RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 1 सुभाषितानि

Rajasthan Board RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 1 सुभाषितानि Textbook Exercise Questions and Answers.

The questions presented in the RBSE Solutions for Class 8 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 8 all subjects will help students to have a deeper understanding of the concepts. Students can access the sanskrit class 8 chapter 11 hindi translation and deep explanations provided by our experts.

RBSE Class 8 Sanskrit Solutions Ruchira Chapter 1 सुभाषितानि

RBSE Class 8 Sanskrit सुभाषितानि Textbook Questions and Answers

प्रश्न 1. 
पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत। 
उत्तर :
नोट-पाठ में दिए गए श्लोकों को कण्ठस्थ करके अपने अध्यापकजी की सहायता से उनका सस्वर वाचन करने का अभ्यास कीजिए। 

प्रश्न 2. 
श्लोकांशेषु रिक्तस्थानानि पूरयत -
उत्तरम् : 
(क) समुद्रमासाद्य भवन्त्यपेयाः। 
(ख) श्रुत्वा वचः मधुरसूक्तरसं सृजन्ति। 
(ग) तद्भागधेयं परमं पशूनाम्। 
(घ) विद्याफलं व्यसनिनः कृपणस्य सौख्यम्। 
(ङ) पौरुषं विहाय यः दैवमेव अवलम्बते। 
(च) चिन्तनीया हि विपदाम् आदावेव प्रतिक्रियाः। 

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 1 सुभाषितानि

प्रश्न 3. 
प्रश्नानाम् उत्तराणि एकपदेन लिखत -
(क) व्यसनिनः किं नश्यति? 
उत्तरम् : 
विद्याफलम्। 

(ख) कस्य यश: नश्यति? 
उत्तरम् : 
लुब्धस्य। 

(ग) मधुमक्षिका किं जनयति?
उत्तरम् : 
माधुर्यम्। 

(घ) मधुरसूक्तरसं के सजन्ति? 
उत्तरम् : 
सन्तः। 

(ङ) आर्थिनः केभ्यः विमुखा न यान्ति? 
उत्तरम् : 
वृक्षेभ्यः। 

प्रश्न 4. 
अधोलिखित-तद्भवशब्दानां कृते पाठात् चित्वा संस्कृतपदानि लिखत - 
यथा - कंजूस - कृपणः 
उत्तरम् : 

  • कड़वा - कटुकम्
  • पूँछ - पुच्छ 
  • लोभी - लुब्धः  
  • मधमक्खी - मधुमक्षिका
  • तिनका - तृणम्

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 1 सुभाषितानि

प्रश्न 5. 
अधोलिखितेषु वाक्येषु कर्तृपद क्रियापदं च चित्वा लिखत - 
वाक्यानि - कर्ता - क्रिया 
यथा - सन्तः मधुरसूक्तरसं 
सृजन्ति। - सन्तः - सृजन्ति 
उत्तरम् : 
वाक्यानि - कर्ता - क्रिया
(क) निर्गुणं प्राप्य भवन्ति 
दोषाः। - दोषाः - भवन्ति 

(ख) गुणज्ञेषु गुणाः
भवन्ति। गुणाः - भवन्ति

(ग) मधुमक्षिका माधुर्यं
जनयेत्। - मधुमक्षिका - जनयेत् 

(घ) पिशुनस्य मैत्री यशः
नाशयति। - मैत्री - नाशयति 

(ङ) नद्यः समुद्रमासाद्य
अपेयाः - भवन्ति। - नद्यः भवन्ति। 

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 1 सुभाषितानि

प्रश्न 6. 
रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत - 
उत्तरम् : 
(क) गुणाः गुणज्ञेषु गुणाः भवन्ति। 
प्रश्न - के गुणज्ञेषुः गुणाः भवन्ति? 

(ख) नद्यः सुस्वादुतोयाः भवन्ति । 
प्रश्न - का: सुस्वादुतोयाः भवन्ति? 

(ग) लुब्धस्य यश: नश्यति। 
प्रश्न - कस्य यशः नश्यति?
 
