RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 6 आहारविचारः

Rajasthan Board RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 6 आहारविचारः Textbook Exercise Questions and Answers.

The questions presented in the RBSE Solutions for Class 11 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 11 all subjects will help students to have a deeper understanding of the concepts.

RBSE Class 11 Sanskrit Solutions Shashwati Chapter 6 आहारविचारः

RBSE Class 11 Sanskrit आहारविचारः Textbook Questions and Answers

Class 11 Sanskrit Chapter 6 Question Answer प्रश्न: 1. 
संस्कृतेन उत्तरत -
(क) एषः पाठः कस्मात् ग्रन्थात् उद्धृतः? 
उत्तरम् : 
एषः पाठः 'चरकसंहितायाः उद्धृतः। 

(ख) चरकसंहितायाः रचयिता कः? 
उत्तरम् : 
चरकसंहितायाः रचयिता महर्षि चरकः अस्ति। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 6 आहारविचारः

(ग) कीदृशं भोजनं इन्द्रियाणि दृढी करोति? 
उत्तरम् : 
स्निग्धं भोजनं इन्द्रियाणि दृढी करोति। 

(घ) अजीर्णे भुञानस्य कः दोषः भवति? 
उत्तरम् : 
अजीर्णे भुञ्जानस्य भुक्तं आहारजातं पूर्वस्य आहारस्य अपरिणितं रसम् उत्तरेण आहार रसेन उपसृजत् आशु एव सर्वान् दोषान प्रकोपयति।। 

(ङ) कीदृशं भोजनं श्लेष्माणं परिह्रासयति? 
उत्तरम् : 
उष्णं भोजनं श्लेष्माणं परिह्रासयति। 

(च) कीदृशं भोजनं बलाभिवृद्धिं जनयति? 
उत्तरम् : 
स्निग्धं भोजनं बलाभिवृद्धिं जनयति।

(छ) इष्ट सर्वोपकरणं भोजनं कुत्र अश्नीयात्? 
उत्तरम् : 
इष्ट सर्वोपकरणं भोजनं इष्टे स्थाने अश्नीयात्। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 6 आहारविचारः

(ज) कथं भुञानस्य उत्स्नेहस्य समाप्तिः न नियता? 
उत्तरम् : 
अतिद्रुतं भुञ्जानस्य उत्स्नेहस्य समाप्तिः न नियता। 

(झ) अतिविलम्बितं हि भुञ्जानः कां न अधिगच्छति? 
उत्तरम् : 
अतिविलम्बितं हि भुञ्जानः तृप्तिम् नाधिगच्छति। 

(ञ) जल्पतः, हसतः अन्यमनसः वा भुञानस्य के दोषाः भवन्ति? 
उत्तरम् : 
ये दोषाः अतिद्रुतं अश्नतः भवन्ति, ते एव दोषाः जल्पतः, हसतः, अन्यमनसः वा भुञ्जानस्य भवन्ति। 

कक्षा 11 संस्कृत पाठ 6 के प्रश्न उत्तर प्रश्न: 2. 
उचित क्रियापदैः रिक्तस्थानानि पूरयत - 
(क) बहुभुक्तं आहार जातम्.....
उत्तरम् : 
बहुभुक्तं आहार जातम् शीतीभवति विषमं च पच्यते। 

(ख) अजल्पन् अहसन् ...........। 
उत्तरम् : 
अजल्पन् अहसन् 

(ग) उष्णं हि भुज्यमानं ............। 
उत्तरम् : 
उष्णं हि भुज्यमानं स्वदते। 

(घ) उष्णं भोजनं उदरस्य अग्नि...
उत्तरम् : 
उष्णं भोजनं उदरस्य अग्निं उदीरयति। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 6 आहारविचारः

(ङ) स्निग्धं भुज्यमानं भोजनम् शरीरम्... 
उत्तरम :
स्निग्धं भुज्यमानं भोजनम शरीरम उपचिनोति।

(च) मात्रावद् हि भुक्तं सुखं ................. 
उत्तरम् : 
मात्रावद् हि भुक्तं सुखं विपच्यते। 

(छ) अतिद्रुतं हि न ........... 
उत्तरम् : 
अतिद्रुतं हि न अश्नीयात्। 

(ज) उष्णं भोजनं वात........ 
उत्तरम् : 
उष्णं भोजनं वातं अनुलोमयति। 

Class 11 Sanskrit Chapter 6 Hindi Translation प्रश्न: 3. 
अधोलिखितपदानां वाक्येषु प्रयोगं कुरुत - 
शीघ्रम्, उष्णम्, स्निग्धम्, तैलादियुक्तम्, विवर्धयति, अतिद्रुतम्, अतिविलम्बितम्, पच्यते। 
उत्तरम् : 

