RBSE Class 8 Sanskrit रचना श्लोक-लेखनम्

Rajasthan Board RBSE Solutions for Class 8 Sanskrit रचना श्लोक-लेखनम् Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 8 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 8 all subjects will help students to have a deeper understanding of the concepts. Students can access the sanskrit class 8 chapter 11 hindi translation and deep explanations provided by our experts.

RBSE Class 8 Sanskrit Rachana श्लोक-लेखनम्

[परीक्षा में एक या दो श्लोक पाठ्य-पुस्तक से लिखने सम्बन्धी प्रश्न भी पूछा जा सकता है। यहाँ पाठ्य-पुस्तक के सरल श्लोक छात्रों के अभ्यासार्थ दिये जा रहे हैं। छात्र इनमें से 3-4 श्लोक कण्ठस्थ करके उन्हें लिखने का अभ्यास करें।] 

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। 
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥1॥ 

यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम्। 
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥2॥ 

RBSE Class 8 Sanskrit रचना श्लोक-लेखनम्

तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा। 
तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ॥3॥ 

सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्। 
एतद्विद्यात्समासेन लक्षणं सुखदुःखयोः॥4॥ 

यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः। 
तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत्। ॥5॥ 

दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत्। 
सत्यपूतां वदेद्वाचं मनः पूतं समाचरेत् ॥6॥ 

विहाय पौरुषं यो हि दैवमेवावलम्बते। 
प्रासादसिंहवत् तस्य मूर्ध्नि तिष्ठन्ति वायसाः ॥7॥ 

RBSE Class 8 Sanskrit रचना श्लोक-लेखनम्

पुष्पपत्रफलच्छायामूलवल्कलदारुभिः। 
धन्या महीरुहाः येषां विमुखं यान्ति नार्थिनः ॥8॥

चिन्तनीया हि विपदाम् आदावेव प्रतिक्रियाः। 
न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ॥9॥ 

इयं वीरभोग्या तथा कर्मसेव्या, जगद्वन्दनीया च भूः देवगेया। 
सदा पर्वणामुत्सवानां धरेयं, क्षितौ राजते भारतस्वर्णभूमिः। ॥10॥

Prasanna
Last Updated on June 9, 2022, 11:58 a.m.
Published June 9, 2022