RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

Rajasthan Board RBSE Solutions for Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 11 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 11 all subjects will help students to have a deeper understanding of the concepts.

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

कारकस्य परिभाषा - क्रियाजनकत्वं कारकम् अथवा क्रियां करोति निर्वर्तयति इति कारकम्। 
अर्थात् यत् क्रियां सम्पादयति अथवा यस्य क्रियया सह साक्षात् परम्परया वा सम्बन्धो भवति तत् ‘कारकम्' इति कथ्यते। 
क्रियया सह कारकाणां साक्षात् परम्परया वा सम्बन्धः कथं भवति इति बोधयितुम् अत्र वाक्यमेकं प्रस्तूयते। यथा -

[कारक की परिभाषा-क्रिया को जो करता है अथवा क्रिया के साथ जिसका सीधा अथवा परम्परा से सम्बन्ध होता है, वह 'कारक' कहा जाता है। क्रिया के साथ कारकों का साक्षात् अथवा परम्परा से सम्बन्ध किस प्रकार होता है, यह समझाने के लिए यहाँ एक वाक्य प्रस्तुत किया जा रहा है।] जैसे - 

"हे मनुष्याः! नरदेवस्य पुत्र: जयदेवः स्वहस्तेन कोषात् निर्धनेभ्यः ग्रामे धनं ददाति।" (हे मनुष्यो ! नरदेव का पुत्र जयदेव अपने हाथ से खजाने से निर्धनों को गाँव में धन देता है।) 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

अत्र क्रियया सह कारकाणां सम्बन्धं ज्ञातुम् एवं प्रकारेण प्रश्नोत्तरमार्गः आश्रयणीयः - (यहाँ क्रिया के साथ कारकों का सम्बन्ध इस प्रकार प्रश्नोत्तर से जानना चाहिए-) 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः 2

एवमत्र जयदेवः इति कर्तृकारकस्य तु क्रियया सह साक्षात् सम्बन्धः अस्ति अन्येषां कारकाणां च परम्परया सम्बन्धः अस्ति। अतः इमानि सर्वाणि कारकाणि कथ्यन्ते। परन्तु अस्य एव वाक्यस्य "हे मनुष्याः","नरदेवस्य" च इति पदद्वयस्य 'ददाति' इति क्रियया सह साक्षात् परम्परया वा सम्बन्धो नास्ति। अतः इदं पदद्वयं कारकम् नास्ति। सम्बन्धः कारकं तु नास्ति परन्तु तस्मिन् षष्ठी विभक्तिः भवति।। 

[इस प्रकार यहाँ 'जयदेव' इस कर्ता कारक का तो क्रिया से साक्षात् सम्बन्ध है और अन्य कारकों का परम्परा से सम्बन्ध है। इसलिए ये सभी कारक कहे जाते हैं। किन्तु इसी वाक्य के "हे मनुष्याः" और "नरदेवस्य" इन दो पदों का 'ददाति' क्रिया के साथ साक्षात् अथवा परम्परा से सम्बन्ध नहीं है। इसलिए ये दो पद कारक नहीं हैं। सम्बन्ध कारक तो नहीं है परन्तु उसमें षष्ठी विभक्ति होती है।] 

कारकाणां संख्या - इत्थं कारकाणां संख्या षड् भवति। यथोक्तम् - 
(इस प्रकार कारकों की संख्या छः होती है। जैसे-) 
कर्ता कर्म च करणं सम्प्रदानं तथैव च। 
अपादानाधिकरणमित्याहुः कारकाणि षट्। 
(कर्ता, कर्म, करण, सम्प्रदान, अपादान और अधिकरण-ये छः कारक कहे गये हैं।) 
अत्र कारकाणां विभक्तीनां च सामान्यपरिचयः प्रस्तूयते - (यहाँ कारकों और विभक्तियों का सामान्य-परिचय प्रस्तुत किया जा रहा है-) 

प्रथमा विभक्तिः 

1. यः क्रियायाः करणे स्वतन्त्रः भवति सः कर्ता इति कथ्यते। (स्वतन्त्रः कर्ता) . उक्तकर्तरि च प्रथमा विभक्तिः भवति। यथा (जो क्रिया के करने में स्वतन्त्र होता है, वह कर्ता कहा जाता है। उक्तं कर्त्ता में प्रथमा विभक्ति आती है। जैसे-) रामः पठति। अत्र पठनक्रियायाः स्वतन्त्ररूपेण सम्पादकः रामः अस्ति। अतः अयम् एव कर्ता अस्ति। कर्तरि च प्रथमा विभक्तिः भवति। 

2. कर्मवाच्यस्य कर्मणि प्रथमा विभक्तिः भवति। यथा (कर्मवाच्य के कर्म में प्रथमा विभक्ति होती है। जैसे-) मया ग्रन्थः पठ्यते।

3. सम्बोधने प्रथमा विभक्तिः भवति (सम्बोधने च)। यथा (सम्बोधन में प्रथमा विभक्ति होती है। जैसे - ) हे बालकाः ! यूयं कुत्र गच्छथ ?

4. कस्यचित् संज्ञादिशब्दस्य (प्रातिपदिकस्य) अर्थ, लिङ्गं परिमाणं वचनं च प्रकटीकर्तुं प्रथमायाः विभक्तेः प्रयोगः क्रियते। यतोहि विभक्तेः प्रयोगं विना कोऽपि शब्दः स्वकीयमर्थं दातुं समर्थो नास्ति अत एव अस्मिन् विषये प्रसिद्ध 
कथनमस्ति-अपदं न प्रयुञ्जीत।। 
[किसी संज्ञा आदि शब्द का अर्थ, लिंग, परिमाण और वचन प्रकट करने के लिए प्रथमा विभक्ति का प्रयोग किया जाता है। क्योंकि विभक्ति के प्रयोग बिना कोई भी शब्द अपना अर्थ देने में समर्थ नहीं है। इसलिए इस विषय में प्रसिद्ध कथन है - अपद (बिना विभक्ति के शब्द) का प्रयोग नहीं करना चाहिए।] 
उदाहरणार्थम् बलदेवः, पुरुषः, लघुः, लता।

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

5. 'इति' शब्दस्य योगे प्रथमा विभक्तिः भवति। ('इति' शब्द के योग में प्रथमा विभक्ति होती है।) यथा वयम् इमं यशवन्तः इति नाम्ना जानीमः। 

द्वितीया विभक्तिः 

1. कर्ता क्रियया यं सर्वाधिकम् इच्छति तस्य कर्मसंज्ञा भवति। (कर्तुरीप्सिततमं कर्म।) कर्मणि च द्वितीया विभक्तिः भवति। (कर्मणि द्वितीया) यथा- 
(कर्ता क्रिया के द्वारा जिसको सबसे अधिक चाहता है, उसकी कर्म संज्ञा होती है तथा कर्म में द्वितीया विभक्ति आती है। जैसे-) 
(i) रामः ग्रामं गच्छति। 
(ii) बालकाः वेदं पठन्ति। 
(iii) वयं नाटकं द्रक्ष्यामः। 
(iv) साधुः तपस्याम् अकरोत्। 
(v) सन्दीपः सत्यं वदेत्। 

2. अधोलिखितशब्दानां योगे द्वितीयाविभक्तिः भवति। यथा - 
(निम्नलिखित शब्दों के योग में द्वितीया विभक्ति होती है। जैसे-) 

