RBSE Class 10 Sanskrit रचनात्मक कार्यम् औपचारिकम् पत्र-लेखनम्

Rajasthan Board RBSE Solutions for Class 10 Sanskrit रचनात्मक कार्यम् औपचारिकम् पत्र-लेखनम् Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 10 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 10 all subjects will help students to have a deeper understanding of the concepts. Read sanskrit class 10 chapter 1 translation in hindi written in simple language, covering all the points of the chapter.

RBSE Class 10 Sanskrit रचनात्मक कार्यम् औपचारिकम् पत्र-लेखनम्

यह समय संचार-क्षेत्र में समृद्धि का समय है। विचारों के आदान-प्रदान के लिए बहुत से संचार-साधन हैं, परन्तु आज भी पत्र विचार-सम्प्रेषण का प्रमुख साधन है.। पत्र का महत्त्व इसी से ज्ञात कर सकते हैं कि इस संचार समृद्धि-काल में भी कार्यालय सम्बन्धी सूचनाओं का आदान-प्रदान पत्र के माध्यम से ही अधिक होता है। 

पत्र के माध्यम से हम विविध वार्ताएँ, व्यक्तिगत विचारों, चिन्तन, संवेदना और अनुभूति को प्रकट कर सकते हैं। व्यापार के क्षेत्र में और कार्यालयों के कार्य के सन्दर्भ में हम पत्रों का ही प्रयोग करते हैं। इसलिए इस युग में भी पत्र-लेखन का विशेष महत्त्व है। पत्र दो प्रकार के होते हैं - 1. औपचारिक-पत्र, 2. अनौपचारिक-पत्र। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् औपचारिकम् पत्र-लेखनम्

औपचारिक पत्रों के अन्तर्गत सरकारी कार्यालयों और व्यावसायिक संस्थाओं से किया गया पत्र-व्यवहार आता है। अनौपचारिक पत्र का दूसरा नाम व्यक्तिगत-पत्र भी होता है। अपने आत्मीयजनों को जो पत्र लिखा जाता है, वह अनौपचारिक पत्र अथवा व्यक्तिगत पत्र कहा जाता है। 

पत्र-लेखन सम्बन्धी आवश्यक निर्देश - 

पत्र-लेखन भी एक कला है। पत्र जितना संक्षिप्त एवं व्यवस्थित रूप में लिखा जायेगा, वह पाठक को उतना ही अधिक प्रभावित करेगा। अतः पत्र लिखने से पूर्व निम्नलिखित बातों एवं नियमों का ध्यान रखना चाहिए - 

  1. पत्र-लेखन बहुत सरल एवं स्पष्ट भाषा में होना चाहिए। 
  2. पत्र जिस उद्देश्य से लिखा गया हो, उसका स्पष्ट उल्लेख होना चाहिए। 
  3. पत्र में अनावश्यक बातों एवं विशेषणों का परित्याग करना चाहिए। इनमें पाण्डित्य-प्रदर्शन का प्रयास नहीं करना चाहिए। 
  4. पत्र यथासंभव संक्षिप्त व सारगर्भित होना चाहिए। 
  5. जिसके लिए पत्र भेजा जा रहा हो, उसके सम्मान तथा शिष्टाचार का पूरा ध्यान रखना चाहिए। 

विशेष - परीक्षा में पत्र की पूर्ति करते समय अथवा पूर्ण पत्र लिखते समय यह ध्यान विशेष रूप से रखना चाहिए कि प्रश्न-पत्र में जो नाम और स्थान आदि का निर्देश किया गया है, स्वयं को वही नाम वाला मानकर पत्र लिखना चाहिए, साथ ही पत्र के रिक्त-स्थानों की पूर्ति मञ्जूषा (संकेत-सूची) में दिये गये शब्दों की सहायता से ही करके पत्र लिखना चाहिए। स्वयं की इच्छा से अन्य कोई नाम, स्थान आदि का प्रयोग नहीं करना चाहिए।
 
यहाँ छात्रों के अभ्यासार्थ महत्त्वपूर्ण औपचारिक एवं अनौपचारिक पत्र दिये जा रहे हैं। 

(अ) औपचारिकम् पत्रलेखनम् 

प्रश्न 1. 
भवान् राजकीय माध्यमिक विद्यालयः, राहोली इत्यस्य दशम्याः कक्षायाः छात्र: सुरेशः अस्ति। स्वविद्यालयस्य प्रधानाध्यापकाय भ्रातुः विवाहे उपस्थातुं दिनद्वयस्य अवकाशार्थं प्रार्थनापत्रं लिखतु। 
उत्तरम् :
सेवायाम्, 
श्रीमन्तः प्रधानाध्यापकमहोदयाः, 
राजकीय-माध्यमिक-विद्यालयः, 
राहोली। 
विषयः - दिनद्वयस्य अवकाशार्थम्। 
महोदयाः, 
सविनयं निवेदनम् अस्ति यत् मम भ्रातुः विवाहसमारोहः दिनद्वयं पश्चात् भविष्यति। एतस्मात् कारणाद् अहं दिनद्वयं यावत् विद्यालये आगन्तुं न शक्नोमि।
अतः प्रार्थना अस्ति यद् दिनाङ्क 18-02-20XX तः 19-02-20XX पर्यन्तं दिनद्वयस्य अवकाशं प्रदाय अनुगृहीष्यन्ति भवन्तः। 
सधन्यवादम्। 