  • शीघ्रम् - रामः शीघ्रम् भोजनं करोति। 
  • उष्णम् - सदैव उष्णं भोजनं करणीयम्। 
  • स्निग्धम् - रमा स्निग्धं भोजनं न करोति। 
  • तैलादियुक्तम् - तैलादियुक्तं भोजनं बलाभिवृद्धिं करोति। 
  • विवर्धयति - सन्तुलित आहारः आयुः विवर्धयति। 
  • अतिद्रुतम् - अतिद्रुतम् न अश्नीयात्। 
  • अतिविलम्बितम् - अतिविलम्बितम् न अश्नीयात्। 
  • पच्यते - सन्तुलित भोजनं सम्यक्तया पच्यते। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 6 आहारविचारः

Class 11 Sanskrit Chapter 6 प्रश्न: 4. 
अधोलिखित प्रकृति प्रत्ययविभागं योजयत - 
यथा - जृ + क्त नपुं. प्र. एकवचनम् = जीर्णम्। 
उत्तरम् : 
अश् शतृ नपुं. प्रथमा एकवचनम् = अश्नन्। 
अभि वृध् णिच् लट् प्र. पु. एकवचनम् = अभिवर्धयति। 
उप + सृज् + कर्मवाच्य, लट् प्र. पु. एकवचनम् = उपसृज्यते। 
इष् + क्त, पु. सप्तमी एकवचनम् = इष्टे। 
भुज् + शानच् + पु. षष्ठी एकवचनम् = भुञानस्य। 
न हसन् इति = अहसन्। 
प्र + कुप् + णिच् लट् प्र. पु. एकवचनम् = प्रकोपयति। 
जन् + क्त स्त्रीलिङ्गम् = जाता।
उप + चि + लट् प्र. पु. एकवचनम् = उपचिनोति। 
अभि + नि + वृत + णिच, लट् लकार प्र. प. एकवचनम् = अभिनिवर्तयति। 

Class 11 Sanskrit Question Answer प्रश्न: 5. 
अधोलिखितानां पदानां सन्धिविच्छेदं कुरुत -
जीर्णेऽश्नीयात्, चोष्माणं, पूर्वस्याहारस्य, प्रकोपयत्याशु, दोषेष्वग्नौ, अभ्यवहृतम्, तस्माज्जीणे, चाश्नीयात्। 
उत्तरम् : 
पद - सन्धि विच्छेद 

  1. जीर्णेऽश्नीयात् - जीर्णे + अश्नीयात्। 
  2. चोष्माणं - च + ऊष्माणम्। 
  3. पूर्वस्याहारस्य - पूर्वस्य + आहारस्य। 
  4. प्रकोपयत्याशु - प्रकोपयति + आशु। 
  5. दोषेष्वग्नौ - दोषेषु + अग्नौ। 
  6. अभ्यवहृतम् - अभि + अवहृतम्। 
  7. तस्माज्जीर्णे - तस्मात् + जीर्णे। 
  8. चाश्नीयात् - च + अश्नीयात्। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 6 आहारविचारः

Class 11 Sanskrit Prabodhini Chapter 1 Question Answer Bhojanam Kuru प्रश्नः 6. 
अधोलिखितेषु पदेषु विभक्तिं वचनं च दर्शयत मुखेषु, सर्वान्, हृदये, वृद्धिम्, जराम्, भुञानस्य। 
उत्तरम् : 

  1. मुखेषु - सप्तमी विभक्ति, बहुवचनम्। 
  2. सर्वान् - द्वितीया, बहुवचनम्। 
  3. हृदये - सप्तमी, एकवचनम्।
  4. वृद्धिम् - द्वितीया, एकवचनम्। 
  5. जराम् - द्वितीया, एकवचनम्। 
  6. भुञ्जानस्य - षष्ठी, एकवचनम्। 

कक्षा 7 संस्कृत पाठ 6 हिंदी अनुवाद प्रश्नः 7. 
पाठात् चित्वा विलोम शब्दान् लिखत। 
यथा - विरुद्धम् - अविरुद्धम् 
अतिविलम्बितम् - ...........................
जल्पन् - ........................... 
हसन् - ........................... 
जीर्णे - ........................... 
इष्टम् - ........................... 
तन्मनाः - ........................... 
अतिद्रुतम् - ........................... 
उत्तरम् : - ........................... 
शब्द - विलोम शब्द 

  • अतिविलम्बितम् = अतिद्रुतम् 
  • जल्पन् = अजल्पन् 
  • हसन् = अहसन्, रुदन् 
  • जीणे = अजीर्णे 
  • इष्टम् = अनिष्टम् 
  • तन्मनाः = अन्यमनाः 
  • अतिद्रुतम् = अतिविलम्बितम्। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 6 आहारविचारः

Class 7 Sanskrit Chapter 6 Anuvad प्रश्नः 8. 
इष्टे देशे......... चाश्नीयात् इत्यस्य गद्यांशस्य आशयं हिन्दी भाषया स्पष्टं कुरुत - 
उत्तर :
अभीष्ट अथवा मनपसन्द स्थान पर तथा मनोवांछित खाद्य-पदार्थों से युक्त भोजन करना चाहिए क्योंकि मनपसन्द स्थान पर मनोवांछित भोजन करने से वे कष्ट तथा विकार उत्पन्न नहीं होते जो अवांछित स्थान पर भोजन करने से उत्पन्न होते हैं।

