RBSE Class 8 Sanskrit रचना पत्र-लेखनम्

Rajasthan Board RBSE Solutions for Class 8 Sanskrit रचना पत्र-लेखनम् Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 8 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 8 all subjects will help students to have a deeper understanding of the concepts. Students can access the sanskrit class 8 chapter 11 hindi translation and deep explanations provided by our experts.

RBSE Class 8 Sanskrit Rachana पत्र-लेखनम्

प्रश्न 1. 
दिनद्वयस्यावकाशार्थम् प्रधानाध्यापकं प्रार्थनापत्रं संस्कृते लेखनीयम्। 
उत्तरम् : 
सेवायाम्,
प्रधानाचार्यमहोदया: 
राजकीय आदर्श उच्चमाध्यमिकविद्यालयः
सरेडी बड़ी 
महोदयाः,
विनम्रनिवेदनम् अस्ति यत् विगतरात्रितः अहं सहसा ज्वरपीडितः अस्मि। अतः विद्यालयम् आगन्तुम् असमर्थ : अस्मि। अनेन कारणेन कृपया दिनद्वयस्य अवकाशं स्वीकृत्य माम् अनुग्रह्णन्तु भवन्तः।

दिनांक: 21-12-20XX

भवदीयः शिष्यः 
यतीनः
अष्टमी कक्षायां 'अ वर्ग:' 

RBSE Class 8 Sanskrit रचना पत्र-लेखनम्

प्रश्न 2. 
रिक्त-स्थानानि पूरयित्वा प्रार्थना पत्र लिखत(विगतरात्रितः, ज्वरपीडितः, विद्यालयम्, असमर्थः, दिवसत्रयस्य, कारणेन, अनुग्रह्णन्तु) 
सेवायाम्
प्रधानाचार्या महोदयाः 
राजकीय आदर्श ................ विद्यालयः
नवागावः। 
महोदयाः,
विनम्र निवेदनम् अस्तियत् .......... अहं .......... अस्मि। अतः ....... आगन्तुम् अस्मि। एतेन .............. कृपया दिवसत्रयस्य अवकाशं ................ माम् ....... भवन्तः। 
दिनाङ्कः...............

भवदीय शिष्यः
................
अष्टम् कक्षायां 

उत्तरम् : 
सेवायाम्
प्रधानाचार्या महोदयाः 
राजकीय आदर्श उच्चमाध्यमिक विद्यालयः
नवागावः। 
महोदया:,
विनम्रनिवेदनम् अस्ति यत् विगतरात्रितः अहं ज्वरपीडितः अस्मि। अतः विद्यालयम् आगन्तुम् असमर्थः अस्मि। एतेन कारणेन कृपया दिवसत्रयस्य अवकाशं दत्त्वा माम् अनुग्रहणन्तु भवन्तः। 

दिनाङ्क: - 27.03.20XX ई.

भवदीय शिष्यः
राकेशः
अष्टम् कक्षायां 

RBSE Class 8 Sanskrit रचना पत्र-लेखनम्

प्रश्न 3. 
रिक्तस्थानानि पूरयित्वा प्रार्थना पत्र लिखत - 
(अहं, उच्चमाध्यमिक , अस्मि, माम्, अवकाशं, विद्यालयम्, असमर्थः, कारणेन) 
सेवायाम्,
प्रधानाचार्य महोदयाः, 
राजकीय आदर्श ............. विद्यालयः जयपुरम्। 
महोदयाः, 
विनम्रनिबेदनम् अस्ति यत् विगतरात्रितः सहसा ज्वरपीडितः .........। अत: .... आगन्तुम् ......... अस्मि। एतेन ....... कृपया दिवसत्रयस्य ........ स्वीकृत्य ............
अनुगह्णन्तु भवन्तः।

दिनांक: 21.10.20XX

भवदीयः शिष्यः
कृष्णः
अष्टमीकक्षा - अ वर्ग: 

उत्तरम् :
सेवायाम्,
प्रधानाचार्य महोदया:, 
राजकीय आदर्श-उच्चमाध्यमिक - विद्यालयः
जयपुरम्। 
महोदयाः,
विनम्रनिवेदनम् अस्ति यत् विगतरात्रितः अहं सहसा ज्वरपीडितः अस्मि। अतः विद्यालयम् आगन्तुम् असमर्थः अस्मि। एतेन कारणेन कृपया दिवसत्रयस्य अवकाश स्वीकृत्य माम् अनुग्रहणन्तु भवन्तः। 

