RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 1 वेदामृतम्

Rajasthan Board RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 1 वेदामृतम् Textbook Exercise Questions and Answers.

The questions presented in the RBSE Solutions for Class 11 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 11 all subjects will help students to have a deeper understanding of the concepts.

RBSE Class 11 Sanskrit Solutions Shashwati Chapter 1 वेदामृतम्

RBSE Class 11 Sanskrit वेदामृतम् Textbook Questions and Answers

प्रश्न: 1. 
संस्कृतभाषया उत्तरत। 
(क) सङ्गच्छध्वम्' इति मन्त्रः कस्मात् वेदात् संकलितः? 
उत्तरम् : 
'सङ्गच्छध्वम्' इति मन्त्रः ऋग्वेदात् संकलितः। 

(ख) अस्माकम् आकूतिः कीदृशी स्यात्? 
उत्तरम् : 
अस्माकम् आकूतिः समानी स्यात्। 

(ग) अत्र मन्त्रे 'यजमानाय' इति शब्दस्य स्थाने कः शब्दः प्रयुक्तः? 
उत्तरम् : 
अत्र मन्त्रे 'यजमानाय' इति शब्दस्य स्थाने ऋतायते शब्दः प्रयुक्तः।

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 1 वेदामृतम्

(घ) अस्मभ्यम्' इति कस्य शब्दस्य अर्थः? 
उत्तरम् : 
'अस्मभ्यम्' इति 'नः' शब्दस्य अर्थः। 

(ङ) ज्योतिषां ज्योतिः कः कथ्यते? 
उत्तरम् : 
ज्योतिषां ज्योतिः मनः कथ्यते। 

(च) माध्वीः का सन्तु? 
उत्तरम् : 
माध्वीः ओषधयः सन्तु। 

(छ) पृथिवीसूक्तम्' कस्मिन् वेदे विद्यते? 
उत्तरम् : 
'पृथिवीसूक्तम्' अथर्ववेदे विद्यते। 

प्रश्न: 2.
अधोलिखित क्रियापदैः सह कर्तृपदानि योजयत 
(क) .............. सञ्जानानाः उपासते। 
उत्तरम् : 
देवाः सञ्जानानाः उपासते। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 1 वेदामृतम्

(ख) ......... मधु क्षरन्ति। 
उत्तरम् : 
सिन्धवः मधु क्षरन्ति। 

(ग) मे....."शिवसंकल्पम् अस्तु। 
उत्तरम् : 
मे मनः शिवसंकल्पम् अस्तु। 

(घ) ........ शतं शरदः शृणुयाम। 
उत्तरम् : 
वयम् शतं शरदः शृणुयाम। 

प्रश्नः 3. 
शुद्धं विलोमपदं योजयत - 

  • जाग्रतः - वः
  • नः - अदीनाः 
  • दीनाः - सुप्तस्य 

उत्तरम् :  

  • जाग्रतः - सुप्तस्य 
  • नः - वः 
  • दीनाः - अदीनाः 

प्रश्न: 4. 
अधोलिखितपदानां आशयं हिन्दी-भाषया स्पष्टीकुरुत - 
उपासते, सिन्धवः, सवितः, जाग्रतः, पश्येम। 
उत्तरम् :  
पद - आशय 

  • उपासते = स्वीकार करते हैं। 
  • सिन्धवः = नदियाँ या समुद्र। 
  • सवितः = सूर्य। 
  • जाग्रतः = जागते हुए का। 
  • पश्येम = देखें (हम सब)।

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 1 वेदामृतम्

प्रश्न 5. 
(क) वेदे प्रकल्पितस्य समाजस्य आदर्शस्वरूपम् पञ्चवाक्येषु चित्रयत। 
उत्तरम् : 

  1. वेदे सहगमनस्य, समानवाण्याः, समानचिन्तनस्य च अद्वितीयः आदर्शः प्रस्तुतः। 
  2. समाजे सर्वत्र माधुर्यपूर्ण वातावरणं आसीत्। 
  3. वेदकालीन समाजे सर्वे जनाः सुखिनः आसन्। 
  4. अतः ते शतं शरदः वीक्षणस्य, श्रवणस्य, वचनस्य जीवनस्य च प्रार्थनां कुर्वन्ति। 
  5. सर्वे जनाः मनसः शिवसंकल्पं वाञ्छन्ति। 

(ख) मनसः किं वैशिष्ट्यम्? 
उत्तरम् : 
मनसः इदं वैशिष्ट्यम् यत् तत् जागरणकाले, शयनकाले चापि दूरम् उदैति। तदेव ज्योतिषाम् दूरम् गमम् एकं ज्योतिः वर्तते। 