(घ) मधुमक्षिका माधुर्यमेव जनयति। 
प्रश्न - का माधुर्यमेव जनयति? 

(ङ) तस्य मूर्ध्नि तिष्ठन्ति वायसाः। 
प्रश्न - तस्य कस्मिन् तिष्ठन्ति वायसा:? 

प्रश्न 7. 
उदाहरणानुसारं पदानि पृथक् कुरुत - 
यथा - समुद्रमासाद्य समुद्रम् + आसाद्य 
उत्तरम् : 

  • माधुर्यमेव माधुर्यम् + एव
  • अल्पमेव अल्पम् + एव 
  • सर्वमेव सर्वम् + एव 
  • दैवमेव देवम् + एव 
  • महात्मनामुक्तिः महात्मनाम् + उक्तिः 
  • विपदामादावेव विपदाम् + आदौ + एव

RBSE Class 8 Sanskrit सुभाषितानि Important Questions and Answers

प्रश्न 1. 
प्रदत्तविकल्पेभ्यः शद्धम् उत्तरं चित्वा लिखत - 
(i) गुणाः निर्गुणं प्राप्य के भवन्ति? 
(अ) दोषाः 
(ब) अदोषाः 
(स) गुणाः 
(द) अलङ्काराः 
उत्तरम् : 
(अ) दोषाः

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 1 सुभाषितानि

(ii) अर्थपरस्य किम् नश्यति? 
(अ) मैत्री 
(ब) कुलम् 
(स) धर्मः 
(द) यशः 
उत्तरम् : 
(स) धर्मः 

(iii) सौख्यं कस्य नश्यति? 
(अ) लुब्धस्य 
(ब) कृपणस्य 
(स) पिशुनस्य
(द) व्यसनिनः 
उत्तरम् : 
(ब) कृपणस्य

(iv) खादन्' इति पदे कः प्रत्ययः? 
(अ) तुमुन् 
(ब) क्त्वा 
(स) ल्यप् 
(द) शतृ 
उत्तरम् : 
(द) शतृ 

(v) 'सृजन्ति' इति पदे कः लकारः? 
(अ) लट् 
(ब) लङ् 
(स) लोट् 
(द) लृट् 
उत्तरम् : 
(अ) लट्

(vi) कटुकम्' इति पदस्य विलोमपदं किम्? 
(अ) तिक्तम्
(ब) स्वादिष्टम्
(स) मधुरम्
(द) अम्लम् 
उत्तरम् : 
(स) मधुरम्

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 1 सुभाषितानि

(vii) मधुरसूक्तरसं के सृजन्ति? 
(अ) असन्तः
(ब) सन्तः 
(स) नृपाः
(द) भ्रमराः 
उत्तरम् : 
(ब) सन्तः

(viii) 'पशूनाम्' इति पदे का विभक्तिः ? 
(अ) तृतीया 
(ब) पंचमी 
(स) सप्तमी 
(द) षष्ठी 
उत्तरम् : 
(द) षष्ठी 

(ix) गुणा: गुणज्ञेषु ............. भवन्ति।' रिक्तस्थानं पूरयत। 
(अ) निर्गुणाः
(ब) गुणाः 
(स) दोषाः
(द) निष्फलाः 
उत्तरम् : 
(ब) गुणाः 

(x) सुस्वादुतोयाः प्रभवन्ति ................. । रिक्तस्थानं पूरयत। 
(अ) समुद्रः 
(ब) कूपाः 
(स) तडागाः 
(द) नद्यः 
उत्तरम् : 
(द) नद्यः

प्रश्न 2. 
अधोलिखितवाक्येषु मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत -
मञ्जूषा : विद्याफलम्, कुलम्, अपेयाः, माधुर्यम्, जीवमानः 
(i) नद्यः समुद्रमासाद्य ............... भवन्ति । 
(ii) तृणं न खादन्नपि .................. तद्भागधेयं परमं पशूनाम्। 
(iiii) व्यसनिनः ................. नश्यति। 
(iv) असौ मधुमक्षिका ....................... एव जनयेत्। 
(v) नष्टक्रियस्य .................. नश्यति। 
उत्तराणि-
(i) अपेयाः 
(ii) जीवमानः 
(iii) विद्याफलम्। 
(iv) माधुर्यम् 
(v) कुलम्।