भवदाज्ञाकारी शिष्यः 
सुरेशः 
दशमी कक्षा 

प्रश्न 2. 
भवान् विद्यालयस्य नियमित छात्र प्रमाणपत्र प्राप्ति विषये अधोलिखित पत्रं मञ्जूषासहायतया रिक्तस्थानानि पूरयित्वा लिखतु। 
[भवन्तः, अहं, महोदया:, मां, प्रदाय, अतः, सेवायाम्, भागं] 
.................
श्रीमन्तः प्रधानाध्यापक महोदयाः, 
राजकीय माध्यमिक विद्यालयः 
धौलपुरंम्।
विषयः - नियमित छात्र प्रमाणपत्र प्राप्त्यर्थम्। 
..................
सविनयं निवेदनम् अस्ति यत् अहं विद्यालयस्य नवमकक्षायाः नियमित छात्रोऽस्मि। ........ संस्कृत श्लोक प्रतियोगितायां ............. गृहीतुम् इच्छामि। ............. प्रार्थना अस्ति यत् ............ नियमित-छात्र-प्रमाणपत्रं .............. अनुगृहीष्यन्ति। 
सधन्यवादम्। 

भवदाज्ञाकारी शिष्यः 
रमेशः 
नवमी कक्षा 

उत्तरम् :
सेवायाम, 
श्रीमन्तः प्रधानाध्यापकमहोदयाः, 
राजकीय माध्यमिक विद्यालयः 
धौलपुरम्। 
विषयः - नियमित छात्र प्रमाणपत्र-प्राप्त्यर्थम्। 
महोदयाः,
सविनयं निवेदनम् अस्ति यत् अहं विद्यालयस्य नवमकक्षायाः नियमित-छात्रोऽस्मि। अहं संस्कृत-श्लोक प्रतियोगितायां भागं गृहीतुम् इच्छामि। अतः प्रार्थना अस्ति यत् मह्यं नियमित-छात्र-प्रमाणपत्रं प्रदाय अनुगृहीष्यन्ति भवन्तः। 
सधन्यवादम्। 

भवदाज्ञाकारी शिष्यः 
रमेशः 
नवमी कक्षा 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् औपचारिकम् पत्र-लेखनम्

प्रश्न 3. 
भवान् राजकीयमाध्यमिक विद्यालय सुन्दर नगरस्य दशम्या कक्षायाः छात्रः नरेन्द्रः अस्ति। स्व विद्यालयस्य प्रधानाध्यापकाय अस्वास्थ्य कारणेन अवकाशार्थं प्रार्थना पत्रं लिखतु। 
उत्तरम् : 
सेवायाम्, 
श्रीमन्तः प्रधानाध्यापकमहोदया: 
राजकीय-माध्यमिक-विद्यालयः, 
सुन्दरनगरम्। 
विषयः - अवकाशाय प्रार्थना-पत्रम्। 
महोदयः, 
सविनयं निवेदनमस्ति यद्यहं विगतदिवसात् ज्वरपीडितोऽस्मि। अतः अस्वस्थता कारणादहं विद्यालये आगन्तुं न शक्नोमि। 
अतः प्रार्थना अस्ति यत् दिनाङ्कः 18-03-20XX त: 20-03-20XX पर्यन्तं दिनत्रयस्य अवकाशं स्वीकृत्य मामनुग्रहीष्यन्ति श्रीमन्तः। 
दिनाङ्कः 18-03-20XX ई. 

भवदाज्ञाकारी शिष्यः 
नरेन्द्रः 
कक्षा-दशमी 

प्रश्न 4. 
भवान् राजकीय-आदर्श-उच्चमाध्यमिक-विद्यालय कञ्चनपुरस्य दशम्याः कक्षायाः छात्रः सोमनाथः अस्ति। स्वविद्यालयस्य प्रधानाचार्य आवश्यक कार्यवशात् पञ्चदिनस्य अवकाशार्थं प्रार्थनापत्रं लिखत। 
उत्तरम् : 
सेवायाम्, 
श्रीमन्तः प्रधानाचार्यमहोदयाः 
राजकीय-आदर्श-उच्चमाध्यमिक-विद्यालयः, 
कञ्चनपुरम्। 
विषयः - पञ्चदिनस्य अवकाशार्थं प्रार्थना-पत्रम्। 
महोदयाः! 
उपर्युक्त विषयान्तर्गते निवेदनम् अस्ति यत् मम गृहे अत्यावश्यकं कार्यं वर्तते। अतः अहं विद्यालयम् आगन्तुं समर्थः नास्मि। 
प्रार्थना अस्ति यत् 16-10-20XX त: 20-10-20XX दिनाङ्कपर्यन्तं पञ्चदिनस्य अवकाशं स्वीकृत्य माम् अनुग्रहीष्यन्ति। 