(i) अभितः/उभयतः (दोनों ओर) - राजमार्गम् अभितः वृक्षाः सन्ति। 
(ii) परितः/सर्वतः (चारों ओर) - ग्रामं परितः क्षेत्राणि सन्ति। 
(iii) समया/निकषा (समीप में) -. विद्यालयं निकषा देवालयः अस्ति। 
(iv) अन्तरेण/विना (बिना) - प्रदीपः पुस्तकं विना पठति।
(v) अन्तरा (बीच में) - रामं श्यामं च अन्तरा देवदत्तः अस्ति। 
(vi) धिक् (धिक्कार) - दुष्टं धिक्। 
(vii) हा (हाय) - दुर्जनं हा। 
(viii) प्रति (ओर) - छात्राः विद्यालयं प्रति गच्छन्ति। 
(ix) अनु (पीछे) - राजपुरुषः चौरम् अनु धावति। 
(x) यावत् (तक) - गणेशः वनं यावत गच्छति। 
(xi) अधोऽधः (सबसे नीचे) - भूमिम् अधोऽधः जलम् अस्ति।
(xii) अध्यधि (अन्दर-अन्दर) - लोकम् अध्यधि हरिः अस्ति। 
(xiii) उपर्युपरि (ऊपर-ऊपर) - लोकम् उपर्युपरि सूर्यः अस्ति। 

3. अधि-उपसर्गपूर्वक-शीङ्-स्था-आस्-धातूनां प्रयोगे एषाम् आधारस्य कर्मसंज्ञा भवति कर्मणि च द्वितीया विभक्तिः भवति। (अधिशीङ्स्थासां कर्म) 
(अधि उपसर्गपूर्वक शीङ्, स्था तथा आस् धातुओं के योग में इनके आधार की कर्मसंज्ञा होती है, तथा कर्म में द्वितीया विभक्ति प्रयुक्त होती है।) 
उदाहरणार्थम् - 

(i) अधिशेते (सोता है) - सुरेशः शय्याम् अधिशेते।
(ii) अधितिष्ठति (बैठता है) - अध्यापकः आसन्दिकाम् अधितिष्ठति। 
(iii) अध्यास्ते (बैठता है) - नृपः सिंहासनम् अध्यास्ते। 
(iv) उप-अनु-अधि-आङ् (आ) - उपसर्गपूर्वक-वस् धातोः प्रयोगे अस्य 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

आधारस्य कर्मसंज्ञा भवति कर्मणि च द्वितीया विभक्तिः भवति। (उपान्वध्याङ वसः) 
(उप, अनु, अधि, आ उपसर्गपूर्वक वस् धातु के योग में इनके आधार की कर्म संज्ञा होती है एवं कर्म में द्वितीया विभक्ति प्रयुक्त होती है।) 

(i) उपवसति (पास में रहता है) - श्यामः नगरम् उपवसति। 
(ii) अनुवसति (पीछे रहता है) - कुलदीपः गृहम् अनुवसति। 
(iii) अधिवसति (में रहता है) - सुरेशः जयपुरम् अधिवसति। 
(iv) आवसति (रहता है) - हरिः वैकुण्ठम् आवसति। 
(v) "अभिनि" उपसर्गद्वयपूर्वक-विश्-धातोः प्रयोगे सति अस्य आधारस्य कर्म-संज्ञा भवति कर्मणि च द्वितीया विभक्तिः भवति। (अभिनिविशश्च) 
('अभिनि' इन दो उपसर्गों के साथ विश् धातु का प्रयोग होने पर इसके आधार की कर्म संज्ञा होती है एवं कर्म में द्वितीया विभक्ति आती है।) 
अभिनिविशते (प्रवेश करता है) - दिनेशः ग्रामम् अभिनिविशते। 
(दिनेश गाँव में प्रवेश करता है।) 

अपादानादिकारकाणां यत्र अविवक्षा अस्ति तस्य कर्मसंज्ञा भवति कर्मणि च द्वितीयाविभक्तिः भवति। (अकथितं च)। संस्कृतभाषायां एतादृशाः षोड्शधातवः सन्ति येषां प्रयोगे एकं तु मुख्यं कर्म भवति अपरञ्च अपादानादिकारकैः अविवक्षितं गौणं कर्म भति। अस्मिन् गौणे कर्मणि एव अत्र द्वितीया विभक्तिः भवति। इमे धातवः एव द्विकर्मकधातवः कथ्यन्ते। एतेषां प्रयोगः अत्र क्रियते -

(अपादान आदि कारकों की जहाँ विवक्षा नहीं होती है, वहाँ उसकी कर्मसंज्ञा होती है और कर्म में द्वितीया विभक्ति प्रयुक्त होती है। संस्कृत भाषा में इस प्रकार की 16 धातुएँ हैं, जिनके प्रयोग में एक तो मुख्य कर्म होता है और दूसरा अपादानादि कारकों से अविवक्षित गौण कर्म होता है। इस गौण कर्म में ही द्वितीया विभक्ति प्रयुक्त होती है। ये धातुएँ ही द्विकर्मक धातुएँ कही जाती हैं। इनका प्रयोग यहाँ किया जा रहा है) - 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः 1

कालवाचिनि शब्दे मार्गवाचिनि शब्दे च अत्यन्तसंयोगे गम्यमाने द्वितीया विभक्तिः भवति।(कालाध्वनोरत्यन्तसंयोगे।) (कालवाचक और मार्गवाचक शब्द में अत्यन्त संयोग होने पर गम्यमान में द्वितीया विभक्ति प्रयुक्त होती है।) 

1. सुरेशः अत्र पञ्चदिनानि पठति। 
(सुरेश यहाँ लगातार पाँच दिन से पढ़ रहा है।)

2. मोहनः मासम् अधीते।। 
(मोहन लगातार महीने भर से पढ़ता है।) 

3. नदी क्रोशं कुटिला अस्ति। 
(नदी कोस भर तक लगातार टेढ़ी है।) 

4. प्रदीप: योजनं पठति। 
(प्रदीप लगातार एक योजन तक पढ़ता है।) 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

तृतीया विभक्तिः 

1. (क) क्रियायाः सिद्धौ यत् सर्वाधिकं सहायकं भवति तस्य कारकस्य करणसंज्ञा भवति। (साधकतम करणम्) कर्तरि करणे च (कर्तृकरणयोस्तृतीया) तृतीया विभक्तिः भवति। 
(क्रिया की सिद्धि में जो सर्वाधिक सहायक होता है, उस कारक की करण संज्ञा होती है और उसमें तृतीया विभक्ति प्रयुक्त होती है।) यथा - 

(i) जागृतिः कलमेन लिखति। 
(ii) वैशालीः जलेन मुखं प्रक्षालयति। 
(iii) रामः दुग्धेन रोटिकां खादति। 
(iv) सुरेन्द्रः पादाभ्यां चलति। 

(ख) कर्मवाच्यस्य भाववाच्यस्य वा अनुक्तकर्तरि अपि तृतीया विभक्तिः भवति, यथा - (कर्मवाच्य अथवा भाववाच्य के अनुक्तकर्ता में भी तृतीया विभक्ति होती है, जैसे-) 

(i) रामेण लेखः लिख्यते। (कर्मवाच्ये) 
(ii) मया जलं पीयते। (कर्मवाच्ये) 
(iii) तेन हस्यते। (भाववाच्ये) 
(iv) बालकेन शय्यते। (भाववाच्ये) 

2. सह-साकम्-समम्-सार्धम्-शब्दानां योगे तृतीया विभक्तिः भवति। (सहयुक्तेऽप्रधाने) [सह, साकम्, समम्, सार्धम् (साथ) शब्दों के योग में तृतीया विभक्ति होती है।] यथा - 

(i) जनकः पुत्रेण सह गच्छति। 
(ii) सीता गीतया साकं पठति।
(iii) ते स्वमित्रैः सार्धं क्रीडन्ति। 
(iv) त्वं गुरुणा समं वेदपाठं करोषि। 

