RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 11 ईशः कुत्रास्ति

Rajasthan Board RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 11 ईशः कुत्रास्ति Textbook Exercise Questions and Answers.

The questions presented in the RBSE Solutions for Class 11 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 11 all subjects will help students to have a deeper understanding of the concepts.

RBSE Class 11 Sanskrit Solutions Shashwati Chapter 11 ईशः कुत्रास्ति

RBSE Class 11 Sanskrit ईशः कुत्रास्ति Textbook Questions and Answers

प्रश्न: 1. 
संस्कृतभाषया उत्तरं दीयताम् - 
(क) 'ईशः कुत्रास्ति?' इति पाठः कस्माद् ग्रन्थात्संकलितः? 
उत्तरम् : 
'ईशः कुत्रास्ति' पाठः गीताञ्जल्याः संकलितः। 

(ख) लाङ्गलिकः किं करोति? 
उत्तरम् : 
लाङ्गलिकः कठिनां भूमिं कर्षति। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 11 ईशः कुत्रास्ति

(ग) प्रस्तरखण्डान् कः दारयते? 
उत्तरम् :
प्रस्तरखण्डान् जनपदरथ्याकर्ता दारयते।

(घ) ईश्वरः काभ्यां सार्धम् तिष्ठति? 
उत्तरम् :
ईश्वरः कृषक श्रमिकाभ्यां सार्धं तिष्ठति। 

(ङ) कविः जनान् कुत्र गन्तुं प्रेरयति? 
उत्तरम् : 
कविः जनान् स्वेदजलास्तन्निकटे कार्यक्षेत्रे गन्तुं प्रेरयति। 

(च) कविः किं चिन्तयितुं कथयति? 
उत्तरम् : 
'यदि तव वसनं धूसरितं स्यात् यदि वा सहस्रच्छिद्रं स्यात् का वाक्षतिः इह ते भवेत्' इति तत्त्वं चिन्तयितुं कथयति। 

प्रश्नः 2. 
"तत्रास्तीशः कठिनां भूमि..............दारयते।" इत्यस्य काव्यांशस्य हिन्दीभाषया कर्तव्या। 
उत्तर :
गुरुदेव रवीन्द्रनाथ टैगोर विरचित गीताञ्जली के संस्कृत अनुवाद में लोगों को ईश्वर का रहस्य बतलाते हुए अनुवाद श्री को.ल. व्यासराय शास्त्री कहते हैं कि 'हे लोगो! ईश्वर वहाँ है, जहाँ किसान कठोर भूमि को हल से जोतता है, जहाँ सड़क बनाने वाला श्रमिक पत्थर तोड़ता है। अतः यदि ईश्वर को देखना है तो श्रम कीजिए क्योंकि परिश्रम में ही ईश्वर का निवास है।

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 11 ईशः कुत्रास्ति

प्रश्न: 3. 
रिक्तस्थानानि पूरयत - 
(क) अस्मिन् ................. कं भजसे? 
उत्तरम् : 
अस्मिन् तमोवृते पिहितकारे देवागारे कं भजसे?

(ख) स्वेदजला: ............ तिष्ठ। 
उत्तरम् : 
स्वेदजला: तन्निकटे कार्यक्षेत्रे पश्यन् तिष्ठ। 

(ग) ध्यानं हित्वा .............. एहि। 
उत्तरम् : 
ध्यानं हित्वा बहिर् एहि। 

(घ) यदि तव ............. धूसरितं स्यात्। 
उत्तरम् : 
यदि तव वसनम् धूसरितं स्यात्।। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 11 ईशः कुत्रास्ति

प्रश्न: 4. 
अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत - 
सार्द्धम्, सविधे, हित्वा, एहि, धूसरितम्, भवेत्। 
उत्तरम् : 

  1. सार्द्धम् - पित्रा सार्द्धम् सः जयपुरं गमिष्यति।
  2. सविधे - ईश्वरः अस्माकं सविधे तिष्ठति। 
  3. हित्वा - ध्यानं हित्वा बहिर् आगच्छ। 
  4. एहि - मोहन! त्वं अत्र एहि। 
  5. धसरितम - तस्य वस्त्रं धलिधसरितं वर्तते। 
  6. भवेत् - सः रामस्य पुत्रः भवेत्। 