RBSE Class 11 Sanskrit आहारविचारः Important Questions and Answers

संस्कृतभाषया उत्तरम् दीयताम् - 

Aahar In Sanskrit प्रश्न: 1. 
'आहार विचारः' इत्यस्मिन् पाठे किं अभिव्यक्तम्? 
उत्तरम् : 
'आहार विचारः' इत्यस्मिन् पाठे स्वास्थ्यस्य मूलाधारः समुचिताहारः अस्ति इति अभिव्यक्तम्। 

प्राप्नोति धातु रूप प्रश्न: 2. 
कीदृशं भोजनं भुज्यमानं स्वदते? 
उत्तरम् : 
उष्णं भोजनं भुज्यमानं स्वदते। 

11 इन्द्रियों के नाम In Sanskrit प्रश्न: 3. 
श्लेष्माणं कः परिह्रासयति?
उत्तरम् :
उष्णं भोजनं श्लेष्माणं परिह्रासयति।

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 6 आहारविचारः

Class 9 Sanskrit Chapter 6 Question Answer प्रश्न: 4. 
कीदृशं भोजनं वर्णप्रसादं अभिनिवर्तयति? 
उत्तरम् : 
स्निग्ध भोजनं वर्णप्रसादं अभिनिवर्तयति। 

Class 11 Chapter 6 Notes प्रश्न: 5. 
कीदृशं भोजनं आयुः विवर्धयति? 
उत्तरम् : 
मात्रावद्धि भुक्तं आयुरेव विवर्धयति। 

प्रश्न: 6. 
'आहार विचारः' पाठस्य किं वर्ण्यविषयः अस्ति? 
उत्तरम् : 
'आहार विचारः' पाठस्य वर्ण्यविषयः भोजनस्य प्रकाराः, तस्य मात्रा उचितसमयादिना विधानमस्ति। 

प्रश्न: 7. 
कः तृप्तिं नाधिगच्छति? 
उत्तरम् : 
अतिविलम्बितं हि भुञ्जानो तृप्तिं नाधिगच्छति। 

प्रश्नः 8. 
कथं भुञ्जीत?। 
उत्तरम् : 
अजल्पन्नहसन् तन्मना भुञ्जीत।

प्रश्नः 9. 
कस्मिन् देशे अश्नीयात्? 
उत्तरम् : 
इष्टे देशे अश्नीयात्। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 6 आहारविचारः

प्रश्नः 10. 
कीदृशं भोजनं शरीरमुपचिनोति? 
उत्तरम् : 
स्निग्धं भोजनं शरीरमुपचिनोति। 

प्रश्न: 11. 
वीर्याविरुद्धम् कथं अश्नीयात्? 
उत्तरम् : 
यतो हि अविरुद्धवीर्यमश्नन् विरुद्धवीर्याहारजैर्विकारैनौपसृज्यते। 

प्रश्न: 12.
किं अतिद्रुतमश्नीयात्?
उत्तरम् : 
न हि अतिद्रुतम् न अश्नीयात्।

आहारविचारः Summary and Translation in Hindi

गद्यांशों का सप्रसङ्ग हिन्दी-अनुवाद/व्याख्या एवं सप्रसङ्ग संस्कृत-व्याख्या -

1. उष्णमश्नीयात् .......................................... तस्मान्मात्रावदश्नीयात्। 

कठिन-शब्दार्थ :

  • आहारः = भोजन। 
  • अश्नीयात् = खायें। 
  • भुज्यमानम् = खाया जाता हुआ। 
  • स्वदते = अच्छा लगता है।
  • औदर्यम् = उदर में होने वाला। 
  • उदीरयति = बढ़ाता है। 
  • क्षिप्रम् = शीघ्र। 
  • जरां गच्छति = पच जाता है। 
  • अनुलोमयति = नीचे ले जाता है। 
  • श्लेष्माणं = कफ को। 
  • परिहासयति = नष्ट करता है। 
  • स्निग्धम् = चिकनाई युक्त। 
  • उपचिनोति = बढ़ाता है। 
  • दृढीकरोति = मजबूत करता है। 
  • वर्णप्रसादं चाभिनिवर्तयति = रंगरूप में निखार लाता है। 
  • मात्रावत् = उचित मात्रा में। 
  • अपीड़यत् = कष्ट न देता हुआ। 
  • विवर्धयति = बढ़ाता है। 
  • विपच्यते = पच जाता है। 
  • उष्माणम् = जठराग्नि को। 
  • अव्यथम् = बिना कष्ट के (सरलता से)। 
  • परिपाकम् = हाजमे को। 
  • परिपाकम् एति = पच जाता है। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 6 आहारविचारः