दिनाङ्काः 16-10-20XX 

भवताम् आज्ञाकारी शिष्यः
सोमनाथः 
कक्षा-दशमी

RBSE Class 10 Sanskrit रचनात्मक कार्यम् औपचारिकम् पत्र-लेखनम्

प्रश्न 5. 
भवान् राजकीय आदर्श उच्च माध्यमिक-विद्यालय-सोमपुरस्य दशमकक्षायाः विद्यार्थी सुरेशः। भवतः पिता अतीव निर्धनः अस्ति। स्वस्य प्रधानाचार्याय शुल्कमुक्त्यर्थम् एकं प्रार्थनापत्रं लिखतु। 
उत्तरम् : 
सेवायाम, 
श्रीमन्तः प्रधानाचार्यः महोदया, 
राजकीय आदर्श-उच्च-माध्यमिक-विद्यालयः, 
सोमपुरम्। 
विषय: - शुल्कमुक्त्यर्थं प्रार्थना-पत्रम्। 
महोदयाः, 
निवेदनमस्ति यदहं भवतां विद्यालये दशम्यां कक्षायां पठामि। मम पिता अतीव निर्धनः, अतः मम परिवारस्य आर्थिकदशा समीचीना नास्ति। निर्धनताकारणात् मम पिता मदीयं विद्यालयशुल्कप्रदानार्थं सक्षमो नास्ति, किन्तु मम अध्ययनस्य रुचिः वर्तते। अत एव प्रार्थना वर्तते यन्मम निर्धनतां स्वाध्ययने च रुचिं विलोक्य शिक्षणशुल्कात् सर्वथामुक्तिं प्रदास्यन्ति श्रीमन्तः। 
दिनांक: 15-03-20XX ई.

भवदाज्ञाकारी शिष्यः 
सुरेशः
कक्षा-दशमी (अ)

प्रश्न 6. 
स्वं योगेशं राजकीय-उच्च-माध्यमिक-विद्यालयस्य रामपुरस्य प्रधानाचार्याय अस्वस्थताकारणात् त्रिदिवसस्य अवकाशार्थं संस्कृते प्रार्थनापत्रं लिखत। 
उत्तरम् :
सेवायाम, 
श्रीमन्तः प्रधानाचार्यमहोदयाः, 
राजकीय उच्च माध्यमिक-विद्यालयः, 
रामपुरम्। 
विषयः - दिनत्रयस्य अवकाशाय प्रार्थना-पत्रम्। 
महोदयः! 
सविनयं निवेदनमस्ति यदहं विगतदिवसात् ज्वरपीड़ितोऽस्मि। अतः अस्वस्थता कारणादहं विद्यालये आगन्तुं न शक्नोमि। 
अतः प्रार्थना अस्ति यत् दि. 15-02-20XX तः 17-02-20XX पर्यन्तं दिनत्रयस्य अवकाशं स्वीकृत्य मामनुग्रहीष्यन्ति श्रीमन्तः। 

दिनांक: 15-02-20XX ई.

भवदाज्ञाकारी शिष्यः 
योगेशः
कक्षा-दशमी 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् औपचारिकम् पत्र-लेखनम्

प्रश्न 7. 
स्वं 'अभिनवं' मत्वा राजकीयः-उच्चमाध्यमिक-विद्यालय: जयपुरस्य प्रधानाचार्य महोदयं एक द्विदिवसयोः 'अवकाशार्थम्' प्रार्थनापत्रं लिखतु। 
उत्तरम् :
सेवायाम्, 
श्रीमन्तः प्रधानाचार्यमहोदयाः, 
राजकीय-उच्च-माध्यमिक-विद्यालयः, 
जयपुरम्। 
विषयः - दिनद्वयस्य अवकाशार्थम्। 
महोदयाः, 
सविनयं निवेदनमस्ति यद् मम ज्येष्ठभ्रातुः पाणिग्रहणसंस्कारः दिनद्वयं पश्चात् भविष्यति। एतदत्कारणात् दिनद्वयं यावद् अहं स्वकक्षायामुपस्थातुं न शक्नोमि। 
अतः प्रार्थना अस्ति यद् दि. 28-01-20XX तः 29-01-20XX पर्यन्तं दिनद्वयस्य अवकाशं स्वीकृत्य मामनुग्रहीष्यन्ति श्रीमन्तः। 

दिनांक: 27-01-20XX ई. 

भवदाज्ञाकारी शिष्यः
अभिनवः 
कक्षा-दशमी (अ) 