प्रश्न: 5.
अधोलिखितेषु सन्धिं कुरुत - 
(i) तमोवृते + अस्मिन् = ............. 
(ii) ईशः + तिष्ठति = .............. 
(iii) बहिः + एहि = ................. 
उत्तरम् : 
(i) तमोवृतेऽस्मिन्।
(ii) ईशस्तिष्ठति। 
(iii) बहिरेहि। 

प्रश्नः 6. 
अधोऽङ्कितेषु सन्धिविच्छेदं कुरुत - 
(i) नास्त्यत्रेशः = .............. + .......... + ................. + .................. 
(ii) पश्यंस्तिष्ठ = .................... + ................... 
(ii) तन्निकटे = .................. + ................ 
उत्तरम् : 
(i) न + अस्ति + अत्र + ईशः। 
(ii) पश्यन् + तिष्ठ। 
(iii) तत् + निकटे। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 11 ईशः कुत्रास्ति

प्रश्नः 7. 
'ईशस्तिष्ठति ............ पांसुरभूमिम्' इत्यस्य श्लोकस्य अन्वयं लिखत। 
उत्तरम् : 
अन्वयः - मलिनवपुः ईशः वर्षा-आतपयोः ताभ्यां सार्धं तिष्ठति। (अतः) तव शुद्धां शाटीम् दूरे क्षिप, स इव पांसुर भूमिम् एहि ॥

RBSE Class 11 Sanskrit ईशः कुत्रास्ति Important Questions and Answers

संस्कृतभाषया उत्तरम् दीयताम् -

प्रश्न: 1. 
रवीन्द्रनाथ टैगोरस्य विश्वविख्यातकृतिः काऽस्ति? 
उत्तरम् : 
रवीन्द्रनाथ टैगोरस्य विश्वविख्यात कृतिः गीताञ्जलिरस्ति।

प्रश्न: 2. 
ईश्वरः कुत्रास्ति?
उत्तरम् : 
यत्र लाङ्गलिकः कठिनां भूमिं कर्षति तत्रास्तीशः। 

प्रश्न: 3. 
कविः कान् त्यक्तुं कथयति? 
उत्तरम् : 
कवि: जपमालां गानञ्च त्यक्तुं कथयति। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 11 ईशः कुत्रास्ति

प्रश्न: 4. 
मुक्तिः विषये कवेः का मान्यता वर्तते? 
उत्तरम् : 
मुक्तिः विषये कविः कथयति यत् मुक्तिः कुत्रापि नास्ति। 

प्रश्नः 5. 
भुवं कः सृजति? 
उत्तरम् : 
ईशः सलीलं भुवम् सृजति। 

प्रश्नः 6. 
कविः काम् क्षेप्तुं कथयति? 
उत्तरम् : 
कविः शुद्धां शाटी क्षेप्तुं कथयति। 

प्रश्नः 7.
गीताञ्जले: अनुवादेकः कोऽस्ति?
उत्तरम् : 
गीताञ्जले: अनवादक: को. ल. व्यासराय शास्त्री अस्ति। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 11 ईशः कुत्रास्ति

प्रश्नः 8. 
नोबेलपुरस्कार विजेता कः कविरस्ति? 
उत्तरम् :
नोबेलपुरस्कार विजेता कवीन्द्र रवीन्द्रनाथ टैगोर अस्ति। 

प्रश्न: 9. 
ईश: कुत्र नास्ति? 
उत्तरम् : 
पिहितद्वारे देवागारे ईशः नास्ति।

प्रश्न: 10. 
जनपदरथ्याकर्ता कान् दारयते? 
उत्तरम् : 
जनपदरथ्याकर्ता प्रस्तरखण्डान् दारयते। 

प्रश्न: 11.
कवि रवीन्द्रनाथानुसारेण कस्मिन् क्षति स्ति? 
उत्तरम् : 
कविः रवीन्द्रनाथानुसारेण यदि वसनं धूसरितं स्यात् यदि च सहस्रच्छिद्रं स्यात् तर्हि क्षति स्ति। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 11 ईशः कुत्रास्ति

प्रश्न: 12. 
किं हित्वा कविः बहिरागमनाय कथयति? 
उत्तरम् : 
ध्यानं हित्वा कविः बहिरागमनाय कथयति।