प्रसंग - प्रस्तुत गद्यांश हमारी पाठ्यपुस्तक 'शाश्वती' के 'आहार विचारः' शीर्षक पाठ से लिया गया है। मूलतः यह पाठ चरक ऋषि द्वारा प्रणीत 'चरक संहिता' के 'विमानस्थानम्' प्रकरण के 'रस-विमान' नामक प्रथम अध्याय से लिया गया है। इस गद्यांश में किस प्रकार का व कितना भोजन करना चाहिए? यह वर्णन किया गया है 

हिन्दी अनुवाद/व्याख्या - गर्म भोजन खाना चाहिए। क्योंकि खाया हुआ गर्म भोजन अच्छा लगता है। खाया हुआ वह भोजन पेट की आग (जठराग्नि) को बढ़ाता है। शीघ्र पच जाता है। (पेट में विद्यमान) वायु को नीचे ले जाता है तथा कफ को नष्ट करता है। अतः गर्म (भोजन) खाना चाहिए। 

चिकनाई, घी, तेल आदि से युक्त भोजन खाना चाहिए। निश्चय ही चिकनाई युक्त खाया हुआ भोजन स्वादिष्ट लगता है। शीघ्र पच जाता है। (पेट में विद्यमान) वायु को बाहर निकालता है। शरीर को पुष्ट करता है। इन्द्रियों को ताकतवर बनाता है। ताकत की वृद्धि को उत्पन्न करता है। रंग-रूप में निखार आता है। अतः चिकनाई युक्त भोजन करना चाहिए। 

उचित मात्रा में (न अधिक, न कम) खाना चाहिए। क्योंकि उचित मात्रा में खाया हुआ (भोजन) वात, पित्त और कफ को कष्ट न देता हुआ किसी प्रकार का विकार पैदा न करता हुआ, आयु को ही न केवल बढ़ाता है अपितु सरलता से पच भी जाता है। गर्मी को (पाचन शक्ति) को भी मन्द नहीं करता है। बिना कष्ट के सरलता से पच जाता है। अतः उचित मात्रा में (भोजन) खाएँ या खाना चाहिए। 

विशेषः - यहाँ उत्तम स्वास्थ्य के लिए गर्म, चिकनाई युक्त एवं उचित मात्रा में भोजन करना लाभदायक बताया गया है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्गः - अयं गद्यांशः अस्माकं पाठ्यपुस्तकस्य 'शाश्वती' प्रथमभागस्य 'आहारविचारः' इतिशीर्षक पाठाद् उद्धृतः। मूलतः अयं पाठः 'चरकसंहितायाः' विमानस्यानम् प्रकरणस्य 'रस विमानम्' नाम्नः प्रथमाध्यायात् संकलितः। अस्मिन् गद्यांशे कीदृशं भोजनं करणीयम् इति प्रतिपादितम् 

संस्कृत-व्याख्या - उष्णम् अश्नीयात् = उष्णं भोजनं कुर्यात हि = निश्चयेन उष्णं भुज्यमानं = खादन्, स्वदते = सुष्ठु प्रतीयते, सुस्वादं प्रतीयते। भुक्तं च = खादितम् च औदर्यम्, अग्निं = जठरानलं, उदीरयति = तीव्र करोति। क्षिप्रं = शीघ्रं, जरां गच्छति = पचति। वातम् = वायुम्, अनुलोमयति = अनुकूलं करोति, श्लेष्माणं च = कर्फ च परिह्रासयति = क्षीणं करोति। तस्मात् = तस्मात् कारणात् उष्णं अश्नीयात् = उष्णं भोजनं कुर्यात्। स्निग्धम् = तैलघृतादिकं स्नेहयुक्तं, अश्नीयात् = अधात्, खादेत्, स्निग्धं हि = स्नेहयुक्तं हि भुज्यमानम् = खाद्यमानम्, स्वदते = आस्वादयति, क्षिप्रं - शीघ्रं जरां = जीर्णतां प्राप्नोति, वातम् = वायुम्, अनुलोमयति = उत्सर्जयति, शरीरमुपचिनोति = देहम् वर्धयति,

इन्द्रियाणि = सकलेन्द्रियाणि, दृढी करोति = सबलं करोति, बलाभिवृद्धिम् = बलस्य अभिवृद्धिम् समृद्धिम्, उपजनयति = उत्पादयति, वर्णप्रसादं = रंगरूपम्, चाभिनिवर्तयति = चाभिवर्धयति। तस्मात् = अतः, स्निग्धं = स्नेहयुक्तं, अश्नीयात् = खादेत्। मात्रावदश्नीयात् = उचितपरिमाणे, अश्नीयात् = अद्यात्, मात्रावद्भिः = यतः उचितपरिमाणे, भुक्तम् = खादितम्, वातपित्तकफान् = वायुं पित्तं श्लेष्माणं च, अपीडयद् = अक्लिश्नन्, आयुरेव = वयः एव, विवर्धयति = वृद्धिं करोति, केवलम् सुखं = सरलतया, विपच्यते = पचति जीर्णं भवति, न च उष्माणं = न च जठराग्निं, पाचन शक्तिं, उपहन्ति = नाशयति, अव्यथं च = व्यथया रहितं च, परिपाकम् एति = पचति, तस्मात् = अतः, मात्रावदश्नीयात् = उचित-परिमाणे एव अद्यात्। 