प्रश्न 8. 
स्वं रमेशचन्द्रं मत्वा राजकीय-उच्च-माध्यमिक-विद्यालयस्य भरतपुरस्य प्रधानाचार्याय स्थानान्तरण प्रमाणपत्रप्राप्त्यर्थम् संस्कृत प्रार्थनापत्रमेकं लिखतु। 
उत्तरम् :
सेवायाम्, 
श्रीमन्तः प्रधानाध्यापकमहोदयाः, 
राजकीय-उच्च-माध्यमिकविद्यालयः, 
भरतपुरम्। 
विषयः - स्थानान्तरण-प्रमाण-पत्र-प्राप्त्यर्थम्। 
महोदयाः, 
निवेदनमस्ति यद् मम पूज्यपितुः स्थानान्तरणं बीकानेरनगरे सञ्जातम्। अस्मात्कारणात् वयं सर्वेऽपि परिवारिकजनाः तत्रैव गमिष्यावः। ममापि तैः सह तत्र गमनं निश्चितमेव। अतः सम्प्रति अहमत्र पठितुं सर्वथा असमर्थोऽस्मि। 
अतः प्रार्थना अस्ति यन्मह्यं स्थानान्तरणं प्रमाणपत्रं प्रदाय अनुग्रहीष्यन्ति श्रीमन्तः। ममः पितुः स्थानान्तरणस्य राज्यादेशप्रतिलिपिः भवतामवलोकनार्थं संलग्ना अस्ति। 

दिनांक: 25 नवम्बर, 20XX ई. 

प्रार्थी, 
रमेशचन्द्रः 
कक्षा-10 (ब) 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् औपचारिकम् पत्र-लेखनम्

प्रश्न 9.
स्वं योगेशकुमार: मत्वा राजकीय उच्च माध्यमिक-विद्यालयस्य अजयमेरुनगरस्य प्रधानाचार्याय चरित्र प्रमाणपत्रप्राप्त्यर्थं संस्कृते प्रार्थनापत्रमेकं लिखत। 
उत्तरम् :
सेवायाम, 
श्रीमन्तः प्रधानाध्यापकमहोदयाः, 
राजकीय-उच्च-माध्यमिकविद्यालयः, 
अजयमेरुनगरम्। 
विषयः - चरित्र-प्रमाण-पत्र-प्राप्त्यर्थम्।
महोदयाः! 
नम्रनिवेदनमस्ति यद् अहं भवतां विद्यालये दशम्यां कक्षायां पठामि। अहं स्वकीयं चरित्र-प्रमाण-पत्रं वांछामि। यतो हि प्रतियोगितापरीक्षायां तस्य आवश्यकता वर्तते। 
अतः प्रार्थना अस्ति यन्मां चरित्र-प्रमाण-पत्रं प्रदाय अनुग्रहीष्यन्ति श्रीमन्तः।

दि. 12-11-20XX ई.

प्रार्थी, 
योगेशकुमारः 
कक्षा-10 (अ)

प्रश्न 10. 
स्वं 'अभ्युत्कर्षः' मत्वा राजकीय उच्च माध्यमिक-विद्यालयस्य उदयपुरस्य प्रधानाचार्यमहोदयाय विद्यालये क्रीडाव्यवस्थार्थं संस्कृते प्रार्थनापत्रं लिखतु। 
उत्तरम् :
सेवायाम्, 
श्रीमन्तः प्रधानाचार्य महोदयः, 
राज. उच्च-माध्यमिक विद्यालयः, 
उदयपुरम्। 
महोदयाः! 
सविनयं निवेद्यते यदस्माकं विद्यालये क्रीडायाः समुचिता व्यवस्था नास्ति। शारीरिकविकासाय क्रीडनमपि आवश्यकं भवति। अध्यनेन सममेव क्रीडनमपि अस्मभ्यं रोचते। अत: विद्यालये क्रीडायाः सम्यक् व्यवस्थां विधाय अनुगृह्णन्तु श्रीमत्यः। 
दिनांक: 10-12-20XX

भवताम् आज्ञानुवर्ती 
अभ्युत्कर्षः 
कक्षा-दशमी

प्रश्न 11. 
स्वं गोविन्दं मत्वा राजकीय-उच्च-माध्यमिक-विद्यालय जोधपुरस्य प्रधानाचार्याय अस्वस्थताकारणात् पञ्चदिवसस्य अवकाशार्थं संस्कृते प्रार्थनापत्रं लिखतु। 
उत्तरम् :
सेवायाम्, 
श्रीमन्तः प्रधानाचार्यमहोदयाः, 
राजकीय-उच्च-माध्यमिक-विद्यालयः, 
जोधपुरम्। 
विषयः - पञ्चदिनस्य अवकाशाय प्रार्थना-पत्रम्। महोदयः! 
सविनयं निवेदनमस्ति यदहं विगतदिवसात् ज्वरपीड़ितोऽस्मि। अतः अस्वस्थता कारणादहं विद्यालये आगन्तुं न शक्नोमि। 
अतः प्रार्थना अस्ति यत् दि. 15-12-20XX त: 19-12-20XX पर्यन्तं पञ्चदिनस्य अवकाशं स्वीकृत्य मामनुग्रहीष्यन्ति श्रीमन्तः। 

दिनांका: 15-12-20XX ई.