ईशः कुत्रास्ति Summary and Translation in Hindi

श्लोकों का अन्वय, सप्रसङ्ग हिन्दी अनुवाद/व्याख्या एवं सप्रसङ्ग संस्कृत-व्याख्या - 

1. देवागारे .................................................... दूशम् ॥1॥ 

अन्वयः - अस्मिन् तमोवृते पिहितद्वारे देव-आगारे कम् भजसे? जपमालाम् त्यज, तव गानम् त्यज, दृशम् स्फुटय, अत्र ईशः न अस्ति॥ 

कठिन-शब्दार्थ :

  • तमोवृते = अंधकार से आच्छादित। 
  • पिहितद्वारे = बन्द दरवाजे वाले में। 
  • देवागारे = देवालय में, देव-मंदिर में। 
  • त्यज = छोड़ो। 
  • नास्त्यत्रेशः = यहाँ ईश्वर नहीं है। 
  • दृशम् = दृष्टि को। 
  • स्फुटय = खोलो। 

प्रसंग - यह श्लोक हमारी पाठ्यपुस्तक 'शाश्वती' प्रथम भाग के ग्यारहवें पाठ 'ईशः कुत्रास्ति' से उद्धृत है। मूलतः यह पाठ गुरुदेव रवीन्द्रनाथ टैगोर की सुप्रसिद्ध रचना 'गीताञ्जली' के संस्कृत अनुवाद से संकलित किया गया है। इसमें कवि का कथन है कि अपनी आँखों को खोलो तथा ईश्वर को सही स्थान पर खोजने का प्रयास करो 

हिन्दी अनुवाद/व्याख्या - (कवि का कथन है कि हे मानव!) इस अन्धकार से आच्छादित बन्द दरवाजे वाले, देवालय में तू किसका भजन कर रहा है? मन्त्र आदि जाप करने की माला को छोड़ो, तुम्हारे गीत भजन आदि को छोड़ो, दृष्टि (नेत्रों) को खोलो तथा देखो यहाँ ईश्वर नहीं है। 

विशेष - यहाँ कवि ने अपने अज्ञानरूपी अन्धकार से दूर होकर ईश्वर को सही स्थान पर खोजने की सत्प्रेरणा दी है। 

प्रसङ्गः - अयं श्लोकः अस्माकं पाठ्यपुस्तकस्य 'शाश्वती' प्रथम भागस्य 'ईशः कुत्रास्ति' शीर्षक पाठात् अवतरितोस्ति। मूलतः अयं पाठः कवीन्द्र रवीन्द्रनाथ टैगोरस्य विश्वविख्यात कृति गीताञ्जलेः संस्कृत अनुवादात् संकलितः। अत्र कविः कथयति यत् ईश्वरः मन्दिरे नास्ति 

संस्कृत-व्याख्या - अस्मिन् = एतस्मिन्, तमोवृते = तमसावृत्ते, पिहितद्वारे = पिहितं द्वारं यस्य तत् तस्मिन्, देवागारे = देवस्य, आगारे = देवमन्दिरे (त्वं) कम् भजसे? कस्य भजनं करोषि। त्वम् जपमालां त्यज = भवान् जपमालां त्यजतु। तव = ते गानं = गीतं भजनं वा त्यज। अत्र = अस्मिन् देवालये, ईशः = ईश्वरः नास्ति। दृशम् = स्वनेत्रे स्फुटय = विस्फारय। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 11 ईशः कुत्रास्ति

विशेषः - 

(i) कवीन्द्र रवीन्द्रनाथस्य मान्यता वर्तते यत् ईश्वरः देवालये नास्ति। अतः मूर्तिपूजा न करणीया। ईश्वरप्राप्त्यर्थं जापमाला गानं इत्यादयः व्यर्थाः। तेषां ईशप्राप्तिः न भविष्यति। 
व्याकरणम् - 
(ii) देवागारे-देव + आगारे (दीर्घ सन्धि)। नास्ति-न + अस्ति (दीर्घ सन्धि)। तमोवृते-तमसा वृते (तृ. तत्पु.)। नास्त्यत्रेशः-न + अस्ति + अत्र + ईशः (दीर्घ, यण, गुण सन्धि)। 