व्याकरणात्मक-टिप्पणी - 

(i) भुक्तम्-भुज् + क्त। स्निग्धम्-स्निह् + क्त। औदर्यम्-उदर + ष्यञ् + अण्। परिपाकम-परि + पच् + घञ्। भुज्यमानम्-भुज् + शानच्। मात्रावत्-मात्रा + मतुप्। उपचिनोति-उप + चि + लट्, प्र. पु., एकवचन। अव्यथम्-व्यथया रहितं यथा स्यात् तथा (अव्ययीभाव)। 
(ii) गद्यांशस्य भाषा सरला भावानुकूला च वर्तते। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 6 आहारविचारः

2. जीर्णेऽश्नीयात ......................................... वीर्याविरुद्धमश्नीयात्॥

कठिन-शब्दार्थ : 

  • जीर्णे = पच जाने पर।
  • अजीर्णे = न पचने पर। 
  • अभ्यवहृतम् = खाये जाते हुये को।
  • रसम् अपरिणतम् = रस रूप में न बदले हुये को। 
  • उपसृजत् = मिलता हुआ। 
  • आशु = शीघ्र।
  • प्रकोपयति = क्रुद्ध करता है, बढ़ाता है। 
  • उदीर्णे = उद्दीप्त होने पर। 
  • बुभुक्षा = भोजन की इच्छा, भूख। 
  • विवृतेषु = खुल जाने पर। 
  • स्रोतसां मुखेषु = मल-मूत्र आदि के निकलने के रास्ते। 
  • विसृष्टेषु = त्यागने पर। 
  • अप्रदूषयत् = दूषित न करता हुआ। 
  • विरुद्ध-वीर्य = प्रकृति विरोधी। 
  • आहारजैः = भोजन से पैदा होने वाले। 

प्रसंग - प्रस्तुत गद्यांश 'आहार विचारः' शीर्षक पाठ से अवतरित है। इसमें चरक ऋषि ने भोजन दोबारा कब करना चाहिए? इसे समझाया है। उचित समय पर भोजन न करने से क्या हानि है तथा करने से क्या लाभ हैं-इन्हें भी इस गद्यांश में प्रतिपादित किया है - 

हिन्दी अनुवाद/व्याख्या - जब पहले खाया हुआ (भोजन) पच जाए तब पुनः भोजन करना चाहिए। पहले खाये हुये भोजन के न पचने पर खाया हुआ भोजन रस रूप में न पहुँचे हुये पहले भोजन के साथ मिलकर शीघ्र ही सारे दोषों को शीघ्रता से बढ़ा देता है अर्थात् अनेक प्रकार के विकार उत्पन्न कर देता है। पहले खाये हुये भोजन के पच जाने पर तो भोजन करने वाले के दोष अपने-अपने स्थानों पर स्थित रहते हैं अर्थात् वे वृद्धि को प्राप्त नहीं होते हैं

जठराग्नि तेज हो जाती है। भोजन करने की इच्छा पैदा हो जाती है। मल-मूत्र आदि निकलने के मार्ग खुल जाते हैं। चित्तवृत्ति विशुद्ध हो जाती है, हृदय शुद्ध हो जाता है। वायु अनुकूल हो जाती है। वायु मूत्र, मल का वेग समाप्त हो जाता है। (ऐसी स्थिति में) किया हुआ भोजन शरीर के सम्पूर्ण तत्त्वों को दूषित न करता हुआ केवल आयु की वृद्धि करता है। अतः पूर्व में किये हुये भोजन के पच जाने पर ही दोबारा भोजन करना चाहिए। 

जो भोजन शक्ति के विरुद्ध न हो, बल को कम करने वाला न हो, वही भोजन करना चाहिए। शक्ति के अविरुद्ध भोजन करने वाला निश्चय से शक्ति विरोधी भोजन से उत्पन्न होने वाले विकारों से ग्रस्त नहीं होता। उसके शरीर में कोई अतः ऐसा भोजन करना चाहिए जो शक्ति को कम करने वाला न हो। अतः शक्तिवर्द्धक पदार्थ ही खाने चाहिए। 

विशेष - यहाँ भोजन करने की विधि का शास्त्रानुसार विवेचन किया गया है। शुद्ध एवं अनुकूल भोजन लाभदायक होता है तथा प्रतिकूल भोजन हानिकारक। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 6 आहारविचारः