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 1 सुभाषितानि

अतिलघूत्तरात्मकप्रश्ना:

प्रश्न 1.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत - 
(क) गुणा: कम् प्राप्य दोषाः भवन्ति? 
(ख) कस्य सौख्यं नश्यति? 
(ग) सन्तः किम् सजन्ति? 
(घ) वह्निना गृहे प्रदीप्ते किं न युक्तम्?
(ङ) नद्यः कम् आसाद्य अपेयाः भवन्ति? 
उत्तराणि :
(क) निर्गुणम् 
(ख) कृपणस्य 
(ग) मधुरसूक्तरसम् 
(घ) कूपखननम् 
(ङ) समुद्रम्। 

लघूत्तरात्मकप्रश्ना:

प्रश्न 1. 
अधोलिखितान् पदान् चित्वा पद्यस्य (श्लोकस्य) पूर्तिं कुरुत - 
(i) (प्रसादसिंहवत्, पौरुषं, तिष्ठन्ति, दैव)
विहाय ......... यो हि .......... मेवावलम्बते।
........ तस्य मूर्ध्नि ....... वायसाः॥ 
उत्तरम् : 
विहाय पौरुषं यो हि दैवमेवावलम्बते।
प्रसादसिंहवत् तस्य मूर्ध्नि तिष्ठन्ति वायसाः।। 

(ii) (महीरुहाः, पत्र, यान्ति, वल्कल)
पुष्प ............ फलच्छायामूल ........... दारुभिः।
धन्या .......... येषां विमुखं ............ नार्थिनः॥ 
उत्तरम् : 
पुष्पपत्रफलच्छायामूलवल्कलदारुभिः।।
धन्या महीरुहाः येषां विमुखं यान्ति नार्थिनः॥ 

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 1 सुभाषितानि

(iii) (वह्निना, आदावेव, चिन्तनीया, कूपखननं)
......... हि विपदाम् .......... प्रतिक्रियाः।
न .......... युक्तं प्रदीप्ते ........ गृहे ॥ 
उत्तरम् : 
चिन्तनीया हि विपदाम् आदावेव प्रतिक्रियाः।
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ।। 

प्रश्न 2. 
सुमेलनं कुरुत. 
(क)                     (ख)
(i) विहाय पौरुष यो हि - विमुखं यान्ति नार्थिन: 
(ii) चिन्तनीया हि विपदाम् - दैवमेवावलम्बते। 
(iii) धन्याः महीरुहाः - येषां वायसाः 
(iv) मूनि तिष्ठन्ति - आदावेव प्रतिक्रिया: 
उत्तरम् : 
(i) विहाय पौरुषं यो हि दैवमेवावलम्बते। 
(ii) चिन्तनीया हि विपदाम् आदावेव प्रतिक्रियाः। 
(iii) धन्याः महीरुहाः येषां विमुखं यान्ति नार्थिनः। 
(iv) मूनि तिष्ठन्ति वायसाः। 

प्रश्न 3. 
रेखाङ्कितपदानां स्थाने कोष्ठके लिखितान् पदान् चित्वा प्रश्ननिर्माणं कुरुत - 

  1. नद्यः सुस्वादुतोयाः प्रभवन्ति। (के/काः) 
  2. ताः समुद्रम् आसाद्य अपेयाः भवन्ति। (कम्/काम्) 
  3. गुणा: गुणज्ञेषु गुणाः भवन्ति। (कस्य/केषु) 
  4. पिशुनस्य मैत्री नश्यति। (केन/कस्य) 
  5. व्यसनिनः विद्याफलं नश्यति। (केः/किम्) 
  6. मधुमक्षिका माधुर्यमेव जनयेत्। (का/के) 
  7. सन्तः मधुरसूक्तरसं सृजन्ति। (के/काः) 
  8. विपदाम् आदौ एव प्रतिक्रियाः चिन्तनीयाः। (कस्य/केषाम्)
  9. अर्थिनः वृक्षाणां विमुखं न यान्ति। (केषाम्/कासाम्) 
  10. विद्याविहीनः साक्षात् पुच्छविषाणहीनः पशुः भवति। (का/कः)