3. येन विकृत-अङ्गेन अङ्गिनः विकारो लक्ष्यते तस्मिन् विकृताङ्गे तृतीया विभक्तिः भवति। (येनाङ्गविकारः।) (जिस विकारयुक्त अंग से शरीर में विकार दिखलाई देता है, उस विकृत अंगवाचक शब्द में तृतीया विभक्ति प्रयुक्त होती है।) 
यथा - 

(i) सः नेत्रेण काण: अस्ति।
(ii) बालकः कर्णेन बधिरः वर्तते 
(iii) साधुः पादेन खञ्जः अस्ति। 
(iv) श्रेष्ठी शिरसा खल्वाटः विद्यते। 
(v) सूरदासः नेत्राभ्याम् अन्धः आसीत्। 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

4. येन चिह्नन कस्यचिद् अभिज्ञानं भवति तस्मिन् चिह्नवाचिनि शब्दे तृतीया विभक्तिः भवति। (इत्थंभूतलक्षणे।) (जिस चिह्न से किसी की पहचान होती है, उस चिह्न वाचक शब्द में तृतीया विभक्ति प्रयुक्त होती है।) यथा -  

सः जटाभिः तापसः प्रतीयते। (वह जटाओं से तपस्वी लगता है।) 
सः बालकः पुस्तकैः छात्रः प्रतीयते। (वह बालक पुस्तकों से छात्र लगता है।) 

5. हेतुवाचिशब्दे तृतीया विभक्तिः भवति। (हेतौ) ('हेतु' वाचक शब्द में तृतीया विभक्ति होती है।) यथा पुण्येन हरिः दृष्टः। सः अध्ययनेन वसति। विद्यया यशः वर्धते। विद्या विनयेन शोभते। 

6. प्रकृति-आदिक्रियाविशेषणशब्देषु तृतीया विभक्तिः भवति (प्रकृत्यादिभ्यः उपसंख्यानम्)। [प्रकृति (स्वभाव) आदि क्रिया विशेषण शब्दों में तृतीया विभक्ति होती है।] यथा - 

(i) सः प्रकृत्या साधु अस्ति। 
(ii) गणेशः सुखेन जीवति। 
(iii) प्रियंका सरलतया लिखति। 
(iv) मूर्खः दुःखेन जीवति। 

7. निषेधार्थकस्य अलम् इति शब्दस्य योगे तृतीया विभक्तिः भवति। (निषेधार्थक 'अलम्' शब्द के योग में तृतीया विभक्ति होती है।) यथा अलं हसितेन। अलं विवादेन। 

चतुर्थी विभक्तिः 

1. दानस्य कर्मणा कर्ता यं सन्तुष्टं कर्तुम् इच्छति सः सम्प्रदानम् इति कथ्यते (कर्मणा यमभिप्रेति स सम्प्रदानम्।) सम्प्रदाने च ('चतुर्थी सम्प्रदाने') चतुर्थी विभक्तिः भवति। (दान कर्म के द्वारा कर्ता जिसको सन्तुष्ट करना चाहता है वह सम्प्रदान कहा जाता है और सम्प्रदान में चतुर्थी विभक्ति प्रयुक्त होती है।) 

यथा नृपः निर्धनाय धनं यच्छति। बालकः स्वमित्राय पुस्तकं ददाति। 

2. रुच्यर्थानां धातूनां प्रयोगे यः प्रीयमाणः भवति तस्य सम्प्रदानसंज्ञा भवति, सम्प्रदाने च चतुर्थी विभक्तिः भवति। (रुच्यर्थानां प्रीयमाणः।) (रुचि अर्थ वाली धातुओं के प्रयोग में जो प्रसन्न होने वाला होता है उसकी सम्प्रदान संज्ञा होती है और सम्प्रदान में चतुर्थी विभक्ति प्रयुक्त होती है।) 

यथा भक्ताय रामायणं रोचते। (भक्त को रामायण अच्छी लगती है।) बालकाय मोदकाः रोचन्ते। (बालक को लड्डू अच्छे लगते हैं।) गणेशाय दुग्धं स्वदते। (गणेश को दूध पसन्द है।) 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

3. क्रुधादि-अर्थानां धातूनां प्रयोगे यं प्रति कोपः क्रियते तस्य सम्प्रदानसंज्ञा भवति सम्प्रदाने च चतुर्थी विभक्तिः भवति। (क्रुधदुहेासूयार्थानां यं प्रति कोपः।) (क्रुद्ध आदि अर्थ वाली धातुओं के प्रयोग में जिसके ऊपर क्रोध किया जाता है उसकी सम्प्रदान संज्ञा होती है. और सम्प्रदान में चतुर्थी विभक्ति आती है।) 
यथा -

(i) क्रुध् (क्रोध करना) - पिता पुत्राय क्रुध्यति। 
(ii) द्रुह् (द्रोह करना) - किंकरः नृपाय द्रुह्यति। 
(iii) ईर्घ्य (ईर्ष्या करना) - दुर्जनः सज्जनाय ईर्ण्यति। 
(iv) असूय् (निन्दा करना) - सुरेशः महेशाय असूयति। 

4. स्पृह (ईप्सायां) धातोः प्रयोगे यः ईप्सितः भवति तस्य सम्प्रदानसंज्ञा भवति, सम्प्रदाने च चतुर्थी विभक्तिः भवति । (स्पृहेरीप्सितः।) ('स्पृह' धातु के प्रयोग में जो इच्छित हो उसकी सम्प्रदान संज्ञा होती है और सम्प्रदान में चतुर्थी विभक्ति प्रयुक्त होती है।) 
यथा - स्पृह (इच्छा करना) - बालकः पुष्पाय स्पृहयति। 
(बालक पुष्प की इच्छा करता है।) 

5. नमः, स्वस्ति, स्वाहा, स्वधा, अलम्, वषट् इति शब्दानां योगे चतुर्थी विभक्तिः भवति। (नमः स्वस्तिस्वाहास्वंधालंवषड्योगाच्च।) (नमः, स्वस्ति, स्वाहा, स्वधा, अलम् और वषट् शब्दों के योग में चतुर्थी विभक्ति प्रयुक्त होती है।) यथा - 

(i) नमः (नमस्कार) - रामाय नमः।
(ii) स्वस्ति (कल्याण) - गणेशाय स्वस्ति। 
(iii) स्वाहा (आहुति) - प्रजापतये स्वाहा। 
(iv) स्वधा (हवि का दान) - पितृभ्यः स्वधा। 
(v) वषट् (हवि का दान) - सूर्याय वषट्। 
(vi) अलम् (समर्थ) - दैत्येभ्यः हरिः अलम्। 

6. धृञ् (धारणे) धातोः प्रयोगे यः उत्तमर्णः (ऋणदाता) भवति तस्य सम्प्रदानसंज्ञा स्यात् सम्प्रदाने च चतुर्थी विभक्तिः भवति। (धारेरुत्तमर्णः।) [धृञ् (धारण करना) धातु के प्रयोग में जो कर्ज देने वाला होता है, उसकी सम्प्रदान संज्ञा होती है और सम्प्रदान में चतुर्थी विभक्ति प्रयुक्त होती है।] यथा -

देवदत्तः यज्ञदत्ताय शतं धारयति। 

7. यस्मै प्रयोजनाय या क्रिया क्रियते तस्मिन् प्रयोजनवाचिनि शब्दे चतुर्थी विभक्तिः भवति (तादर्थ्य चतुर्थी वाच्या)। (जिस प्रयोजन के लिए जो क्रिया की जाती है उस प्रयोजन वाचक शब्द में चतुर्थी विभक्ति होती है।) यथा - 