सप्रसङ्ग संस्कृत-व्याख्या - 

प्रसङ्गः - अयं गद्यांशः अस्माकं पाठ्यपुस्तकस्य 'आहार विचारः' इति पाठात् उद्धृतः। अयं पाठः मूलतः चरक संहितायाः विमानस्थानस्य रसविमानात् संकलितोऽस्ति। अस्मिन् गद्यांशे लेखकः निर्देशं ददाति यत् भुक्ते जीर्णे एवं भोजनमद्यात्, प्रथमेऽजीर्णे कदापि न अद्यात् यतोऽजीर्णेऽपि पूर्वभुक्ते यः खादति सः विविधविकारैः ग्रस्येत। 

संस्कृत-व्याख्या - जीर्णे = परिपाके, अश्नीयात् = अद्यात्, हि = यतः, अजीर्णे = अपरिपाके, भुञ्जानस्य = खाद्यमानस्य, अभ्य वहतम् = खादितम्, आहारजातं = भोजनं, पूर्वस्याहारस्य = प्रथमभुक्तस्य भोजनस्य, रसमपरिणतम् = रसरूपे अपरिवर्तिनम्, उत्तरेणाहार-रसेनोपसृजत् = पश्चात खादितस्य भोजनस्य रसेन मिलत्, सर्वान् = समस्तान्, दोषान् = वात पित्तादिदोषान् विकारान्, आशु शीघ्रं, प्रकोपयति = प्रकुपितं करोति। जीर्णे तु = परिताके तु, भुञानस्य = खाद्यमानस्य, स्वस्थानस्थेषु = स्व-स्व स्थाने विद्यमानेष, दोषेष = विकारेष, अग्नौ च = जठरा नले च. उदीर्णे = उद्दीप्ते. बभक्षायां च जातायाम् = क्षुधायाभोजनेच्छायाम् उत्पन्नायाम्, विवृतेषु च स्रोतसां मुखेषु = उन्मीलितेषु च मलमूत्रादीनां मार्गाणाम् अग्रभागेषु, विशुद्धे चोद्गारे = पाचने विचारे, हृदये विशुद्ध = अन्तःकरणे पवित्रे जाते, वातानुलोम्ये = वायौ च अनुकूले,

वायौ विसृष्ठे, विसृष्टेषु च = विसर्जितेषु च वातमूत्रपुरीषवेगेषु = वायु मूलमलादीनां वेगेषु, अभ्यवह्त माहारजातम् = भुक्तं भोजनम्, सर्वशरीरधातून् = अखिलशारीरिकतत्त्वानि, अप्रदूषयन् = न दूषितं कुर्वाणः, केवलम् = मात्रम्, आयुरेव = वयसः एव, अभिवर्धयति = समृद्धिं करोति, तस्मात् = अतः, जीर्णे = पूर्व भुक्ते भोजने परिपाके सति अश्नीयात = भोजनं कर्यात, वीर्याविरुद्धम् = शक्तेः अनुरूपम्, अश्नीयात् = अद्यात्, अविरुद्धवीर्यम् = शक्तेः अनुरूपम्, अश्नन् = खादन्, हि = निश्चयेन, विरुद्धवीर्याहारजैः = शक्तेः प्रतिकूलताम् भोजनात् जातैः, विकारैः = दोषैः, नोपसृज्यते = न ग्रस्यते। तस्मात् = अतः वीर्याविरुद्धम् = शक्तेः अनुकूलम् एव, एश्नीयात् = खादेत् ॥ 

व्याकरणात्मक-टिप्पणी - 

(i) जीर्णे-ज + क्त (सप्तमी वि... ए. व.)। अजीर्णे = न जीर्णे (नत्र तत्प.)। भुजानः-भुङ्ग् + शानच्। दोषेष्वग्नौ-दोषेषु + अग्नौ (यण् सन्धि)। चोदीर्णे-च + उदीर्णे (गुण सन्धि)। उदीर्ण उद् + ऋ + क्त। विसृष्टेषु-वि + सृज् + क्त। (सप्तमी बहुवचन)। अभ्यवहृवत-अभि + अव + हृ + क्त। उपसृजत्-उप + सृज् + शतृ। बुभुक्षा-भोक्तुं इच्छा, भुज् + सन् + टाप्। विवृतम्-वि + वृ + क्त। अश्नन्-अश् + शत। 
(ii) गद्यांशस्य भाषा सरला भावानुकूला च वर्तते। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 6 आहारविचारः

3. इष्टे देशे ..................................................... तस्मान्नातिद्रुतमश्नीयात्॥ 

कठिन-शब्दार्थ : 

  • इष्टे = इच्छित अथवा मनपसन्द। 
  • इष्टसर्वोपकरणम् = इच्छित समस्त द्रव्य। 
  • भुञ्जानः = खाता हुआ। 
  • मनोविघातकरैः = मन को कष्ट पहुँचाने वाले। 
  • मनोविघातम् = मानसिक कष्ट को। 
  • न अतिद्रुतम् = अत्यधिक जल्दी। 
  • उत्स्नेहनम् = उल्टे रास्ते की ओर जाना (उल्टी होना, डकार आना)। 
  • अवसादनम् = कष्टकारक।
  • अप्रतिष्ठानम् = उचित स्थान (पर) न पहुँचना। 
  • नियता = निश्चित। 