भवताम् आज्ञपालकः 
गोविन्दः 
कक्षा-दशमी 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् औपचारिकम् पत्र-लेखनम्

प्रश्न 12. 
भवान् दशम्याः कक्षायाः छात्रः महेन्द्रः अस्ति। स्वविद्यालयस्य प्रधानाचार्याय दिनद्वयस्य रुग्णावकाशार्थं प्रार्थनापत्रं लिखतु। 
उत्तरम् :
सेवायाम्, 
श्रीमन्तः प्रधानाचार्यमहोदयाः 
राजकीयः आदर्श-उच्चमाध्यमिक-विद्यालयः 
जयपुरम् (राज.) 
विषयः - दिनद्वयस्य रुग्णावकाशार्थं प्रार्थनापत्रम्। 
महोदयाः! 
उपर्युक्तविषयान्तर्गते निवेदनम् अस्ति यत् अहं गतदिवसात् अतीव रुग्णोऽस्मि। अतः अहं विद्यालयम् आगन्तुं समर्थः नास्मि। 
प्रार्थना अस्ति यत् 13.3.20XX तः 14.3.20XX दिनाङ्कपर्यन्तं दिनद्वयस्य अवकाशं स्वीकृत्य माम् अनुग्रहीष्यन्ति। 

दिनाङ्काः 13.03.20XX 

भवताम् आज्ञाकारी शिष्यः 
महेन्द्रः 
कक्षा-दशमी 

प्रश्न 13. 
भवान् जयपुरस्थ विद्यालयस्य छात्रः महेन्द्रः। स्वविद्यालयस्य प्रधानाचार्याय दिनद्वयस्य रुग्णावकाशाय लिखिते प्रार्थनापत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा प्रार्थनापत्रं पुनः लिखत। 
[महेन्द्रः, भवताम्, दिनद्वयस्य, रुग्णोऽस्मि, निवेदनम्, शिष्यः, विद्यालयः, स्वीकृत्य, आगन्तुं, अहं] 
सेवायाम्, 
श्रीमन्तः प्रधानाचार्यमहोदयाः, 
आदर्श-उच्चमाध्यमिक-(i) ..........., 
जयपुरम् (राज.)। 
विषयः - दिनद्वयस्य रुग्णावकाशार्थं प्रार्थनापत्रम्। 
महोदयः! 
उपर्युक्तविषयान्तर्गते (ii) ............... अस्ति यत् (iii) .......... गतदिवसात् अतीव (iv)..........। अतः अहं विद्यालय (v) .......... समर्थः नास्मि। 
प्रार्थना अस्ति यत् 13.8.20XX तः 14.8.20XX दिनाङ्कपर्यन्तं (vi) ........... अवकाशं (vii) ........... माम् अनुग्रहीष्यन्ति। 

दिनाङ्कः 13.08.20XX 

(viii) ........... आज्ञाकारी (ix) ...........
(x) ...............
कक्षा-दशमी 

उत्तरम् :
(i) विद्यालयः 
(ii) निवेदनम् 
(iii) अहं 
(iv) रुग्णोऽस्मि 
(v) आगन्तुं 
(vi) दिनद्वयस्य 
(vii) स्वीकृत्य 
(viii)भवताम् 
(ix) शिष्यः 
(x) महेन्द्रः। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् औपचारिकम् पत्र-लेखनम्

प्रश्न 14. 
भवान् योगेशः। स्वविद्यालयस्य प्रधानाचार्याय पावस्थे विद्यालये आयोज्य-मानासु क्रीडाप्रतियोगितायां भागं गृहीतुं लिखिते प्रार्थनापत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा प्रार्थनापत्रं पुनः लिखत। 
[आज्ञाकारी, निवेदनम्, आयोजिताः, सविनयं, श्रीमन्तः, योगेशः, मां, भागं, समीपस्थे, जयपुरम्] 
सेवायाम्, 
(i) ............ प्रधानाचार्यमहोदयाः, 
केन्द्रीय-माध्यमिक-विद्यालयः, 
(ii) ................। 
विषयः - धावनप्रतियोगितायां भाग-ग्रहणम्। 
महोदयाः! 
उपर्युक्तविषयान्तर्गतं (iii) ........... निवेदनम् अस्ति यत् (iv) ............... आदर्श-उच्चमाध्यमिक-विद्यालये 23.9.20XX तः 25.9.20XX दिनापर्यन्तं क्रीडाप्रतियोगिताः (v)............ भविष्यन्ति। 
अहमपि तत्र धावनप्रतियोगितायां (vi). ग्रहीतुम् इच्छामि। अतः (vii) अस्ति यत् भवन्तः (viii). क्रीडाप्रतियोगितायां भागं ग्रहीतुम् अनुमति प्रदाय अनुग्रहीष्यन्ति। दिनाङ्कः 18.09.20XX 

भवताम् (ix) ................ शिष्यः 
(x) .................
कक्षा-दशमी 'अ' वर्गः 

उत्तराणि :
(i) श्रीमन्तः 
(ii) जयपुरम् 
(iii) सविनयं 
(iv) समीपस्थे 
(v) आयोजिताः 
(vi) भागं 
(vii) निवेदनम् 
(viii) मां 
(ix) आज्ञाकारी 
(x) योगेशः। 