उत्तरम् : 
प्रश्ननिर्माणम् 

  1. काः सुस्वादुत्तोयाः प्रभवन्ति? 
  2. ताः कम् आसाद्य अपेयाः भवन्ति? 
  3. गुणा: केषु गुणाः भवन्ति? 
  4. कस्य मैत्री नश्यति? 
  5. व्यसनिनः किम् नश्यति? 
  6. का माधुर्यमेव जनयेत्? 
  7. के मधुरसूक्तरसं सृजन्ति? 
  8. केषाम् आदौ एव प्रतिक्रियाः चिन्तनीया:? 
  9. अर्थिनः केषाम् विमुखं न यान्ति? 
  10. कः साक्षात् पुच्छविषाणहीनः पशुः भवति? 

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 1 सुभाषितानि

प्रश्न 4. 
निम्नलिखितशब्दानाम् समक्षं प्रदत्तैः अर्थः सह उचितमेलनं कुरुत - 
शब्दाः - अर्थाः 

  1. तोयम् - प्रारम्भे 
  2. प्रमत्तः - वृक्षाः 
  3. सौख्यम् - लोभिनः 
  4. नराधिपस्य - जलम्
  5. आसाद्य - सज्जनः
  6. लुब्धस्य - प्रमादयुक्तः 
  7. भागधेयम - मिलित्वा 
  8. महीरुहाः - सुखम् 
  9. सन्तः - सौभाग्यम् 
  10. आदी - राज्ञः 

उत्तरम् : 
शब्दाः - अर्थाः 

  1. तोयम् - जलम् 
  2. प्रमत्तः - प्रमादयुक्तः
  3. सौख्यम् - सुखम् 
  4. नराधिपस्य - सज्जनः
  5. आसाद्य - मिलित्वा 
  6. लुब्धस्य - लोभिनः 
  7. भागधेयम् - सौभाग्यम् 
  8. महीरुहाः - वृक्षाः 
  9. सन्तः - सज्जनः 
  10. आदौ - प्रारम्भे।

सुभाषितानि Summary and Translation in Hindi

पाठ-परिचय - 'सुभाषित' शब्द 'सु + भाषित' इन दो शब्दों के मेल से सम्पन्न होता है। सु का अर्थ सुन्दर, मधुर तथा भाषित का अर्थ वचन है। इस तरह सुभाषित का अर्थ सुन्दर/मधुर वचन है। प्रस्तुत पा नीतिशतकम्, मनुस्मृतिः, शिशुपालवधम्, पञ्चतन्त्रम् से रोचक और विचारपरक श्लोकों को संगृहीत किया गया है। 

पाठ के श्लोकों का अन्वय, कठिन-शब्दार्थ एवं हिन्दी-भावार्थ - 

1. गुणा गुणज्ञेषु ............................. समुद्रमासाद्य भवन्त्यपेयाः॥ 
अन्वयः - गुणाः गुणज्ञेषु गुणाः भवन्ति, ते (गुणाः) निर्गुणं प्राप्य दोषाः भवन्ति। (यथा) नद्यः सुस्वादुतोयाः प्रभवन्ति, समुद्रम् आसाद्य (ताः) अपेयाः भवन्ति। 

कठिन-शब्दार्थ : 

  • गुणज्ञेषु = गुणवानों में। 
  • प्राप्य = प्राप्त करके।
  • सुस्वादुतोयाः = स्वादिष्ट जल वाली। 
  • प्रभवन्ति = उत्पन्न होती हैं। 
  • समुद्रम् आसाद्य = समुद्र में मिलकर। 