प्रसंग - प्रस्तुत गद्यांश 'आहार विचारः' शीर्षक पाठ से लिया गया है। इसमें भोजन के विषय में चरक ने दो बातों का चित्रण किया है। प्रथम-इच्छित स्थान पर तथा इच्छित द्रव्यों से युक्त भोजन करना तथा द्वितीय अतिशीघ्र भोजन न करना।
 
हिन्दी अनुवाद/व्याख्या - भोजन इच्छित या मनपसन्द स्थान पर तथा इच्छित समस्त पदार्थों (जैसे-चटनी, अचार, दही, छाछ आदि) सहित करना चाहिए। क्योंकि इच्छित स्थान पर इच्छित द्रव्यों के साथ भोजन करने वाला नापसन्द स्थान में उत्पन्न होने वाले मानसिक कष्ट को देने वाले भावों से मानसिक कष्ट प्राप्त नहीं करता। अतः इच्छित स्थान पर तथा इच्छित द्रव्यों से युक्त भोजन करना चाहिए। 

बहुत जल्दी-जल्दी नहीं खाना चाहिए। क्योंकि बहुत जल्दी-जल्दी खाने वाले को उल्टी आदि हो सकती है। इस प्रकार किया गया भोजन कष्टकारक हो सकता है तथा उचित स्थान पर नहीं पहुँच पाता। साथ ही खाने योग्य पदार्थों का दोषों के वशीभूत होना संभव हो जाता है। साथ ही ऐसे भोजन से गुणों की प्राप्ति भी निश्चित नहीं होती। अतः भोजन अतिशीघ्र नहीं करना चाहिए। 

विशेष - यहाँ भोजन रुचिकर एवं इच्छित स्थान पर करने एवं अतिशीघ्रता से भोजन न करने की प्रेरणा दी गई है। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 6 आहारविचारः

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्गः - अयं गद्यांशः अस्माकं पाठ्यपुस्तकस्य 'शाश्वती' प्रथम भागस्य 'आहार विचारः' शीर्षक पाठात् समुद्धृतोस्ति। अस्मिन् गद्यांशे भोजनं कस्मिन् स्थाने सर्वैः उपकरणैश्च सार्द्ध करणीयः इति प्रतिपादितम् 

संस्कृत-व्याख्या - इष्टे देश = अभीष्ट स्थाने, इष्ट सर्वोपकरणम् = वांछित समस्त द्रव्यैः यथा अवहेलेहाचारादिभिः सार्द्ध च, अश्नीयात् खादेत्। इष्टे हि देशे = अभीष्ट स्थाने, इष्टैः सर्वोपकरणैः = वांछित समस्तद्रव्यै अवलेहाचारादिभिः, सह = सार्द्ध, भुजानोः = भोजनं कुर्वाणः, अनिष्टदेशजैः = अप्रियस्थानोत्पन्नैः मनोविधातकरैः = मनसः विधातम् इति मनोविधातम् = मनोकष्ट दायकैः, भावैः = विचार, मनोविधातम् = मानसिकं कष्टं न प्राप्नोति = नाधिगच्छति। तस्माद् = अतः, इष्टे देशे = अभीष्टे स्थाने तथा इष्ट सर्वोपकरणं च अश्नीयात् = भोजनं कुर्यात्। नातिद्रुतमश्नीयात् = न अतिशीघ्रतया खादेत्। अतिद्रुतं हि = यतः अतिशीघ्रं, भुञानस्य = खाद्यमानस्य, उत्स्नेहम् = ऊर्ध्वमार्गगमनं वमनं, अवसादनम् = कष्टकारकम् भवति। भोजनस्य = भुक्तस्य, अप्रतिष्ठानम् = न प्रतिष्ठानम्, भोज्यदोषः च = खाद्यविकारः च, नियता च = निश्चिता च, सद्गुणोपलब्धिः न = सद्गुणानाम् प्राप्तिः न भवति। तस्मात् = अतः नातिद्रुतम् = नातिशीघ्रम्, अश्नीयात् = खादेत्॥ 

व्याकरणात्मक-टिप्पणी - नातिद्रुतम्-न + अतिद्रुतम् (दीर्घ सन्धि)। अवसादनम्-अव + सद् + णिच् + ल्युट। अप्रतिष्ठानम्-न प्रतिष्ठानम् (नञ् तत्पु.)। सर्वोपकरणम्-सर्व + उपकरणम् (गुण सन्धि)। नियता-नि + यम् + क्त + टाप्। 

4. नातिविलम्बितमश्नीयात् ....................................................... भुञ्जीत ॥ 

कठिन-शब्दार्थ : 