प्रश्न 15. 
भवान् अभिनवः। भवता स्वज्येष्ठभ्रातुः विवाहसमारोहकारणात् स्वस्य प्रधानाचार्य प्रति दिनद्वयस्य अवकाशार्थं लिखिते प्रार्थनापत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा प्रार्थनापत्रं पुनः लिखत। 
[शिष्यः, श्रीमन्तः, शक्नोमि, भविष्यति, माहेश्वरी, अभिनवः, अहं, निवेदनमस्ति, स्वीकृत्य, विवाहसमारोहः] 
सेवायाम्, 
श्रीमन्तः प्रधानाचार्यमहोदयाः, 
(i) ................ उच्च-माध्यमिकविद्यालयः, 
जयपुरम्। 
नोट - दिए गए उत्तरों को रिक्त-स्थानों में क्रमश: भरकर परीक्षा में पूर्ण पत्र ही लिखना चाहिए। 
विषयः - दिनद्वयस्य अवकाशार्थम्। 
महोदयाः, 
सविनयं (ii) ................ यद् मम ज्येष्ठभ्रातुः (iii) .............. दिनद्वयं पश्चात् (iv) .............. । एतदत्कारणात् दिनद्वयं यावद् (v) ............... स्वकक्षायामुपस्थातुं न (vi)............. .। 
अतः प्रार्थना अस्ति यद् दि. 28-8-20XX तः 29-8-20XX पर्यन्तं दिनद्वयस्य अवकाशं (vii) .......... मामनुग्रहीष्यन्ति (viii) ...........

भवदाज्ञाकारी (ix).............. 
(x) .............. 
कक्षा-दशमी (अ) 

दिनांक: 26-8-20XX 
उत्तराणि :
(i) माहेश्वरी 
(ii) निवेदनमस्ति 
(iii) विवाहसमारोहः 
(iv) भविष्यति 
(v) अहं 
(vi) शक्नोमि 
(vii) स्वीकृत्य 
(viii) श्रीमन्तः 
(ix) शिष्यः 
(x) अभिनवः। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् औपचारिकम् पत्र-लेखनम्

प्रश्न 16. 
भवान् रमणः विद्यालयशुल्कं दातुं समर्थो नास्ति। स्वविद्यालयस्य प्रधानाचार्याय शुल्कमुक्त्यर्थं लिखिते प्रार्थनापत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा प्रार्थनापत्रं पुनः लिखत। 
[रमणः, विलोक्यः, केन्द्रीय, सक्षमः, परिवारस्य, सर्वथामुक्तिं, दशम्यां, पिता, भरतपुरम्, निर्धनतां] 
सेवायाम्, 
श्रीमन्तः प्रधानाचार्य महोदयाः, 
(i) ............ उच्च माध्यमिक-विद्यालयः, 
(ii) ............... ।
विषय: - शुल्कमुक्त्यर्थं प्रार्थना-पत्रम्। 
महोदयाः, 
निवेदनमस्ति यदहं भवतां विद्यालये (iii) .............. कक्षायां पठामि। मम (iv) .............. 'आर्थिकदशा समीचीना नास्ति। निर्धनताकारणात् मम (v)... "मदीयं विद्यालयशुल्कप्रदानार्थं (vi) ............ नास्ति, किन्तु मम अध्ययनस्य रुचिः, वर्तते। गतवर्षेऽपि छात्रकल्याणकोषतः सहायतां प्राप्य मया अध्ययनं विहितम्। अत एव प्रार्थना वर्तते यन्मम (vii) ................. स्वाध्ययने च रुचिं (viii) ............ शिक्षणशुल्कात् (ix) ................. "प्रदास्यन्ति श्रीमन्त। 

भवदाज्ञाकारी शिष्यः
(x)..................... 
कक्षा-दशमी (अ) 

दिनांक: 15-10-20XX 

उत्तराणि :
(i) केन्द्रीय 
(ii) भरतपुरम् 
(iii) दशम्यां
(iv) परिवारस्य 
(v) पिता 
(vi) सक्षमः 
(vii) निर्धनतां
(viii)विलोक्य 
(ix) सर्वथामुक्तिं
(x) रमणः। 

प्रश्न 17. 
भवान् रमेशचन्द्रः। भवान् स्वपितुः स्थानान्तरणकारणात् तत्रैव पठितुमिच्छति। अतः स्वविद्यालयस्य प्रधानाचार्याय स्थानान्तरणप्रमाणपत्रं (टी.सी.) प्राप्त्यर्थं लिखिते प्रार्थनापत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा पुनः लिखत। 
[भवतां, स्थानान्तरणस्य, अहमत्र, वयं, अलवरम्, रमेशचन्द्रः, प्रदाय, पूज्यपितुः, गमनं, जयपुरनगरे] 
सेवायाम, 
श्रीमन्तः प्रधानाचार्यमहोदयाः, 
राजकीय-उच्च-माध्यमिकविद्यालयः, 
(i)...........। 
विषयः - स्थानान्तरण-प्रमाण-पत्र-प्राप्त्यर्थम्। 
महोदयाः, 
 निवेदनमस्ति यद् मम (ii) ............... स्थानान्तरणं (iii)............... सञ्जातम्। अस्मात्कारणात् (iv) ........... सर्वेऽपि पारिवारिकजनाः तत्रैव गमिष्यामः। ममापि तैः सह तत्र (v) ............ निश्चितमेव। अत: सम्प्रति (vi) ............ पठितुं सर्वथा असमर्थोऽस्मि। 
अतः प्रार्थना अस्ति यन्मह्यं स्थानान्तरण-प्रमाणपत्रं (vii) .............. अनुग्रहीष्यन्ति श्रीमन्तः। ममः पितुः (viii) ............ राज्यादेशप्रतिलिपिः भवतामवलोकनार्थं संलग्ना अस्ति। 
दिनांक: 25 जुलाई, 20XX