2. तत्रास्तीशः कठिनां ................................... दारयते ॥2॥ 

अन्वयः - हि यत्र लाङ्गलिकः कठिनाम् भूमिम् कर्षति, यत्र च जनपदरथ्याकर्ता प्रस्तरखण्डान् दारयते, तत्र ईशः अस्ति ॥ 

कठिन-शब्दार्थ : 

  • लाङ्गलिकः = किसान, हलवाहा। 
  • कर्षति = जोतता है, हल चलाता है। 
  • जनपदरथ्याकर्ता = जनपद की सड़क बनाने वाला। 
  • प्रस्तरखण्डान् = पत्थरों के टुकड़ों को। 
  • दारयते = तोड़ता है।

प्रसंग - यह श्लोक हमारी पाठ्यपुस्तक 'शाश्वती' प्रथम भाग के ग्यारहवें पाठ 'ईशः कुत्रास्ति' से उद्धृत है। मूलतः यह पाठ गुरुदेव रवीन्द्रनाथ टैगोर की सुप्रसिद्ध रचना 'गीताञ्जली' के संस्कृत अनुवाद से संकलित किया गया है। इस श्लोक में कवि ने ईश्वर का निवास कहाँ है - यह प्रतिपादित किया है 

हिन्दी अनुवाद/व्याख्या - निश्चय से जहाँ हल चलाने वाला कृषक कठोर धरती पर हल चलाता है तथा जहाँ नगर की सड़क बनाने वाला मजदर पत्थरों के टुकड़ों को तोडता है, वहाँ ईश्वर है। 

विशेष-कवि के अनुसार ईश्वर का निवास मन्दिरों में न होकर किसानों एवं मजदूरों के हृदयों में होता है। सप्रसङ्ग संस्कृत-व्याख्या 

प्रसङ्ग - अयं श्लोकः 'ईशः कुत्रास्ति' शीर्षक पाठात् अवतरितः। अस्मिन् श्लोके कविः कथयति ईश्वरस्य निवासः कृषकस्य गृहेषु वर्तते। 

संस्कृत व्याख्या - यत्र = यस्मिन् स्थाने, लाङ्गलिकः = कृषकः, कठिना भूमिं = कठोरां भूमिम्, कर्षति = लाङ्गलेन कर्षति, तत्र = तस्मिन् स्थाने, ईशः = ईश्वरः अस्ति = वर्तते। यत्र च = यस्मिन् स्थाने च जनपद-रथ्याकर्ता = जनपदस्य रथ्यायाः कर्ता, प्रस्तरखण्डान् = प्रस्तराणां खण्डान्, दारयते = त्रोटयति, विदारयति वा, ईशः तत्र = तस्मिन् स्थाने, अस्ति = वर्तते। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 11 ईशः कुत्रास्ति

विशेषः - 

  1. अस्मिन् श्लोके कविः कथयति यत् ईश्वरः कृषकेषु निर्धनेषु च वसति। तत्र तस्य निवासः वर्तते।
  2. पद्यस्य भाषा सरला भावानुकूला च वर्तते। 
  3. व्याकरणम्-तत्रास्तीश:-तत्र + अस्ति + ईशः (दीर्घ सन्धि)। प्रस्तरखण्डान्-प्रस्तरस्य खण्डान्। 

3. ईशस्तिष्ठति ......................................................... पांसुरभूमिम् ॥3॥ 

अन्वयः - मलिनवपुः ईशः वर्षा आतपयोः ताभ्यां सार्धम् तिष्ठति। (अतः) तव शुद्धां शाटीम् दूरे क्षिप, स इव पांसुरभूमिम् एहि ॥ 

कठिन-शब्दार्थ : 

  • मलिनवपुः = मैलयुक्त शरीर वाला। 
  • आतप = धूप। 
  • क्षिप = फेंको। 
  • शाटीम् = साड़ी को। 
  • एहि = आओ। 
  • पांसुरभूमिम् = धूलि-धूसरित जमीन पर। 

प्रसंग - यह श्लोक हमारी पाठ्यपुस्तक 'शाश्वती' प्रथम भाग के ग्यारहवें पाठ 'ईशः कुत्रास्ति' से उद्धृत है। मूलतः यह पाठ गुरुदेव रवीन्द्रनाथ टैगोर की सुप्रसिद्ध रचना 'गीताञ्जली' के संस्कृत अनुवाद से संकलित किया गया है। इस श्लोक में कवि का कथन है कि दीन व्यक्ति में ही ईश्वर का निवास है - 