  • अतिविलम्बितम् = बहुत विलम्ब से।
  • तृप्तिमधिगच्छति = तृप्ति को प्राप्त होता है। 
  • शीतीभवति = ठण्डा हो जाता है। 
  • विषमम् = कठिनाई से। 
  • पच्यते = पचता है। 
  • अजल्पन् = बिना बोलते हुये। 
  • तन्मना = शान्त होकर, एकाग्र मन से। 
  • अतिद्रुतम्ः = अतिशीघ्र। 
  • अश्नतः = खाते हुये के। 

प्रसंग - प्रस्तुत गद्यांश 'आहार विचारः' शीर्षक पाठ से उद्धृत है। इसमें चरक ने विलम्ब से तथा धीरे-धीरे भोजन करने को भी उचित नहीं बतलाया है। साथ भोजन करते समय एकाग्रता को आवश्यक बतलाया है -

हिन्दी अनुवाद/व्याख्या - भोजन बहुत विलम्ब करके (बहुत धीरे-धीरे) नहीं खाना चाहिए। देर करके खाने वाले को भोजन से तृप्ति प्राप्त नहीं होती। वह उचित मात्रा से अधिक खा जाता है। सारा भोजन ठण्डा हो जाता है तथा कठिनता से पचता है। अतः बहुत अधिक देरी करके भोजन नहीं करना चाहिए। 

बिना बोलते हुये, बिना हँसते हुये शान्त भाव से एकाग्रचित्त होकर भोजन करना चाहिए। बात करते हुये, हँसते हुए या चंचल चित्त वाला होकर भोजन करने वाले को वे ही दोष होते हैं जो अतिशीघ्र भोजन करने वाले को होते हैं। अतः न बोलते हुये, न हँसते हुये, शान्त चित्त से एकाग्रभाव से ही भोजन करना चाहिए। 

विशेष - यहाँ भोजन करने की विधि का एवं उसके शरीर पर पड़ने वाले प्रभाव का शास्त्रानुसार विवेचन किया गया है। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 6 आहारविचारः

सप्रसङ्ग संस्कृत-व्याख्या - 

प्रसङ्गः - अयं गद्यांशः अस्माकं पाठ्यपुस्तकस्य 'शाश्वती' प्रथम भागस्य 'आहारविचारः' इति शीर्षक: पाठात् उद्धृतः। अयं पाठः मूलतः चरकसंहितायाः विमानस्थानस्य रसविमानोत् संकलितः। अस्मिन् गद्यांशे लेखकः निर्दिशति यत् कदापि अतिविलम्बितेन न खादेत् न च जल्पन् हसन् अन्यमनः च खादेत् 

संस्कृत-व्याख्या - अतिविलम्बितम = अत्यन्त विलम्बेन. न अश्नीयात = भोजनं न कर्यात. हि = यतः अतिविलम्बितम = अत्यन्त विलम्बेन, भुञ्जानः = खाद्यामानः, तृप्तिं = सन्तुष्टिं, न अधिगच्छति = न प्राप्नोति। बहुभुक्तं = अधिकं भुक्ते सति भोजनं, शीतीभवति = शीतलं जायते, आहारजातम् = भोजनम्, विषमं च पच्यते = कष्टेन च जरां याति, तस्मात् = अतः अतिविलम्बितम् = अत्यधिकविलम्बेन, न अश्नीयात् = न खादेत्, अजल्पत् = न जल्पत् इति अजल्पत् = वार्तालापं न कुर्वन् अहसन् = न हसन् इति अहसन्, तन्मनाः = तन्मयो भूत्वा तल्लीनो भूत्वा वा, भुञ्जीत = भोजनं कुर्यात् जल्पतो = वार्तालापं कुर्वतः, हसतः = हास परिहास कुर्वतः, अन्यमनसो = अन्यत्र मनः यस्य सः अन्यमनसः, वा भुजानस्य = भोजनं कर्तुः, त एव दोषाः भवन्ति = जायन्ते, ये = दोषाः अतिद्रुतम् = अतिशीघ्रम् अश्नतः = भोजनं कुर्वतः जायन्ते। तस्मात् = अतः अजल्पन् = वार्ता न कुर्वन् असहन् हास परिहासं न कुर्वन्, तन्मना = तल्लीनो भूत्वा, भुञ्जीत = अश्नीयात्। 

विशेषः -  

(i) अस्मिन् गद्यांशे आचार्य चरकेन निगदितम् यत् भोजनं कुर्वतः न तु वार्ता करणीया न हास परिहासः करणीयः अपितु तन्मनो भूत्वा भोजनं करणीयम्।। 
(ii) गद्यांशस्य भाषा सरला भावानुकूला च वर्तते। 
व्याकरण-तन्मना-तत् + मना। भुञ्जानः-भुज् + शानच्। तप्तिम्-तप् + क्तिन्। भुक्तम्-भुज् + क्त। अजल्पत् न जल्पत् (नञ् तत्पु.)।

Prasanna
Last Updated on Nov. 18, 2023, 9:45 a.m.
Published Nov. 17, 2023