आसीत् तदा वानरः व्यजनेन तम् अवीजयत्। 
  3. तस्मिन् काले एका मक्षिका नृपस्य नासिकायाम् उपाविशत्। 
  4. तेन सः वानरः क्रुद्धः अभवत्। 
  5. तां मक्षिकां हन्तुं वानरः खड्गेन प्रहारम् अकरोत्। 
  6. मक्षिका तु उड्डीय दूरम् अगच्छत् किन्तु प्रहारेण नृपस्य नासिका छिन्ना अभवत्। 

प्रश्न 28. 
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत - 

  1. तत्रागतः ध्रुवोऽपि पितुः अङ्कम् आरोढुम् ऐच्छत्, परन्तु सुरुचिः तं न्यवारयत्। 
  2. सुनीतेः सूनुः ध्रुवः सुरुचेस्तु उत्तमः। 
  3. पुरा उत्तानपादो नाम नृपः आसीत्। 
  4. सा सगर्वम् अवदत्-"मम पुत्रः एव नृपतेः अङ्कम् आरोढुम् अर्हति।" 
  5. तस्य द्वे भार्ये आस्ताम्-सुनीतिः सुरुचिः च। 
  6. एकदा नृपः उत्तमम् अङ्के निधाय लालयन् आसीत्।

उत्तरम् :

  1. पुरा उत्तानपादो नाम नृपः आसीत्। 
  2. तस्य द्वे भार्ये आस्ताम्-सुनीतिः सुरुचि: च। 
  3. सुनीते: सूनुः ध्रुवः सुरुचेस्तु उत्तमः। 
  4. एकदा नृपः उत्तमम् अङ्के निधाय लालयन् आसीत्। 
  5. तत्रागतः ध्रुवोऽपि पितुः अङ्कम् आरोढुम् ऐच्छत्, परन्तु सुरुचिः तं न्यवारयत्। 
  6. सा सगर्वम् अवदत्-"मम पुत्रः एव नृपतेः अङ्कम् आरोढुम् अर्हति।" 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् घटनाक्रम संयोजनम्

प्रश्न 29. 
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत - 

  1. कश्चित् मकरः अपि तस्यां नद्यामवसत्। 
  2. यः ईदृशानि मधुराणि फलानि खादति नूनं तस्य हृदयमपि अतिमधुरं भविष्यति। 
  3. एकस्मिन् नदीतटे जम्बूवृक्षे एकः वानरः प्रतिवसति स्म। 
  4. एकदा तानि फलानि खादित्वा मकरस्य जाया अचिन्तयत्। 
  5. सः नित्यं जम्बूफलानि खादति स्म। 
  6. वानरः प्रतिदिनं तस्मै जम्बूफलान्ययच्छत्। 

उत्तरम् :

  1. एकस्मिन् नदीतटे जम्बूवृक्षे एकः वानरः प्रतिवसति स्म। 
  2. सः नित्यं जम्बूफलानि खादति स्म। 
  3. कश्चित् मकरः अपि तस्यां नद्यामवसत्। 
  4. वानरः प्रतिदिनं तस्मै जम्बूफलान्ययच्छत्। 
  5. एकदा तानि फलानि खादित्वा मकरस्य जाया अचिन्तयत्। 
  6. यः ईदृशानि मधुराणि फलानि खादति नूनं तस्य हृदयमपि अतिमधुरं भविष्यति।
Prasanna
Last Updated on May 11, 2022, 10:40 a.m.
Published May 11, 2022