हिन्दी अनुवाद/व्याख्या - मैलयुक्त शरीर वाला अर्थात् दीन ईश्वर वर्षा तथा धूप में उन दोनों (किसान व मजदूर) के साथ रहता है, अतः तुम अपनी स्वच्छ साड़ी को दूर फेंको तथा उसकी भाँति धूल-धूसरित धरती पर आओ। 

विशेष - कवि का कथन है कि ईश्वर उज्ज्वल वस्त्रों, चकाचौंध में निवास नहीं करता है। वह तो मलिन वस्त्र वाले दीन में निवास करता है। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 11 ईशः कुत्रास्ति

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्गः - अयं श्लोकः 'ईशः कुत्रास्ति' शीर्षक पाठात् अवतरितः। ईश्वरः तत्र तिष्ठति यत्र वर्षातपयोः साकं मलिनवपुः वसति—इत्यत्र प्रतिपादितम्। 

संस्कृत-व्याख्या - वर्षातपयोः = वर्षा च आतपश्च वर्षातपौ तयोः, ताभ्यां = उभाभ्यां सार्द्ध = साकम् (यत्र) मलिनवपुः = मलिनं वपुः यस्य सः अर्थात् दीनः, तिष्ठति = वसति तत्र ईशः = ईश्वरः तिष्ठति। कविः कथयति यत् हे मानव! तव = ते, शुद्धां शाटीम् = स्वच्छां शाटीकाम, दूरे क्षिप। स इव मलिनवपुः दीन इव, पांसुरभूमिम् = धूलिधूसरितभूमिम् एहि = आगच्छ। 

विशेषः-ईशः उज्ज्वलवस्त्रेषु न निवसति सः तु यत्र मलिनवसनः दीनः वसति, तत्र तिष्ठति। 

4. मुक्तिः ? क्व ................................................ मिषन् सदा ॥4॥ 

अन्वयः - मुक्तिः? नु सा मुक्तिः क्व दृश्या! ईशः सलीलम् भुवम् सृजति। अस्मद् हित-अभिलाषी च मिषन् सदा अस्माकम् सविधे तिष्ठति॥ 

कठिन-शब्दार्थ : 

  • मुक्तिः = मोक्ष। 
  • दृश्या = देखी गई।
  • सलीलम् = लीलापूर्वक। 
  • सृजति = निर्माण करता है। 
  • अस्मद्धिताभिलाषी = हमारा हित चाहने वाला।
  • सविधे = समीप में। 
  • मिषन् = देखता हुआ। 

प्रसंग-प्रस्तुतः श्लोक 'ईशः कुत्रास्ति' शीर्षक पाठ से उद्धृत है। इसमें कवि ने विश्वास व्यक्त किया है कि ईश्वर सदैव हमारे समीप ही रहता है। लोग मोक्ष की बात करते हैं परन्तु मोक्ष को किसने देखा है -

हिन्दी अनुवाद/व्याख्या -  -मुक्ति? निश्चय से वह मुक्ति (मोक्ष) कहाँ देखी गई है? अर्थात् उसे किसने देखा है? अर्थात् किसी ने भी नहीं देखा है। ईश्वर लीला के साथ पृथ्वी का सृजन करता है अर्थात् सृष्टि का निर्माण करता है। हमारा हित चाहने वाला वह ईश्वर हमारा हित देखता हुआ सदैव हमारे पास ही रहता है। 

विशेष - यहाँ ईश्वर एवं मोक्ष के बारे में प्रेरणास्पद तथ्य दिया गया है। कवि के अनुसार मोक्ष को किसी ने नहीं देखा है, किन्तु ईश्वर सदैव हमारे पास ही रहता है। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 11 ईशः कुत्रास्ति

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्ग: - अयं श्लोकः 'ईशः कुत्रास्ति' शीर्षक पाठात् अवतरितोस्ति। अस्मिन् श्लोके कविना मुक्तिः विषये स्वविचाराः प्रस्तुताः। 