दिनांक : 21.10.20xx

भवदीयः शिष्यः
कृष्णः 
अष्टमीकक्षा - अ वर्ग:

प्रश्न 4. 
रिक्तस्थानानि पूरयित्वा प्रार्थनापत्रं लिखत -
(रमेशः, कारणात्, ज्वरपीडया, उदयपुरम्, निवेदनम्, आगन्तुं, दत्वा, शिष्यः)
सेवायाम्, 
श्रीमन्तः प्रधानाध्यापक महोदयः,
राजकीय-माध्यमिक-विद्यालयः,
................,
विषयः - त्रि-दिवसस्य अवकाशार्थम्। 
महोदयः,
सविनयं .............. अस्ति यत् अहं ............. रुग्णोऽस्मि। अतः विद्यालये ............ न शक्नोमि। अस्मात् दिनांक: 16-12-20XX तः 18-12-20XX पर्यन्तं दिवसत्रयस्य अवकाशं ........... कृतार्थयन्तु भवन्तः। 
सधन्यवादः।

दिनांक: 16-12-20xx ई.

भवताम् आज्ञापालकः ...............
.................
कक्षा-अष्टम् 'अ' 

उत्तरम् :
सेवायाम्,
श्रीमन्तः प्रधानाध्यापक महोदयः, 
राजकीय-माध्यमिक-विद्यालयः, 
उदयपुरम्। 
विषय: - त्रि दिवसस्य अवकाशार्थम्। 
महोदयः,
सविनयं निवेदनम् अस्ति यत् अहं ज्वरपीड़या रुग्णोऽस्मि। अतः विद्यालये आगन्तुं न शक्नोमि। अस्मात् कारणात् दिनांकः 16-12-20XX त: 18-12-20xx पर्यन्तं दिवसत्रयस्य अवकाशं दत्वा कृतार्थयन्तु भवन्तः। 
सधन्यवादः।

दिनांक: 16-12-20XX ई. 

भवताम् आज्ञापालकः शिष्यः 
रमेशः
कक्षा-अष्टम् 'अ' 

RBSE Class 8 Sanskrit रचना पत्र-लेखनम्

प्रश्न 5. 
रिक्तस्थानानि पूरयित्वा प्रार्थनापत्र लिखत - 
(प्रवीणः, पितुः, विद्यालयात्, गत्वा, सविनयं, कृतार्थयन्तु, जयपुरम्, जातः) 
सेवायाम्,
श्रीमन्तः प्रधानाध्यापकमहोदयः, 
आदर्श - विद्याभवनम्, .....................
विषयः - स्थानान्तरण-प्रमाणपत्र प्राप्त्यर्थम्। 
महोदयः,
............... निवेदनमस्ति यत् मम ........... स्थानान्तरणं भरतपुरनगरे ................। अहमपि तेनैव सह तत्र ................ पठिष्यामि। अतः अस्मात् ............ मम स्थानान्तरणं प्रमाणपत्रं (टी.सी.) दत्त्वा माम् .................... भवन्तः।

दिनांक: 25-8-20xx ई.

भवताम् आज्ञापालकः शिष्यः 
...................
कक्षा-अष्टम् 'अ' 

उत्तरम् : 
सेवायाम्,
श्रीमन्तः प्रधानाध्यापकमहोदयः,
आदर्श-विद्याभवनम्, जयपुरम्। 
विषयः-स्थानान्तरण-प्रमाणपत्र प्राप्त्यर्थम्।
महोदयः,
सविनयं निवेदनमस्ति यत् मम पितुः स्थानान्तरणं भरतपुरनगरे जातः। अहमपि तेनैव सह तत्र गत्वा पठिष्यामि। अतः अस्मात् विद्यालयात् मम स्थानान्तरणं प्रमाणपत्रं (टी.सी.) दत्त्वा माम् कृतार्थयन्तु भवन्तः।

दिनांक: 25-8-20xx ई. 