सः मोक्षाय हरिं भजति। 
बालकः दुग्धाय क्रन्दति। 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

8. निम्नलिखितधातूनां योगे प्रायः चतुर्थी विभक्तिः भवति। (निम्नलिखित धातुओं के योग में प्रायः चतुर्थी विभक्ति प्रयुक्त होती है।) यथा - 

(i) कथय (कहना) - रामः स्वमित्राय कथयति। 
(ii) निवेदय् (निवेदन करना) - शिष्यः गुरवे निवेदयति। 
(iii) उपदिश् (उपदेश देना) - साधुः सज्जनाय उपदिशति। 

पंचमी विभक्तिः 

1. अपाये सति यद् ध्रुवं तस्य अपादान संज्ञा भवति (धुवमपायेऽपादानम्) अपादाने च (अपादाने पञ्चमी) पंचमी विभक्तिः भवति। (पृथक् होने पर जो स्थिर है उसकी अपादान संज्ञा होती है और अपादान में पंचमी विभक्ति प्रयुक्त होती है।) यथा -
वृक्षात् पत्रं पतति। (वृक्ष से पत्ता गिरता है।) 
नृपः ग्रामात् आगच्छति। (राजा गाँव से आता है।) 

2. भयार्थानां रक्षार्थानां च धातूनां प्रयोगे भयस्य यद् हेतुः अस्ति तस्य अपादान संज्ञा भवति अपादाने च पंचमी विभक्तिः भवति। (भीत्रार्थानां भयहेतुः।) (भय और रक्षा अर्थ वाली धातुओं के प्रयोग में भय का जो कारण है उसकी अपादान संज्ञा होती है और अपादान में पंचमी विभक्ति प्रयुक्त होती है।) यथा -
बालकः सिंहात् बिभेति। (बालक सिंह से डरता है।) 
नृपः दुष्टात् रक्षति/त्रायते । (राजा दुष्ट से रक्षा करता है।) 

3. यस्मात् नियमपूर्वकं विद्या गृह्यते तस्य शिक्षकादिजनस्य अपादानसंज्ञा भवति अपादाने च पंचमी विभक्तिः भवति। (आख्यातोपयोगे।) (जिससे नियमपूर्वक विद्या ग्रहण की जाती है उस शिक्षक आदि मनुष्य की अपादान संज्ञा होती है और अपादान में पंचमी विभक्ति प्रयुक्त होती है।) यथा -
शिष्यः उपाध्यायात् अधीते। 
छात्रः शिक्षकात् पठति। 

4. जुगुप्सा-विराम - प्रमादार्थकधातूनां प्रयोगे यस्मात् घृणादि क्रियते तस्य अपादानसंज्ञा भवति अपादाने च पञ्चमी विभक्तिः भवति। (जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्।) (जुगुप्सा, विराम, प्रमाद अर्थ वाली धातुओं के प्रयोग में जिससे घृणा आदि की जाती है, उसकी अपादान संज्ञा होती है और अपादान में चतुर्थी विभक्ति प्रयुक्त होती है।) यथा -

महेशः पापात् जुगुप्सते। 
कुलदीपः अधर्मात् विरमति। 
मोहनः अध्ययनात् प्रमाद्यति। 

5. भूधातोः यः कर्ता, तस्य यद् उत्पत्तिस्थानम्, तस्य अपादान संज्ञा भवति अपादाने च पंचमी विभक्तिः भवति। (भुवः प्रभवः।) (भू धातु के कर्ता का जो उत्पत्ति स्थान है, उसकी अपादान संज्ञा होती है और अपादान में पंचमी विभक्ति होती है।) यथा - 

गंगा हिमालयात् प्रभवति। 
काश्मीरेभ्यः वितस्तानदी प्रभवति। 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

6. जन् धातोः यः कर्ता, तस्य या प्रकृतिः (कारणम् = हेतुः) तस्य अपादानसंज्ञा भवति अपादाने च पंचमी विभक्तिः भवति। (जनिकर्तुः प्रकृतिः।) ('जन्' धातु का जो कर्ता है, उसका जो कारण है, उसकी अपादान संज्ञा होती है और अपादान में पंचमी विभक्ति प्रयुक्त होती है।) यथा -
गोमयात् वृश्चिकः जायते। 
कामात् क्रोधः जायते।

7. यदा कर्ता, यस्मात् अदर्शनम् इच्छति। 
तदा तस्य कारकस्य अपादानसंज्ञा भवति अपादाने च पंचमी विभक्तिः भवति (अन्तों येनादर्शनमिच्छति)। [जब कर्ता जिससे अदर्शन (छिपना) चाहता है तब उस कारक की अपादान संज्ञा होती है और अपादान में पंचमी विभक्ति प्रयुक्त होती है।] 

बालकः मातुः निलीयते। (बालक माता से छिपता है।) 
महेशः जनकात् निलीयते। (महेश पिता से छिपता है।) 

8. वारणार्थानां धातूनां प्रयोगे यः ईप्सितः अर्थः भवति तस्य कारकस्य अपादानसंज्ञा भवति अपादाने च पंचमी विभक्तिः भवति (वारणार्थानामीप्सितः)। [वारणार्थक (दूर करना) धातुओं के प्रयोग में जो इच्छित अर्थ होता है, उस कारक की अपादान संज्ञा होती है और अपादान में पंचमी विभक्ति होती है।] यथा -  

कृषकः यवेभ्यः गां वारयति। [किसान यवों (जौ) से गाय को हटाता है।] 

9. यदा द्वयोः पदार्थयोः कस्यचित् एकस्य पदार्थस्य विशेषता प्रदर्श्यते तदा विशेषण शब्दैः सह ईयसुन् अथवा तरप् प्रत्ययस्य योगः क्रियते यस्मात् च विशेषता प्रदर्श्यते तस्मिन् पंचमी विभक्तेः प्रयोगः भवति। (पञ्चमी विभक्तेः।) (जब दो पदार्थों में से किसी एक पदार्थ की विशेषता प्रकट की जाती है, तब विशेषण शब्दों के साथ ईयसुन् अथवा तरप प्रत्यय का प्रयोग किया जाता है और जिससे विशेषता प्रकट की जाती है उसमें पंचमी विभक्ति का प्रयोग होता है।) यथा - 

रामः श्यामात् पटुतरः अस्ति। 
माता भूमेः गुरुतरा अस्ति। 
जननी जन्मभूमिश्च स्वर्गात् अपि गरीयसी। 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

10. अधोलिखितशब्दानां योगे पंचमी विभक्तिः भवति। (निम्नलिखित शब्दों के योग में पंचमी विभक्ति प्रयुक्त होती है।) यथा -

(i) ऋते (बिना) - ज्ञानात् ऋते मुक्तिः न भवति । 
(ii) प्रभृति (से लेकर) - सः बाल्यकालात् प्रभृति अद्यावधि अत्रैव पठति। 
(iii) बहिः (बाहर) - छात्राः विद्यालयात् बहिः गच्छन्ति। 
(iv) पूर्वम् (पहले) - विद्यालयगमनात् पूर्वं गृहकार्यं कुरु। 
(v) प्राक् (पूर्व) - ग्रामात् प्राक् आश्रमः अस्ति। 
(vi) अन्य (दूसरा) - रामात् अन्यः अयं कः अस्ति। 
(vii) अनन्तरम् (बाद) - यशवन्तः पठनात्.अनन्तरं क्रीडाक्षेत्रं गच्छति। 
(viii) पृथक् (अलग) - नगरात् पृथक् आश्रमः अस्ति। 
(ix) परम् (बाद) - रामात् परम् श्यामः अस्ति। 