संस्कत-व्याख्या - मुक्तिः = मोक्षः? क्व = कुत्र, न = निश्चयेन सा मुक्तिः दृश्याः = मोक्षः किं केनचित् अवलोकितः? नावलोकितः इत्याशयः। ईशः = ईश्वरः, सलीलम् = लीलया सह क्रीडया सार्द्धम्, भुवम् = लोकम्, सृजति = निर्माति, निर्माणं करोति। अस्मत् हिताभिलाषी - अस्माकं हिताकांक्षी, अस्माकं हितस्य अभिलाषी, सदा = सर्वदा अस्माकं संनिधे = समीपे मिषन् = पश्यन् तिष्ठति। 

विशेष: - 

(i) श्लोकस्य भावोऽयं यत् मुक्तिविषये केवलं अस्माभिः श्रुतम् केनापि सा मुक्तिः न दृश्या। ईश्वरः सदैव अस्माकं समीपे तिष्ठति। 
(ii) ईश्वरविषये अन्यत्रापि कथितम् 
(क) 'तेरा सांई तुज्झ में ज्यों पुहुपन में बास।' 
(ख) 'मो को कहाँ ढूँढ़े रे बन्दे ! मैं तो तेरे पास में।' 
(ii) व्याकरणम्-मुक्तिः -मुच् + क्तिन्। दृश्या-दृश् + क्यप्। मिषन्-मिष् + शतृ। सलीलम्-लीलया सहितम्। 

5. ध्यानं हित्वा ................................................... कार्यक्षेत्रे ॥5॥ 

अन्वयः - त्वम् ध्यानम् हित्वा बहिः एहि, तव कुसुमम् त्यज, धूपम् त्यज। स्वेदजलार्द्रः तत् निकटे कार्यक्षेत्रे पश्यन् तिष्ठ॥

कठिन-शब्दार्थ : 

  • हित्वा = छोड़कर।
  • एहि = आओ। 
  • कुसुमम् = पुष्प को, फूल को। 
  • स्वेदजलार्दः = पसीने से भीगा हुआ। 
  • तन्निकटे = उसके समीप में। 
  • ध्यानम् = अन्धकार को। 

प्रसंग - यह श्लोक हमारी पाठ्यपुस्तक 'शाश्वती' प्रथम भाग के ग्यारहवें पाठ 'ईशः कुत्रास्ति' से उद्धृत है। मूलतः यह पाठ गुरुदेव रवीन्द्रनाथ टैगोर की सुप्रसिद्ध रचना 'गीताञ्जली' के संस्कृत अनुवाद से संकलित किया गया है। इस श्लोक में कवि ने पुनः मानव से आग्रह किया है कि वह पुष्प, धूप आदि को त्यागकर श्रमिक की जीवनचर्या को देखे 

हिन्दी अनुवाद/व्याख्या - (हे मानव!) तू ध्यान को छोड़कर बाहर आ। तेरे अपने फूल को छोड़, जो तुमने ईश्वर की मूर्ति पर चढ़ाने के लिए हाथ में ले रखा है, धूप को छोड़। अर्थात् मूर्ति पर धूप करने व दीपक जलाने से कुछ नहीं वाला है। पसीने से तरबतर उस श्रमिक के पास में कार्य करने के स्थान पर आकर ठहरो। अर्थात् मैदान में आकर परिश्रम करो। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 11 ईशः कुत्रास्ति

विशेष - यहाँ कवि ने प्रेरणा दी है कि हमें ईश्वर को प्राप्त करने के लिए पुष्प, धूप, दीप आदि को त्यागकर परिश्रमपूर्वक अपना कर्म करना चाहिए।

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्गः - अस्मिन् श्लोके कविः रवीन्द्रनाथ टैगोर महोदयः ध्यानं विहाय बहिरागमनाय कथयति 

संस्कृत-व्याख्या - हे मानव! त्वम्, ध्यानं हित्वा = ध्यानं विहाय, बहिरेहि = बहिरागच्छ। तव = ते, कुसुमं = पुष्पं त्यज, धूपम् = धूपम् दीपम् त्यज। इमानि त्यक्त्वा त्वम् स्वेदजलार्द्रः = स्वेदजलेन आद्रः, तन्निकटे = तस्य निकटे = समीपे कार्यक्षेत्रे, कार्यस्य क्षेत्रे = कार्यस्य स्थाने, पश्यन्तिष्ठ = सततं तं पश्य। 