(ix)............... शिष्यः 
(x) .....................
कक्षा-दशमी 'अ' वर्गः 

उत्तराणि :
(i) अलवरम् 
(ii) पूज्यपितुः 
(ii) जयपुरनगरे 
(iv) वयं 
(v) गमनं 
(vi) अहमत्र 
(vii) प्रदाय 
(viii)स्थानान्तरणस्य 
(ix) भवतां 
(x) रमेशचन्द्रः। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् औपचारिकम् पत्र-लेखनम्

प्रश्न 18. 
भवान् योगेशकुमारः। स्वस्य चरित्रप्रमाणपत्रप्राप्त्यर्थं स्वप्रधानाचार्य प्रति लिखिते प्रार्थनापत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा पुनः लिखत। [दशमी, प्रदाय, प्रतियोगितायां, पठामि, केन्द्रीय, शिष्यः, विद्यालये, वाञ्छामि, उदयपुरनगरम्, प्रार्थना] 
सेवायाम्, 
श्रीमन्तः प्रधानाचार्यमहोदयाः, 
(i) ............. उच्च-माध्यमिकविद्यालयः,
(ii)....................। 
विषयः - चरित्र-प्रमाण-पत्र-प्राप्त्यर्थम्। 
महोदयाः! 
नम्रनिवेदनमस्ति यद् अहं भवतां (iii) ............ दशम्यां कक्षायां (iv) ............. । अहं स्वकीयं चरित्र-प्रमाण पत्रं (v) .............. यतो हि (vi) ........... " तस्य आवश्यकता वर्तते।। अतः (vii). अस्ति यन्मां चरित्र-प्रमाण-पत्रं (viii).....अनुग्रहीष्यन्ति श्रीमन्तः। 

दिनांक: 12-9-20XX 

भवतां (ix) .................
योगेशकुमारः 
कक्षा - (x) ........... (अ)

उत्तराणि :
(i) केन्द्रीय 
(ii) उदयपुरनगरम् 
(iii) विद्यालये 
(iv) पठामि 
(v) वाञ्छामि 
(vi) प्रतियोगितायां 
(vii) प्रार्थना 
(viii)प्रदाय 
(ix) शिष्यः 
(x) दशमी। 

प्रश्न 19. 
भवान राघवः। गहे अत्यावश्यककार्यवशाद स्वस्य प्रधानाचार्यस्य कते दिनद्वयस्य अवकाशाय लिखिते प्रार्थनापत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा प्रार्थनापत्रं पुनः लिखत। 
[राघवः, श्रीमन्तः, विवेकानन्द, आगन्तुं, गृहे, आज्ञापालकः, दत्त्वा, निवेदनमस्ति, दिनद्वयस्य, अहं] 
सेवायाम्, 
श्रीमन्तः प्रधानाचार्यमहोदयाः, 
(i) ............... माध्यमिकविद्यालयः, 
अलवरम् (राजस्थानम्)। 
विषयः - दिनद्वयस्य अवकाशाय प्रार्थना-पत्रम्। 
महोदयाः! 

सविनयं (ii) ............... यत् मम (iii) ........... अत्यावश्यकं कार्यं वर्तते, अस्मात् (iv) ........... विद्यालये (v) ............ न शक्नोमि। अत: दिनांक 25-8-20XX तः 26-8-20XX पर्यन्तं (vi) .......... अवकाशं (vii) ......... मामनुग्रहीष्यन्ति (viii) ............. । 

दिनांक: 24-8-20XX

भवतां (ix) ........... 
(x) ............
कक्षा-दशमी (ब) वर्गः 

उत्तराणि :
(i) विवेकानन्द 
(ii) निवेदनमस्ति 
(iii) गृहे 
(iv) अहं 
(v) आगन्तुं 
(vi) दिनद्वयस्य 
(vii) दत्त्वा 
(viii)श्रीमन्तः 
(ix) आज्ञापालकः 
(x) राघवः। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् औपचारिकम् पत्र-लेखनम्

प्रश्न 20. 
भवान् अभ्युत्कर्षः। स्वस्य विद्यालये समुचितं क्रीडाव्यवस्थार्थं स्वप्रधानाचार्याय लिखिते प्रार्थनापत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा प्रार्थनापत्रं पुनः लिखत। 
[आज्ञापालकः, क्रीडायाः, आवश्यकं, विद्यालये, केन्द्रीय, अभ्युत्कर्षः, विधाय, अस्मभ्यं, व्यवस्था, उदयपुरम्]