हिन्दी-भावार्थ - प्रस्तुत श्लोक में गुणवान् के महत्त्व को बताते हुए कहा गया है कि जिस प्रकार उत्पन्न होते समय नदी का जल मीठा एवं पीने योग्य होता है किन्तु समुद्र में मिलने पर वही जल खारा एवं पीने योग्य नहीं होता है, उसी प्रकार गुण भी गुणवान् में ही सद्गुण के रूप में रहते हैं किन्तु वे ही गुण गुणहीन व्यक्ति को प्राप्त करके दोष बन जाते हैं। इससे सिद्ध होता है कि संगति के अनुसार ही गुण-दोष बनते हैं। 

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 1 सुभाषितानि

2. साहित्यसङ्गीतकला .................................................. तद्भागधेयं परमं पशूनाम्॥
अन्वयः - साहित्यसङ्गीतकलाविहीनः (जनः) पुच्छविषाणहीनः साक्षात् पशुः (भवति)। तृणं न खादन् अपि जीवमानः, तद् पशूनां परमं भागधेयम्। 

कठिन-शब्दार्थ : 

  • पुच्छविषाणहीनः = पूँछ और सींग के बिना। 
  • तृणं = घास। 
  • खादन् अपि = खाते हुए भी। 
  • जीवमानः = जिन्दा रहता हआ। 
  • भागधेयम = सौभाग्य है। 

हिन्दी-भावार्थ - साहित्य, संगीत और कला से रहित मनुष्य पूँछ और सींग से रहित साक्षात् पशु है। घास न खाते हुए भी वह (मनुष्य) जीवित है, यह पशुओं का परम सौभाग्य है। अर्थात् यदि मनुष्य घास भी खाने लगे तो पशुओं को घास भी खाने को प्राप्त नहीं होगी। 

3. लुब्धस्य नश्यति यश: ........................................ प्रमत्तसचिवस्य नराधिपस्य॥ 
अन्वयः - लुब्धस्य यशः नश्यति, पिशुनस्य मैत्री, नष्टक्रियस्य कुलम्, अर्थपरस्य धर्मः, व्यसनिनः विद्याफलम्, कृपणस्य सौख्यम, (तथा च) प्रमत्तसचिवस्य नराधिपस्य राज्यम् (नश्यति) 

कठिन-शब्दार्थ :

  • लुब्धस्य = लोभी का। 
  • पिशुनस्य = चुगलखोर की। 
  • नष्टक्रियस्य = नष्ट क्रिया वाले का। 
  • अर्थपरस्य = धन-परायण का। 
  • व्यसनिनः = बुरी लत वालों की। 
  • कृपणस्य = कंजूस का। 
  • सौख्यम् = सुख। 
  • नश्यति = नष्ट हो जाता है। 

हिन्दी-भावार्थ - प्रस्तुत श्लोक में अनेक प्रकार के दुर्गुणों को त्यागने की प्रेरणा देते हुए तथा उन दुर्गुणों के दुष्परिणाम का उल्लेख करते हुए कहा गया है कि लोभी व्यक्ति का यश, चुगलखोर की मित्रता, कर्महीन (निकम्मे) का कुल, केवल धन के लालची (स्वार्थी) का धर्म, व्यसनी का विद्या-फल, कंजूस का सुख तथा अभिमानी मन्त्रियों वाले राजा का राज्य नष्ट हो जाता है। अतः इन दुर्गुणों को त्याग देना चाहिए। 

4. पीत्वा रसं तु कटुकं .................................... मधुरसूक्तरसं सृजन्ति॥ 
अन्वयः - असौ मधुमक्षिका कटुकं मधुरं तु रसं समानं पीत्वा माधुर्यमेव जनयेत्। तथैव सन्तः सज्जनदुर्जनानां वचः समं श्रुत्वा मधुरसूक्तरसं सृजन्ति। 

कठिन-शब्दार्थ :

  • मधुमक्षिका = मधुमक्खी। 
  • कटुकं = कड़वा। 
  • पीत्वा = पीकर। 
  • जनयेत् = पैदा करती/निर्माण करती है। 
  • तथैव = वैसे ही। 
  • सन्तः = सज्जन। 
  • सृजन्ति = निर्माण करते हैं।