षष्ठी विभक्तिः 

1. सम्बन्धे षष्ठी विभक्तिः भवति। (षष्ठी शेषे) (सम्बन्ध में षष्ठी विभक्ति प्रयुक्त होती है।) यथा - 
रमेशः संस्कृतस्य पुस्तकं पठति। (रमेश संस्कृत की पुस्तक पढ़ता है।) 

2. यदा बहुषु कस्यचित् एकस्य जातिगुणक्रियाभिः विशेषता प्रदर्श्यते तदा विशेषणशब्दैः सह इष्ठन् अथवा तमप् प्रत्ययस्य योगः क्रियते यस्मात् च विशेषता प्रदर्श्यते तस्मिन् षष्ठी विभक्तेः अथवा सप्तमीविभक्तेः प्रयोगः भवति। ( यतश्च निर्धारणम्।) (जब बहुत में से किसी एक की जाति, गुण, क्रिया के द्वारा विशेषता प्रकट की जाती है, तब विशेषण शब्दों के साथ इष्ठन् अथवा तमप् प्रत्यय का प्रयोग किया जाता है और जिससे विशेषता प्रकट की जाती है, उसमें षष्ठी विभक्ति अथवा सप्तमी विभक्ति का प्रयोग होता है।) यथा -

कवीनां (कविषु वा) कालिदासः श्रेष्ठः अस्ति। 
छात्राणां (छात्रेषु वा) सुरेशः पटुतमः अस्ति। 

3. अधोलिखितशब्दानां योगे षष्ठीविभक्तिः भवति। (निम्नलिखित शब्दों के योग में षष्ठी विभक्ति होती है।) यथा -

(i) अधः (नीचे) - वृक्षस्य अधः बालकः शेते। 
(ii) उपरि (ऊपर) - भवनस्य उपरि खगाः सन्ति।
(iii) पुरः (सामने) - विद्यालयस्य पुरः मन्दिरम् अस्ति। 
(iv) समक्षम् (सामने) - अध्यापकस्य समक्षं शिष्यः अस्ति। 
(v) समीपम् (समीप) - नगरस्य समीपं ग्रामः अस्ति। 
(vi) मध्य (बीच में) - पशूनां मध्ये ग्वालः अस्ति।
(vii) कृते (लिए) - बालकस्य कृते दुग्धम् आनय। 
(viii) अन्तः (अन्दर) - गृहस्य अन्तः माता विद्यते। 

4. तुल्यवाचिशब्दानां योगे षष्ठी अथवा तृतीया विभक्तिः भवति। (तुल्यार्थैरंतुलोपमाभ्यां तृतीयान्यतरस्याम्।) (तुल्यवाची शब्दों के योग में षष्ठी अथवा तृतीया विभक्ति होती है।) यथा -

सुरेशः महेशस्य (महेशेन वा) तुल्यः अस्ति। सीता गीतायाः (गीतया वा) तुल्या विद्यते। 

सप्तमी विभक्तिः 

1. क्रियायाः सिद्धौ यः आधारः भवति तस्य अधिकरणसंज्ञा भवति। (आधारोऽधिकरणम्।) अधिकरणे च (सप्तम्यधिकरणे च) सप्तमी विभक्तिः भवति। (क्रिया की सिद्धि में जो आधार होता है, उसकी अधिकरण संज्ञा होती है और अधिकरण में सप्तमी विभक्ति होती है।) यथा - 

नृपः सिंहासने तिष्ठति। 
वयं ग्रामे निवसामः। 
तिलेषु तैलं विद्यते। 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

2. यस्मिन् स्नेहः क्रियते तस्मिन् सप्तमी विभक्तिः भवति। (जिसमें स्नेह किया जाता है उसमें सप्तमी विभक्ति । का प्रयोग होता है।) यथा - 
पिता पुत्रे स्निह्यति। 

3. संलग्नार्थकशब्दानां चतुरार्थकशब्दानां च योगे सप्तमी विभक्तिः भवति। (संलग्नार्थक और चतुरार्थक शब्दों के योग में सप्तमी विभक्ति का प्रयोग होता है।) यथा - 
बलदेवः स्वकार्ये संलग्नः अस्ति। 
जयदेवः संस्कृते चतुरः अस्ति। 

4. अधोलिखितशब्दानां योगे सप्तमी विभक्तिः भवति। (निम्नलिखित शब्दों के योग में सप्तमी विभक्ति होती है।) यथा -
(i) श्रद्धा - बालकस्य पितरि श्रद्धा अस्ति। 
(ii) विश्वासः - महेशस्य स्वमित्रे विश्वासः अस्ति। 
(iii) यदा एकक्रियायाः अनन्तरं अपरा क्रिया भवति तदा पूर्वक्रियायां तस्याश्च कर्तरि सप्तमी विभक्तिः भवति ( यस्य च भावेन भावलक्षणम्।) (जब एक क्रिया के बाद दूसरी क्रिया होती है तब पूर्व क्रिया में और उसके कर्ता में सप्तमी विभक्ति होती है।) यथा -

रामे वनं गते दशरथः प्राणान् अत्यजत्। 
(राम के वन जाने पर दशरथ ने प्राणों को त्याग दिया।) 
सूर्ये अस्तं गते सर्वे बालकाः गृहम् अगच्छन्। 
(सूर्य के अस्त होने पर सभी बालक घर चले गए।) 

अभ्यासार्थ प्रश्नोत्तर - 

वस्तुनिष्ठप्रश्नाः -

प्रश्न 1. 
'अभितः' शब्दस्य योगे विभक्तिः भवति -
(अ) चतुर्थी 
(ब) पंचमी 
(स) द्वितीया 
(द) तृतीया 
उत्तर :
(स) द्वितीया 

प्रश्न 2.
'सह' शब्दस्य योगे विभक्तिः भवति - 
(अ) तृतीया 
(ब) चतुर्थी 
(स) पंचमी 
(द) षष्ठी 
उत्तर :
(अ) तृतीया 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

प्रश्न 3. 
कर्मवाच्यस्य अनुक्ते कर्तरि विभक्तिः भवति -
(अ) प्रथमा
(ब) द्वितीया 
(स) तृतीया 
(द) पंचमी 
उत्तर :
(स) तृतीया 

प्रश्न 4. 
अंगविकारे विभक्तिः भवति - 
(अ) प्रथमा 
(ब) द्वितीया 
(स) तृतीया 
(द) सप्तमी 
उत्तर :
(स) तृतीया

प्रश्न 5. 
अधस्तनेषु चतुर्थी विभक्तेः कारणम् अस्ति - 
(अ) नमः 
(ब) सह 
(स) अभितः  
(द) प्रति 
उत्तर :
(अ) नमः 

प्रश्न 6. 
अधस्तनेषु पंचमीविभक्तेः कारणम् अस्ति ..
(अ) नमः
(ब) अनन्तरम् 
(स) अधोऽधः 
(द) खल्वाटः 
उत्तर :
(ब) अनन्तरम् 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

प्रश्न 7. 
अपादाने विभक्तिः भवति - 
(अ) द्वितीया 
(ब) तृतीया 
(स) पंचमी 
(द) षष्ठी 
उत्तर :
(स) पंचमी 

प्रश्न 8. 
रक्षार्थकधातूनां योगे विभक्तिः भवति - 
(अ) षष्ठी 
(ब) सप्तमी 
(स) पंचमी 
(द) तृतीया 
उत्तर :
(स) पंचमी 