सेवायाम, 
श्रीमन्तः प्रधानाचार्यमहोदयाः,
(i) .......... -उच्च-माध्यमिकविद्यालयः, 
(ii).....................। 
महोदयाः! 
सविनयं निवेद्यते यदस्माकं (iii) ......... क्रीडायाः समुचिता (iv) .......... नास्ति। शारीरिकविकासाय क्रीडनमपि (v) ........ भवति। अध्ययनेन सममेव क्रीडनमपि (vi) ........... रोचते। अतः विद्यालये 
"सम्यक् व्यवस्थां (viii) 'अनुगृह्णन्तु श्रीमत्यः। 

दिनांक: 10-8-20XX 

भवताम् (ix) ...........
(x) ...............
कक्षा-दशमी 'अ' वर्गः 

उत्तराणि - 
(i) केन्द्रीय 
(ii) उदयपुरम् 
(iii) विद्यालये
(iv) व्यवस्था। 
(v) आवश्यकं 
(vi) अस्मभ्यं 
(vii) क्रीडायाः 
(viii)विधाय 
(ix) आज्ञापालकः 
(x) अभ्युत्कर्षः। 

प्रश्न 21. 
भवान् राकेशः। भवतः विद्यालयस्य वार्षिकोत्सवसमारोहे मुख्यातिथिरूपेण आमन्त्रयितं जिलाधीशमहोदयं प्रति लिखिते पत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा पत्रं पुनः लिखत। 
[पुरस्कारान्, सप्तवादने, निवेद्यते, सेवायाम्, पुरस्कार-वितरणं, राकेशः, समारोहस्य, आयोजयिष्यते, वार्षिकोत्सवः, जयपुरम्।] 
(i) ................ 
श्रीमन्तः जिलाधीशमहोदयाः, 
(ii) ................।
महोदयाः! 
सविनयं (iii) ............ यत् अस्माकं विद्यालयस्य (iv) .......... 24-10-20XX तमे दिनाङ्के सायंकाले (v) ............. विद्यालयस्य सभागारे (vi) ..........। अवसरेऽस्मिन् विविधसांस्कृतिककार्यक्रमाः भविष्यन्ति, तदनन्तरं (vii) .......... विधास्यते। 
भवन्तः कृपया अस्य (viii) ........... मुख्यातिथित्वेन शोभां वर्धयितुं स्वकरकमलैः (ix) ........ च वितर्तुम् आत्मनः स्वीकृति प्रदाय अस्मान् अनुगृह्णन्तु। 

दिनाङ्कः-10-10-20XX

भवदीयः 
(x) ............ 
कार्यक्रमसंयोजकः 
महर्षिः अरविन्दः विद्यापीठम् 
मानसरोवरः, जयपुरम् 

उत्तराणि :
(i) सेवायाम् 
(ii) जयपुरम् 
(iii) निवेद्यते 
(iv) वार्षिकोत्सवः 
(v) सप्तवादने 
(vi) आयोजयिष्यते 
(vii) पुरस्कार-वितरणं 
(viii)समारोहस्य 
(ix) पुरस्कारान् 
(x) राकेशः। 

RBSE Class 10 Sanskrit रचनात्मक कार्यम् औपचारिकम् पत्र-लेखनम्

प्रश्न 22. 
भवान् जितेन्द्रः। भवान् संस्कृतव्याकरणस्य पुस्तकं क्रेतुमिच्छति। पुस्तकप्रेषणाय प्रकाशकं प्रति लिखिते पत्रे रिक्तस्थानानानि मञ्जषायां प्रदत्तशब्दैः परयित्वा पत्रं पुनः लिखत। 
[प्रदास्यामि, पत्रालयमाध्यमेन, अहम, संस्थानात्, प्रकाशकः, जितेन्द्रः, यथाशीघ्रं, कृपया, पुस्तकं, जयपुरम्] 
श्रीमन्तः (i) ............ महोदयः 
संजीव-प्रकाशनम् 
चौड़ा-रास्ता, (ii) .......... ।
महोदयाः! 
मया भवतः (iii) ............ प्रकाशितं 'संस्कृतव्याकरणम्' नामकं (iv) ............. पठितम्। एतत् पुस्तकं पठित्वा (v) ........... अतीव प्रभावितोऽस्मि। अतः (vi) .......... उपर्युक्तं पुस्तमेकं (vii) ........... वी.पी.पी. द्वारा (viii) ......... प्रेषयन्तु भवन्तः। पुस्तकस्य मूल्यं पुस्तकप्राप्तिकाले अहं (ix) .............। 

दिनाङ्कः 28-10-20XX 

भवदीयः 
(x) ...........
कक्षा-दशमी 'अ' वर्गः 
केन्द्रीय-उच्च-माध्यमिक-विद्यालयः 
बीकानेरनगरम् 

उत्तराणि :
(i) प्रकाशकः 
(ii) जयपुरम् 
(iii) संस्थानात् 
(iv) पुस्तकं 
(v) अहम् 
(vi) कृपया 
(vii) पत्रालयमाध्यमेन 
(viii) यथाशीघ्र 
(ix) प्रदास्यामि 
(x) जितेन्द्रः। 

Prasanna
Last Updated on May 9, 2022, 5:18 p.m.
Published May 7, 2022