विशेषः - 

(i) श्लोकस्य भावोऽयं यत् ईश्वरः देवालये नास्ति, अतः त्वं ध्यानं विहाय देवालयात् बहिरागच्छ। यत्र स्वेदजलार्द्रः कृषक: क्षेत्रेषु कार्यं करोति तत्र त्वं गच्छ। तत्रैव ईश्वरः तिष्ठति। 

(ii) व्याकरणम् - ध्यानम्-ध्यै + ल्युट्। हित्वा-ओहाक् त्यागे + क्त्वा। बहिरेहि-बहिः + एहि (विसर्ग, रुत्व)। स्वेद-स्विद् + घञ्। तन्निकटे-तस्य निकटे (ष. तत्पु.)। कार्यक्षेत्रे-कार्यस्य क्षेत्रे (ष. तत्पु.)। पश्यन्-दृश् + शत्। 

6. यदि तव वसन...............................................चिन्तय चित्ते ॥6॥ 

अन्वयः - यदि तव वसनम् धूसरितम् स्यात् यदि च (तत्) सहस्रच्छिद्रं स्यात्, तेन इह का वा ते क्षतिः भवेत्, चित्ते इदम् तत्त्वम् चिन्तय॥
 
कठिन-शब्दार्थ : 

  • वसनम् = वस्त्र। 
  • धूसरितम् = धूलि से सना (मैला)। 
  • सहस्त्रच्छिद्रम् = हजारों छिद्रों वाला। 
  • क्षतिः = हानि। 
  • चिन्तय = सोचो, विचारो। 
  • चित्ते = चित्त में, मन में। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 11 ईशः कुत्रास्ति

प्रसंग - प्रस्तुत श्लोक हमारी पाठ्यपुस्तक 'शाश्वती' के 'ईशः कुत्रास्ति' शीर्षक पाठ से लिया गया है। इस श्लोक में कवि ने यथार्थ तत्त्व का मन में विचार करने की सत्प्रेरणा देते हुए कहा है कि - 

हिन्दी अनुवाद/व्याख्या - (कवि कहता है कि) यदि तुम्हारे वस्त्र धूलि से सने हुए (मैले) हो जायें और यदि वे ही वस्त्र हजारों छिद्रों से युक्त हो जावें, तब भी इस संसार में तुम्हारी क्या हानि होगी अर्थात् किसी भी प्रकार की हानि नहीं है। अतः मन में इसी यथार्थ तत्त्व का चिन्तन करना चाहिए। 

विशेष - यहाँ कवि ने भौतिकवाद को त्यागकर दीन-दःखियों में ईश्वर को खोजने की प्रेरणा दी है। 

सप्रसङ्ग संस्कृत-व्याख्या - 

प्रसङ्गः - अयं श्लोकः 'ईशः कुत्रास्ति' शीर्षक पाठस्य अन्तिमः श्लोकः। कविः अत्र कथयति यत् वस्त्राणि यदि जीर्णानि सन्ति, धूलधूसरितानि सन्ति तदा कापि हानिः नास्ति-इदं तत्त्वं त्वया स्वमनसि विचारणीयः 

संस्कृत-व्याख्या - यदि = चेत्, तव = ते, वसनम् = वस्त्रम्, धूसरितम् = पांसुरम् स्यात् = भवेत्, यदि च सहस्रच्छिद्रं = सहस्राणि छिद्राणि यस्मिन् तत् = जीर्ण शीर्णम् स्यात् = भवेत्। तेन, इह = अत्र, का क्षतिः = का हानिः वर्तते कापि हानिः न 'इत्याशयः'। इदं तत्त्वं चित्ते = हृदये, मनसि वा चिन्तय = विचारय। 

विशेषः - 

(i) श्लोकस्य भाषा भावानुकूला सरला च वर्तते। 
(ii) व्याकरणम्-धूसरितम्-धूसर + णिच् + क्त। सहस्रच्छिद्रम्-सहस्राणि छिद्राणि यस्मिन् तत् (बहुव्रीहि)। क्षति-: + क्तिन्। क्षतिरिह-क्षत्रिः + इह (विसर्ग, रुत्व)। 

Prasanna
Last Updated on Aug. 11, 2022, 2:26 p.m.
Published Aug. 10, 2022