प्रश्नः 6. 
पश्येम, शृणुयाम, प्रब्रवाम इति क्रियापदानि केन इन्द्रियेण सम्बद्धानि? 
उत्तरम् : 
'पश्येम' इति नेत्रेण, 'शृणुयाम' इति श्रोत्रेण कर्णेन वा, 'प्रब्रवाम' इति मुखेन सम्बद्धानि सन्ति। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 1 वेदामृतम्

प्रश्नः 7. 
अधोलिखित वैदिकक्रियापदानां स्थाने लौकिक क्रियापदानि लिखत - 
असति, उच्चरत्, दुहाम्। 
उत्तरम् :  

  • वैदिक क्रियापद - लौकिक क्रियापद
  • असति - भवतु
  • उच्चरत् - उदितः जातः 
  • दुहाम् - प्रवाहयेत्।

RBSE Class 11 Sanskrit वेदामृतम् Important Questions and Answers

संस्कृतभाषया उत्तरम् दीयताम् - 

प्रश्न 1. 
वेदाः कति सन्ति? 
उत्तरम् : 
वेदाः चत्वारः सन्ति। 

प्रश्न: 2. 
प्राचीनतमः वेदः कः? 
उत्तरम् : 
प्राचीनतमः वेदः ऋग्वेदः अस्ति। 

प्रश्न: 3. 
'यजाग्रतो दूरमुदति देवं' मन्त्रः कस्मात् वेदात् संकलितः? 
उत्तरम् : 
अयं मन्त्रः यजुर्वेदात् संकलितः। 

प्रश्न: 4. 
मे मनः कीदृशः भवतु? 
उत्तरम् : 
मे मनः शिवसङ्कल्पमस्तु। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 1 वेदामृतम्

प्रश्नः 5. 
अस्माकम् हृदयानि कीदृशानि स्युः? 
उत्तरम् : 
अस्माकम् हृदयानि समाना स्युः। 

प्रश्नः 6. 
सिन्धवः किं क्षरन्ति? 
उत्तरम् : 
सिन्धवः मधु क्षरन्ति। 

प्रश्न: 7. 
वयं कति शरदः जीवेम?
उत्तरम् : 
वयं शरदः शतं जीवेम। 

प्रश्नः 8. 
ऋग्वेदः मूलतः किं कथ्यते? 
उत्तरम् :
ऋग्वेदः मूलतः ज्ञानकाण्डं कथ्यते।। 

प्रश्न: 9. 
वयं कति शरदः अदीनाः स्याम? 
उत्तरम् : 
वयं शरदः शतं अदीनाः स्याम। 

प्रश्न: 10. 
द्रविणस्य कति धारा मे दुहाम्?
उत्तरम् : 
द्रविणस्य सहस्रधारा मे दुहाम्। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 1 वेदामृतम्

प्रश्न: 11. 
पुरस्तात् किं उच्चरत्? 
उत्तरम् : 
पुरस्तात् देवहितं शुक्रं चक्षुः उच्चरत्। 

प्रश्न: 12. 
पूर्वे के सञ्जानाना भागं उपासते? 
उत्तरम् : 
पूर्वे देवाः सञ्जानाना भागं उपासते।

वेदामृतम् Summary and Translation in Hindi

मन्त्रों का अन्वय, सप्रसङ्ग हिन्दी-अनुवाद/व्याख्या एवं सप्रसङ्ग संस्कृत व्याख्या -

1. सङ्गच्छध्वं सं वदध्वं .......................... सञ्जानाना उपासते ॥1॥ 

अन्वयः - (यूयं) सम् गच्छध्वम्, सम् वदध्वम्, वः मनांसि सम् जानताम्। यथा पूर्वे देवाः सञ्जानानाः भागम् उपासते ॥1॥ 

कठिन-शब्दार्थ :

  • सङ्गच्छध्वम् = साथ चलें। 
  • संवदध्वम् = समान स्वर से एक साथ बोलें। 
  • वः = तुम्हारे। 
  • मनांसि = मन। 
  • संजानताम् = समान रूप से अर्थ को समझें। 
  • पूर्वे देवाः = प्राचीन काल में देवगण। 
  • सञ्जानाना = एकमत होकर। 
  • भागम् = अपने-अपने हवि के भाग को। 
  • उपासते = स्वीकार करते हैं, ग्रहण करते हैं। 

प्रसंग-प्रस्तुत मंत्र हमारी पाठ्यपुस्तक 'शाश्वती' के 'वेदामृतम्' शीर्षक पाठ से उद्धृत है। मूलतः यह मंत्र ऋग्वेद के दसवें मण्डल के संज्ञान सूक्त का दूसरा मंत्र है। इसमें ऋषि संवनन ने देवताओं को दृष्टान्त रूप में प्रस्तुत करके सभी सांसारिक प्राणियों को एकमत होने का आह्वान किया है -