प्रश्न 9.
कारकाणां संख्यां अस्ति - 
(अ) सप्त 
(ब) अष्ट 
(स) षट् 
(द) नव 
उत्तर :
(स) षट् 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

प्रश्न 10. 
सम्बोधने विभक्तिः भवति -  
(अ) द्वितीया 
(ब) प्रथमा 
(स) तृतीया 
(द) षष्ठी 
उत्तर :
(ब) प्रथमा

लघूत्तरात्मकप्रश्नाः -

प्रश्न 1. 
अधस्तनेषु रेखाङ्कितशब्देषु विभक्तेः कारणं लिखत। 
(निम्नलिखित वाक्यों के रेखांकित शब्दों में विभक्ति का कारण लिखिए।) 

  1. ग्रामं परितः क्षेत्राणि सन्ति। 
  2. कविषु कालिदासः श्रेष्ठः। 
  3. हरये रोचते भक्तिः। 
  4. हरिः वैकुण्ठम् अधिशेते। 
  5. कृषकः ग्रामम् अजां नयति। 
  6. साधुः कर्णाभ्यां बधिरः अस्ति।
  7. हिमालयात् गंगा प्रभवति। 
  8. रामः श्यामाय शतं धारयति।
  9. हनुमते नमः। 

उत्तर : 

  1. 'परितः' शब्दस्य योगे 'ग्राम' शब्दे द्वितीया विभक्तिः वर्तते। 
  2. बहुषु एकस्य विशेषता प्रदर्शनात् 'कविषु' पदे सप्तमी विभक्तिः अस्ति ।
  3. 'रुच्' धातोः योगे 'हरये' पदे चतुर्थी विभक्तिः वर्तते। 
  4. 'अधि' उपसर्गपूर्वकं 'शीङ्' धातोः योगे 'वैकुण्ठम्' पदे द्वितीया विभक्तिः वर्तते। 
  5. 'नी' द्विकर्मकधातोः योगे 'ग्रामं' पदे द्वितीया विभक्तिः वर्तते।
  6. विकृतांगवाचकशब्दस्य कारणात् 'कर्णाभ्याम्' पदे तृतीया विभक्तिः वर्तते। 
  7. 'भू' धातोः योगे 'हिमालयात्' पदे पंचमी विभक्तिः वर्तते।
  8. 'धृ' (धारणार्थे) धातोः योगे ऋणदातुः 'श्यामाय' पदे चतुर्थी विभक्तिः वर्तते। 
  9. 'नमः' योगे 'हनुमते' पदे चतुर्थी विभक्तिः वर्तते। 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

प्रश्न 2. 
कोष्ठकगतशब्देषु उचितविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत। 

  1. नास्ति ..................... समः शत्रुः। (क्रोध) 
  2. शिष्या .................... विद्यां गृह्णन्ति। (गुरु) 
  3. माता ....... स्निह्यति। (शिशु) 
  4. ..................... भीतः बालकः क्रन्दति।
  5. ....................... क्रोधः जायते। (काम) 
  6. अलम् ........... (विवाद) 
  7. .................. परितः जलम् अस्ति। (नदी) 
  8. .................. रामायणं रोचते। ......... (भक्त) 
  9. .................. बहिः छात्राः कोलाहलं कुर्वन्ति। (कक्षा) 
  10. भिक्षुकः ..................... भिक्षां याचते। (नृप) 
  11. जनकः ..................... क्रुध्यति। (पुत्र) 

उत्तर :

  1. क्रोधेन 
  2. गुरोः 
  3. शिशौ 
  4. चौरात् 
  5. कामात् 
  6. विवादेन 
  7. नदी 
  8. भक्ताय 
  9. कक्षायाः 
  10. नृपम् 
  11. पुत्राय। 

प्रश्न 3. 
कोष्ठकेभ्यः शुद्धम् उत्तरं चित्वा रिक्तस्थानानि पूरयत - 

  1. ..................... सह सीता वनम् अगच्छत्। (रामस्य/रामेण) 
  2. सुरेशः .................... पुस्तकं यच्छति। (रामम्/रामाय) 
  3. ..................... नमः। (रामम्/रामाय) 
  4. माता ..................... क्रुध्यति। (पुत्र/पुत्राय) 
  5. पिता ....... स्निह्यति। (पुत्रे/पुत्रात्) 
  6. ............ अभितः क्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्) 
  7. ..................... मोदकाः रोचन्ते। (बालकाय/बालकम्) 
  8. बालकः ..................... अधिशेते। (पर्यङ्के/पर्यङ्कम्) 

उत्तर :

  1. रामेण 
  2. रामाय 
  3. रामाय 
  4. पुत्राय 
  5. पुढे 
  6. ग्रामम् 
  7. बालकाय 
  8. पर्यङ्कम्। 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

प्रश्न 4. 
अधोलिखितशब्देषु उचित विभक्तिप्रयोगं कृत्वा वाक्यरचनां कुरुत। 
उत्तर  : 
शब्दः वाक्य-रचना 

  1. विना - कृष्णः सुरेशं विना गृहं न गमिष्यति। 
  2. धिक् - दुर्जनम् धिक्। 
  3. बहिः - ग्रामात् बहिः उपवनं वर्तते। 
  4. बिभेति - बालकः चौरात् बिभेति। 
  5. काणः - सः जनः नेत्रेण काणः अस्ति। 
  6. अन्तरा - गङ्गां यमुनां च अन्तरा प्रयागः अस्ति। 
  7. पटुतरः - गोपालः मोहनात् पटुतरः अस्ति।
  8. पटुतमः - अभ्युत्कर्षः सर्वेषु बालकेषु पटुतमः अस्ति। 
  9. स्वाहा - अग्नये स्वाहा। 
  10. उपवसतिं - कृषक: ग्रामम् उपवसति। 
  11. अधः - भूमेः अधः जलम् अस्ति। 
  12. कुशलः - कृष्णः पठने कुशलः अस्ति। 

प्रश्न 5. 
अधोलिखितवाक्यानि संशोधनीयानि। 

  1. राजपुरुषः चौरस्य अनुधावति।
  2. ग्रामस्य परितः जलम् अस्ति।
  3. साधुः दुर्जनेन जुगुप्सते। 
  4. अहं रेलयानात् ग्रामं गमिष्यामि। 
  5. ईश्वरं नमः। 
  6. अध्यापकः आसनम् तिष्ठति। 
  7. माम् मिष्ठान्नं रोचते। 
  8. अलं विवादम्। 

उत्तर :
संशोधितवाक्यानि - 

  1. राजपुरुषः चौरम् अनुधावति । 
  2. ग्रामं परितः जलम् अस्ति। 
  3. साधुः दुर्जनाय जुगुप्सते। 
  4. अहं रेलयानेन ग्रामं गमिष्यामि। 
  5. ईश्वराय नमः। 
  6. अध्यापकः आसने तिष्ठति। 
  7. मह्यम् मिष्ठान्नं रोचते। 
  8. अलं विवादेन। 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

प्रश्न 6. 
क खण्डं ख खण्डेन सह योजयत - 
RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः 3
उत्तर : 
'क खण्डः' - 'ख खण्डः' 

  1. दाधातुयोगे - चतुर्थी 
  2. रुचधातुयोगे - चतुर्थी 
  3. अङ्गविकारे - तृतीया 
  4. सम्बन्धे - षष्ठी 
  5. अधितिष्ठतिधातुयोगे - द्वितीया 
  6. श्रद्धायोगे - सप्तमी 
  7. प्रमाद्यति धातुयोगे - पंचमी
  8. कर्मवाच्यस्य कर्मणि - प्रथमा 