हिन्दी-भावार्थ - प्रस्तुत श्लोक में सज्जनों की महिमा का वर्णन करते हुए कहा गया है कि जिस प्रकार मधुमक्खी कड़वे एवं मीठे दोनों प्रकार के रस का पान करके भी केवल मधुरता (शहद) को ही प्रदान करती है, उसी प्रकार सज्जन लोग सज्जनों एवं दुर्जनों के वचनों को समान रूप से ग्रहण करके भी केवल मधुर सूक्त-वचन की ही रचना करते हैं अर्थात् मधुर वचन ही बोलते हैं।

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 1 सुभाषितानि 

5. विहाय पौरुषं यो हि ......................................... मूर्ध्नि तिष्ठन्ति वायसाः॥ 
अन्वयः - यः पौरुषं विहाय दैवम् एव अवलम्बते, प्रासादसिंहवत् तस्य मूर्ध्नि हि वायसाः तिष्ठन्ति। 

कठिन-शब्दार्थ :

  • विहाय = छोड़कर। 
  • दैवम् = भाग्य को। 
  • अवलम्बते = आश्रित रहता है। 
  • प्रासादसिंहवत् = महल (भवन) में स्थित सिंह के समान। 
  • मूर्ध्नि = मस्तक पर। 
  • वायसाः = कौए। 

हिन्दी-भावार्थ - प्रस्तुत श्लोक में कहा गया है कि जिस प्रकार पराक्रम से रहित महल में स्थित मूर्तिवाला सिंह के मस्तक पर कौए बैठे रहते हैं, उसी प्रकार जो व्यक्ति परिश्रम से रहित केवल भाग्य पर आश्रित रहता है, वह कायर के समान दुर्जनों से घिरा हुआ होता है। अतः हमें भाग्य पर ही आश्रित न होकर परिश्रम करना चाहिए। 

6. पुष्पपत्रफलच्छाया .......................................... येषां विमुखं यान्ति नार्थिनः॥ 
अन्वयः - पुष्प-पत्र-फल-च्छाया-मूल-वल्कल-दारुभिः महीरुहाः धन्याः, येषाम् आर्थिनः विमुखं न यान्ति। 

कठिन-शब्दार्थ : 

  • मूल = जड़। 
  • वल्कल = पेड़ की छाल। 
  • दारुभिः = लकड़ियों द्वारा। 
  • महीरुहाः = वृक्ष। 
  • अर्थिनः = याचक लोग। 
  • यान्ति = जाते हैं।

हिन्दी-भावार्थ - प्रस्तुत श्लोक में वृक्षों की महानता का वर्णन करते हुए कहा गया है कि वृक्ष धन्य हैं, क्योंकि उनके पुष्प, पत्ते, फल, छाया, छाल व लकड़ियाँ प्राप्त करके कोई भी याचक निराश होकर वापस नहीं जाता है। वृक्ष सभी की मनोकामना पूर्ण करते हैं। उनकी दानशीलता को देखकर उन्हें धन्य कहा गया है। 

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 1 सुभाषितानि

7. चिन्तनीया हि विपदाम् ................................................ युक्तं प्रदीप्ते वह्निना गृहे॥ 
अन्वयः - विपदाम् आदौ एव प्रतिक्रियाः चिन्तनीयाः। हि वह्निना गृहे प्रदीप्ते कूपखननं न युक्तम्।
 
कठिन-शब्दार्थ : 

  • विपदाम् = विपत्तियों के। 
  • आदौ = प्रारम्भ में। 
  • प्रतिक्रियाः = उपाय। 
  • वह्निना = अग्नि द्वारा। 
  • गृहे = घर के। 
  • प्रदीप्ते = जल जाने पर। 
  • कूपखननम् = कुआँ खोदना। 

हिन्दी-भावार्थ - प्रस्तुत श्लोक में प्रेरणा देते हुए कहा गया है कि विपत्तियाँ आने से पहले ही उनके निवारण के उपाय सोच लेने चाहिए। विपत्तियाँ आने के बाद किया गया उपाय उसी प्रकार व्यर्थ है जिस प्रकार आग से घर जल जाने पर कुआँ खोदना व्यर्थ है। 

Prasanna
Last Updated on June 23, 2022, 12:39 p.m.
Published June 2, 2022