भवताम् आज्ञापालकः शिष्यः 
प्रवीणः
कक्षा-अष्टम् 'अ' 

प्रश्न 6. 
रिक्तस्थानानि पूरयित्वा प्रार्थनापत्रं लिखत - 
(प्रदाय, ग्रहीतुम्, भवदाज्ञाकारी, आवश्यकता, मां, निवेदनम्, भरतपुरम्, प्राप्तुं) 
सेवायाम्,
श्रीमन्तः प्रधानाचार्यमहोदयाः, 
राजकीय-उच्च-माध्यमिक-विद्यालयः
विषयः - चरित्र-प्रमाण-पत्रं ................ प्रार्थना-पत्रम्। 
महोदया:,
सविनयं ............... अस्ति यत् अहं संस्कृत-वादविवाद-प्रतियोगितायां भागं .............. इच्छामि। तत्र चरित्र-प्रमाण-पत्रस्य ............. वर्तते। अतः प्रार्थना अस्ति यत् ................ चरित्र-प्रमाण - पत्रं ................ अनुग्रहीष्यन्ति भवन्तः। 

दिनांकः 18.12.20xx

.............. शिष्यः 
कमलेश:
(अष्टमी कक्षा) 

उत्तरम् : 
सेवायाम्,


श्रीमन्तः प्रधानाचार्यमहोदयाः, 
राजकीय उच्च माध्यमिक विद्यालयः
भरतपुरम्। 
विषयः - चरित्र-प्रमाण-पत्र प्राप्तुं प्रार्थना-पत्रम्। 
महोदया:,
सविनयं निवेदनम्, अस्ति यत् अहं संस्कृत-वादविवाद प्रतियोगितायां भागं ग्रहीतुम् इच्छामि। तत्र चरित्रप्रमाण-पत्रस्य आवश्यकता वर्तते।
अतः प्रार्थना अस्ति यत् मह्यं चरित्र-प्रमाण-पत्र प्रदाय अनुग्रहीष्यन्ति भवन्तः। 

दिनांकः 18.12.20XX

भवदाज्ञाकारी शिष्यः 
कमलेशः
(अष्टमी कक्षा) 

RBSE Class 8 Sanskrit रचना पत्र-लेखनम्

प्रश्न 7. 
रिक्तस्थानानि पूरयित्वा प्रार्थना पत्र लिखत - 
(अजमेर, दिनत्रयस्य, निवेदनं, ज्येष्ठ भगिन्याः, निश्चितः, जयपुरात्, सेवायाम्, आगन्तुं, स्वीकरिष्यन्ति, भवता)
...............
श्रीमन्तः प्रधानाचार्यमहोदय: 
राजकीय उच्च प्राथमिक विद्यालय
...............
विषय:- ................... अवकाशार्थम् प्रार्थनापत्रम्। 
महोदय,
सविनयं .............. अस्ति यत् मम ................ विवाह : 22.03.20xx तम दिनांके .................। वरयात्रा .......... आगमिष्यति। अतः दिनत्रयम् अहं विद्यालये शक्नोमि। कृपया 21.03.20XX दिनांकत: 23.03.20XX दिनांक पर्यन्तम् अवकाशं ............
सधन्यवादम् 
दिनांकत: 20.03.20xx

.............. शिष्यः 
कमल
अष्टमी कक्षा 

उत्तरम् : 
सेवायाम्
श्रीमन्तः प्रधानाचार्यमहोदयः 
राजकीय उच्च प्राथमिक विद्यालय
अजमेर 
विषय:- दिनत्रयस्य अवकाशार्थम् प्रार्थनापत्रम्। 
महोदय,
सविनयं निवेदनम् अस्ति यत् मम ज्येष्ठ भगिन्याः विवाहः 22.03.20XX तमे दिनांके निश्चितः। वरयात्रा जयपुरात् आगमिष्यति।
अतः दिनत्रयम् अहं विद्यालये आगन्तुं न शक्नोमि। कृपया 21.03.20XX दिनांकतः 23.03.20XX दिनांक पर्यन्तम् अवकाशं स्वीकरिष्यन्ति।
सधन्यवादम्

दिनांकत: 20.03.20xx

भवतां शिष्यः 
कमल
अष्टमी कक्षा 

RBSE Class 8 Sanskrit रचना पत्र-लेखनम्

प्रश्न 8. 
रिक्तस्थानानि पूरयित्वा प्रार्थनापत्रं लिखत - 
(शिक्षणशुल्कात, आर्थिक दशा, विद्युत्विभागे, षट्सदस्याः, जोधपुरम्, वेतनम्, सुरेशः) 
सेवायाम्,
श्रीमन्तः प्रधानाचार्यमहोदयाः
राजकीय-उच्च-माध्यमिक-विद्यालयः,
विषय: - शुल्कमुक्त्यर्थं प्रार्थनापत्रम्। 
महोदयाः,
सविनयं निवेदनम्, अस्ति यत् मम पिता ............ चतुर्थ श्रेणी-कर्मचारी अस्ति। तस्य मासिकं .............. अल्पम् अस्ति। अस्माकं परिवारे ......... सन्ति। मम परिवारस्य ............ समीचीना नास्ति। मम पिता निर्धनताकारणात् मदीयं शिक्षणशुल्कं दातुं न शक्नोति। मम अध्ययनस्य रुचिः वर्तते।
अतएव अस्ति यत् अध्ययने मम रुचिं विलोक्य .................. मुक्ति प्रदास्यन्ति श्रीमन्तः इति।
सधन्यवादम्। 