प्रश्न 7. 
रेखाङ्कितयोः पदयोः प्रयुक्तविभक्तिं तत् कारणं च लिखत - 
(i) बालकाय मोदकं रोचते। 
(ii) ग्रामं परितः क्षेत्राणि सन्ति। 
उत्तर :
(i) चतुर्थी विभक्तिः, 'रुच्' धातु योगे। 
(ii) द्वितीया विभक्तिः, 'परितः' योगे। 

प्रश्न 8. 
रेखाङ्कितयोः पदयोः प्रयुक्तविभक्तिः तत् कारणं च लिखत - 
(i) राजमार्गम् अभितः वृक्षाः सन्ति।
(ii) साधुः पादेन खञ्जः अस्ति। 
उत्तर : 
(i) द्वितीया विभक्तिः, 'अभितः' योगे। 
(ii) तृतीया विभक्तिः , विकृतअंगवाचकपदयोगे। 

प्रश्न 9. 
रेखातिपदयोः प्रयुक्तविभक्तिः तत्कारणं च लिखत - 
(i) हरिः वैकुण्ठम् अध्यास्ते। 
(ii) नृपः ब्राह्मणाय गां ददाति।
उत्तर :
(i) द्वितीया विभक्तिः, 'अधि' उपसर्गपूर्वकं आस् धातुयोगे। 
(ii) चतुर्थी विभक्तिः, 'दा' धातुयोगे। 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

प्रश्न 10. 
रेखाङ्कितपदयोः प्रयुक्तविभक्तिः तत् कारणं च लिखत - 
(i) छात्रां विद्यालयं प्रति गच्छन्ति। 
(ii) पिता पुत्राय क्रुध्यति। 
उत्तर :
(i) द्वितीया विभक्तिः , 'प्रति' योगे। 
(ii) चतुर्थी विभक्तिः, 'क्रुध्' धातुयोगे। 

निम्नलिखितवाक्येषु कोष्ठकप्रदत्तशब्देषु समुचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत - 

प्रश्न 1. 
.............. परितः आसीत् निबिडम् अरण्यम्। (तत्, पु.)
उत्तर : 
तं परितः आसीत् निबिडम् अरण्यम्। 

प्रश्न 2. 
............ कृते ये वर्णाः आवश्यकाः तेषां निर्माणं भवति। (वस्त्र)
उत्तर :
वस्त्राणां कृते ये वर्णाः आवश्यकाः तेषां निर्माणं भवति। 

प्रश्न 3. 
सः ........... सह सम्भाषणं कुर्वन् इव भासते स्म। (सस्य)
उत्तर : 
सः सस्यैः सह सम्भाषणं कुर्वन् इव भासते स्म। 

प्रश्न 4. 
............ सह क्रीडन्ति तानि। (किम्, पुल्लिंग) 
उत्तर : 
कैः सह क्रीडन्ति तानि। 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

प्रश्न 5. 
कानिचन् सस्यानि मम .......... प्रति प्रेषणीयानि। (क्षेत्र) 
उत्तर :
कानिचन् सस्यानि मम क्षेत्रं प्रति प्रेषणीयानि। 

प्रश्न 6. 
........... बहिः पूर्वस्यां दिशि महाराणा-विद्यालयोऽस्ति। (नगर) 
उत्तर : 
नगराद् बहिः पूर्वस्यां दिशि महाराणा-विद्यालयोऽस्ति। 

प्रश्न 7. 
अभितो ............. द्वे क्रीडाङ्गणे स्तः। (विद्यालय) 
उत्तर : 
अभितो विद्यालयं द्वे क्रीडाणे स्तः। 

प्रश्न 8. 
............ परितः पुष्पवाटिका विलसति । (छात्रावास)
उत्तर : 
छात्रावासं परितः पुष्पवाटिका विलसति। 

प्रश्न 9. 
शिविः कपोतमब्रवीत् ............. ते भीतिः। (किम्)
उत्तर : 
शिविः कपोतमब्रवीत् कस्मात् ते भीतिः। 

प्रश्न 10. 
दास्यामि कपोतपरिमितं मांसखण्डं ............ । (युष्मद्) 
उत्तर : 
दास्यामि कपोतपरिमितं मांसखण्डं तुभ्यम्। 

प्रश्न 11. 
धिक् तान् .........  दुर्गुणान् न त्यजन्ति। (छात्र) 
उत्तर : 
धिक तान् छात्रान् ये दुर्गुणान् न त्यजन्ति। 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

प्रश्न 12. 
............. बधिराः तमालपत्रं सेवन्ते। (कर्ण) 
उत्तर : 
कर्णाभ्यां बधिराः तमालपत्रं सेवन्ते। 

प्रश्न 13. 
त्वं ............. बिभेषि। (दुर्व्यसन) 
उत्तर : 
त्वं दुर्व्यसनेभ्यः बिभेषि।

प्रश्न 14. 
अलं ............ , बध्यतां रक्षा। (सन्देह)
उत्तर : 
अलं सन्देहेन, बध्यतां रक्षा। 

प्रश्न 15.
राजा ................ सह मन्त्रणां कृतवान्। (मन्त्रिन्) 
उत्तर : 
राजा मन्त्रिभिः सह मन्त्रणां कृतवान्।। 

प्रश्न 16. 
............. सर्वे नागरिकाः एकैकाम् ईष्टिकां दास्यन्ति। (तद्) 
उत्तर : 
तस्मै सर्वे नागरिकाः एकैकाम् ईष्टिकां दास्यन्ति। 

प्रश्न 17. 
........... आम्रफलम् मधुरतमम् अस्ति। (फल)  
उत्तर : 
फलेषु आम्रफलम् मधुरतमम् अस्ति। 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

प्रश्न 18. 
किञ्चोद्दण्डाः छात्राः ........................ क्रुध्यन्ति। (गुरुजन)
उत्तर : 
किञ्चोद्दण्डाः छात्राः गुरुजनेभ्यः क्रुध्यन्ति। 

प्रश्न 19. 
निम्नलिखितपदानां कारकनियमानुसारं संस्कृते वाक्यप्रयोगं कुरुत - 
(i) अर्चितः 
(ii) स्वस्तिः 
(iii) महत्तमः 
(iv) जायते। 
उत्तर :
पद - वाक्य-प्रयोग 
(i) अर्चितः तेन रामः विधिपूर्वकम् अर्चितः। 
(ii) स्वस्तिः - बालकेभ्यः स्वस्तिः भवतु। 
(iii) महत्तमः - भारतदेशः सर्वेषु देशेषु महत्तमः। 
(iv) जायते - गंगा हिमालयात् जायते। 

प्रश्न 20. 
निम्नपदानां कारकनियमानुसारेण संस्कृते वाक्यप्रयोगं कुरुत -  
(i) प्रति
(ii) नमः 
(iii) पटुतमा 
(iv) सह। 
उत्तर : 
(i) प्रति-बालकः विद्यालय प्रति गच्छति।
(ii) नम:-गुरवे नमः।
(iii) पटुतमा-रमा सर्वासु बालिकासु पटुतमा वर्तते। 
(iv) सह-बालकाः मित्रैः सह क्रीडन्ति। 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

प्रश्न 21. 
निम्नपदानां कारकनियमानुसारेण संस्कृते वाक्यप्रयोगं कुरुत - 
(i) धिक् 
(ii) प्रशस्यतमः 
(iii) रोचते 
(iv) परितः। 
उत्तर : 
(i) धिक्-तान् दुर्जनान् धिक्। 
(ii) प्रशस्यतमः-अस्य त्यागः समाजे प्रशस्यतमः वर्तते। 
(iii) रोचते-मह्यम् पठनं रोचते।
(iv) परितः-विद्यालयं परितः वृक्षाः सन्ति। 

प्रश्न 22.
निम्नपदानां कारकनियमानुसारेण संस्कृते वाक्यप्रयोगं कुरुत - 
(i) निकषा 
(ii) पटुतरः 
(ii) ददाति। 
उत्तर : 
(i) निकषा-ग्रामं निकषा वनम् अस्ति। 
(ii) पटुतरः-सोहनः मोहनात् पटुतरः। 
(iii) ददाति-नृपः भिक्षुकाय धनं ददाति।

प्रश्न 23. 
निम्नपदानां कारकनियमानुसारेण संस्कृते वाक्यप्रयोगं कुरुत - 
(i) निपुणः 
(ii) कुप्यति 
(iii) धिक् ।  
उत्तर : 
(i) निपुणः-गोपालः चित्रकलायां निपुणः।
(ii) कुप्यति-नृपः चौराय कुप्यति। 
(iii) धिक्-धिक् पिशुनम्।

प्रश्न 24. 
निम्नपदानां कारकनियमानुसारेण संस्कृते वाक्यप्रयोगं कुरुत - 
(i) पृच्छति 
(ii) प्रभवति 
(iii) कृते। 
उत्तर : 
(i) पृच्छति-पथिकः तम् जनं मागं पृच्छति। 
(ii) प्रभवति-गंगा हिमालयात् प्रभवति।
(iii) कृते-इदं फलं बालकस्य कृते अस्ति। 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

प्रश्न 25.
निम्नपदानां कारकनियमानुसारेण संस्कृते वाक्यप्रयोगं कुरुत - 
(i) परितः 
(ii) रोचते 
(iii) पटुतरः। 
उत्तर : 
(i) परितः-ग्रामं परितः उद्यानं अस्ति। 
(ii) रोचते-बालकाय मोदकं रोचते। 
(ii) पटुतरः-रामः मोहनात् पटुतरः। 

प्रश्न 26. 
निम्नपदानां कारकनियमानुसारेण संस्कृते वाक्यप्रयोगं कुरुत - 
(i) धिक् 
(i) श्रेष्ठः 
(iii) ऋते। 
उत्तर : 
(i) धिक्-धिक् कृष्णाभक्तम्। 
(ii) श्रेष्ठः-कविषु कालिदासः श्रेष्ठः। 
(ii) ऋते-धनं ऋते सुखं न। 

प्रश्न 27. 
निम्नपदानां कारकनियमानुसारेण संस्कृते वाक्यप्रयोगं कुरुत। 
उत्तर : 
(i) निकषा-ग्रामं निकषा उद्यानं वर्तते। 
(ii) सह-बालिका स्वमात्रा सह गच्छति। 
(iii) निपुणा:-ते स्वकर्मणि निपुणाः। 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

प्रश्न 28. 
निम्नपदानां कारकनियमानुसारेण संस्कृते वाक्यप्रयोगं कुरुत। 
उत्तर : 
(i) मम - अयं मम विद्यालयः। 
(ii) पटुतरः - रामः सोहनात् पटुतरः। 
(ii) कुशलः - सः कर्माणि कुशलः। 
(iv) अधितिष्ठति - हरिः वैकुण्ठमधितिष्ठति। 
(v) उद्भवति - गङ्गा हिमालयात् उद्भवति। 

प्रश्न 29. 
निम्नपदानां कारकनियमानुसारेण संस्कृते वाक्यप्रयोगं कुरुत। 
उत्तर :
(i) गम् (गच्छ्) धातु - मोहनः गृहं गच्छति। 
(iii) स्वस्ति-  स्वस्ति ते अस्तु।
(iii) अनन्तरम् - भोजनमनन्तरं गोपालः भ्रमणार्थं गच्छति।
(iv) उभयतः - ग्रामम् उभयतः नदी प्रवहति। 
(v) याचते - भिक्षुकः नृपं धनं याचते। 

प्रश्न 30. 
निम्नपदानां कारकनियमानुसारेण संस्कृते वाक्यप्रयोगं कुरुत। 
उत्तर : 
(i) हा - हा कृष्णाभक्तम्। 
(ii) दा (धातु) - सः विप्राय धनं ददाति। 
(iii) बहिः - ग्रामाद् बहिः विद्यालयः वर्तते। 
(iv) अग्रे - गुरोः अग्रे सः मौनं तिष्ठति। 
(v) निपुणः - स: वीणावादने निपुणः। 

प्रश्न 31. 
निम्नपदानां कारकनियमानुसारेण संस्कृते वाक्यप्रयोगं कुरुत। 
उत्तर : 
(i) प्रति - सः गुरुं प्रति विनम्रः वर्तते। 
(ii) अनु - रक्षकः चौरं अनु धावति। 
(iii) विना - ज्ञानं विना सुखं न। 
(iv) समया - ग्रामं समया उद्यानं वर्तते। 
(v) अन्तरा - रमेशं सुरेशं चान्तरा मोहनः अस्ति। 

RBSE Class 11 Sanskrit व्याकरणम् विभक्ति-प्रयोगाः

प्रश्न 32. 
निम्नपदानां कारकनियमानुसारेण संस्कृते वाक्यप्रयोगं कुरुत। 
उत्तर : 
(i) साकम् - रामेण साकं मोहनः गच्छति। 
(ii) खल्वाट: - सः शिरसा खल्वाटः वर्तते। 
(iii) किम् - मूर्खेण पुत्रेण किम्। 
(iv) नमः - तस्मै श्री गुरवे नमः।
(v) स्वंधा - पितृभ्यः स्वधा। 

प्रश्न 33. 
अधोलिखितेषु वाक्येषु कालाङ्कितपदेषु प्रयुक्तविभक्तिः तत्कारणं च लिखत -
(i) भवतु, अलं नाटकेन। 
(ii) मयि अतितरां स्निह्यत्यसौ। 
(iii) तेन सह त्वया सख्यमेव कस्मात्कृतम्। 
(iv) तस्मै स्वपुस्तकं कस्माद् दत्तम्? 
(v) स मह्यम् अपि रोचते। 
(vi) सोमधरेण साकं मैत्रीवर्धनस्य न काप्यावश्यकता। 
(vii) हे परमेश्वर ! रक्ष मम दारकम्। 
(viii) न मे द्वेषस्सम्प्रति ग्राम्यवसतिं प्रति।
(ix) स चैकदा सेनानिने अकुप्यत्। 
(x) यवनराजेन हम्मीरदेवं प्रति दूतः प्रहितः।
(xi) त्वाम् अन्तकपुरं नेष्यामि। 
उत्तर :
कालाङ्कितपदेषु विभक्तिः  - कारणम् 
(i) तृतीया विभक्तिः - 'अलम्' योगे। 
(ii) सप्तमी विभक्तिः - 'स्नेह' योगे। 
(iii) तृतीया विभक्तिः - 'सह' योगे। 
(iv) चतुर्थी विभक्तिः - 'दा' (दानार्थक) धातुयोगे। 
(v) चतुर्थी विभक्तिः - 'रुच्' धातुयोगे। 
(vi) तृतीया विभक्तिः - 'साकम्' उपपदयोगे।
(vii) द्वितीया विभक्तिः - 'रक्ष्' धातुयोगे। 
(viii) द्वितीया विभक्तिः - 'प्रति' योगे। 
(ix) चतुर्थी विभक्तिः - 'कुप्' धातुयोगे। 
(x) द्वितीया विभक्तिः - 'प्रति' योगे। 
(xi) द्वितीया विभक्तिः - 'नी' धातुयोगे। 

Prasanna
Last Updated on Aug. 22, 2022, 2:47 p.m.
Published Aug. 19, 2022