दिनांक: 8.3.20xx

भवदाज्ञाकारी शिष्यः
...................
(अष्टमी कक्षा) 

उत्तरम् 
सेवायाम्, 
श्रीमन्तः प्रधानाचार्यमहोदयाः 
राजकीय-उच्च-माध्यमिक-विद्यालयः,
जोधपुरम्।
विषय: - शुल्कमुक्त्यर्थं प्रार्थनापत्रम्। 
महोदयाः,
सविनयं निवेदनम्, अस्ति यत् मम पिता विद्युत-विभागे चतुर्थ श्रेणी-कर्मचारी अस्ति। तस्य मासिकं वेतनम् अल्पम् अस्ति। अस्माकं परिवारे षट्सदस्याः सन्ति। मम परिवारस्य आर्थिकदशा समीचीना नास्ति। मम पिता निर्धनताकारणात् मदीयं शिक्षणशुल्कं दातुं न शक्नोति। मम अध्ययनस्य रुचिः वर्तते। अतएव अस्ति यत् अध्ययने मम रुचिं विलोक्य शिक्षणशुल्कात् मुक्ति प्रदास्यन्ति श्रीमन्तः इति।
सधन्यवादम्। 

दिनांक: 8.3.20XX

भवदाज्ञाकारी शिष्यः
सुरेशः
(अष्टमी कक्षा)

RBSE Class 8 Sanskrit रचना पत्र-लेखनम्

प्रश्न 9. 
रिक्तस्थानानि पूरयित्वा प्रार्थनापत्रं लिखत - 
(दिल्लीनगरं , ज्येष्ठ भ्रातुः, दिनद्वयस्य, भवदीयः, अवकाशार्थम्, बीकानेरम्, निवेदनम्, नवनीतः) 
सेवायाम्,
श्रीमन्तः प्रधानाचार्यमहोदया: 
राजकीय-उच्च-माध्यमिक-विद्यालयः,
..................।
विषयः - दिनद्वयस्य ................. प्रार्थनापत्रम्। 
महोदया:,
सविनयं .............. अस्ति यत् मम .............. विवाह : 22.2.20XX दिनाङ्के निश्चितः। वरयात्रा ............. गमिष्यति। अत: दिनद्वयम् अहं विद्यालयम् आगन्तुं न शक्नोमि।
कृपया 22.2.20XX दिनाङ्कत: 23.2.20XX दिनाङ्कपर्यन्तं .................. अवकाशं स्वीकरिष्यन्ति। श्रीमन्तः इति।
सधन्यवादम्। 

दिनांक: 21.2.20xx

................ शिष्या
.................
अष्टमीकक्षा - 'अ' वर्ग:

उत्तरम् : 
सेवायाम्,
श्रीमन्तः प्रधानाचार्यमहोदया: 
राजकीय-उच्च-माध्यमिक-विद्यालयः, 
बीकानेरम्। 
विषयः - दिनद्वयस्य अवकाशार्थम् प्रार्थनापत्रम्। 
महोदया:,
सविनयं निवेदनम् अस्ति यत् मम ज्येष्ठभ्रातुः विवाहः 22.2.20XX दिनाङ्के निश्चितः। वरयात्रा दिल्लीनगरं गमिष्यति। अतः दिनद्वयम् अहं विद्यालयम् आगन्तुं न शक्नोमि।
कृपया 22.2.20XX दिनाङ्कतः 23.2.20xx दिनाङ्कपर्यन्तं दिनद्वयस्य अवकाशं स्वीकरिष्यन्ति। श्रीमन्तः इति।
सधन्यवादम्। 
दिनांक: 21.2.20xx

भवदीयः शिष्या
नवनीतः 
अष्टमीकक्षा - 'अ' वर्ग:

Prasanna
Last Updated on June 9, 2022, 11:18 a.m.
Published June 9, 2022