हिन्दी अनुवाद/व्याख्या - हे स्तोताओ ! जैसे प्राचीन काल में देवता लोग एकमत होते हुये अपने-अपने हवि के भाग को ग्रहण करते रहे हैं। (वैसे ही) तुम सब साथ-साथ मिलकर चलो, साथ-साथ मिलकर बोलो अर्थात् तुम सब लोगों की वाणी एक जैसी हो, कथनों में परस्पर विरोध न हो। तुम्हारे मन समान रूप से वस्तुस्थिति को समझें। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 1 वेदामृतम्

सप्रसङ्ग संस्कृत-व्याख्या - 

प्रसङ्गः - अयं मन्त्रः अस्माकं पाठ्यपुस्तकस्य 'शाश्वती' इत्यस्य पद्यभागस्य 'वेदामृतम्' इतिशीर्षकपाठाद् उद्धृतः। मूलत: मन्त्रोऽयं ऋग्वेदस्य संज्ञानसूक्तात् संकलितः। अस्मिन् मंत्रे संवनन ऋषिः देवान् दृष्टान्त रूपे प्रस्तुतं कृत्वा सर्वान् सांसारिक प्राणिनः ऐकमत्यं भवितुं प्रेरयामास-

संस्कृत-व्याख्या - 

  • यथा = येन प्रकारेण, 
  • पूर्वे = पूर्ववर्ती, पुरातनाः। 
  • सञ्जानाना = सम्यक् प्रकारेण ऐकमत्यं प्राप्ताः। 
  • देवाः = देवताः। 
  • भागं उपासते = स्वअंशम् स्वीकुर्वन्ति (तथा = तेनं प्रकारेण, यूयम्)। 
  • संगच्छध्वम् = संभूताः भवत, सम्मिल्य गच्छत। 
  • संवदध्वम् = परस्परं विरोधं परित्यज्य एकविधमेव वाक्यं ब्रूत इति। 
  • वः = युष्माकम्। 
  • मनांसि = चिन्तनं। 
  • संजानताम् = समानमेकरूपमेवार्थम् अवगच्छन्तु। 

व्याकरणात्मक टिप्पणी - 

  1. प्रस्तुत मंत्रे ऋषिणा प्रदत्तं उपदेशः सार्वदेशिकं सार्वकालिकं चास्ति। 
  2. अस्मिन् मंत्रे अनुष्टप् छन्द वर्तते। 
  3. वो मनांस-वः + मनांसि (विसर्ग, उत्व)। सञ्जानानाः-सम् + जानाना (अनुनासिक) सम् + ज्ञा धातु + शानच् प्रत्यय, प्र. पु., एकवचन)। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 1 वेदामृतम्

2. समानी व आकूतिः समाना हृदयानि वः। 
समानमस्तु वो मनो यथा वः सुसहासति ॥2॥ 

अन्वयः - वः आकूतिः समानी, वः हृदयानि समाना, वः मनः समानमस्तु। यथा वः सुसह असति ॥2॥ 

कठिन-शब्दार्थ : 

  • वः = तुम्हारा। 
  • आकूतिः = संकल्प या वचन। 
  • समानमस्तु = समान हो। 
  • सुसह = शोभन सहभाव या संगति।
  • असति = हो सके। 

प्रसंग - 'वेदामृतम्' पाठ से उद्धृत यह मंत्र ऋग्वेद के संज्ञान सूक्त का अन्तिम मंत्र है। इस मंत्र में ऋषि ने स्तोताओं को समान रूप से विचार करने तथा अपने भावों को अभिव्यक्त करने का उपदेश दिया है। वह अपने सदुपदेश द्वारा सबको सुसंगठित करना चाहता है 

हिन्दी-अनुवाद/व्याख्या - आप सबका संकल्प एक जैसा हो, आपके हृदय समान हों। आप लोगों के मन समान हों जिससे आपका संगठन अच्छा हो सके, मजबूत हो सके। 

विशेष - भावात्मक एकता की दृष्टि से इस श्लोक का महत्त्वपूर्ण स्थान है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्ग: - अयं मन्त्रः अस्माकं पाठ्यपुस्तकस्य 'शाश्वती' इत्यस्य पद्यभागस्य 'वेदामृतम्' इतिशीर्षकपाठाद् उद्धृतः। मूलतः मन्त्रोऽयं ऋग्वेदस्य संज्ञानसूक्तात् संकलितः। ऋषिणा अत्रापि सर्वान् सांसारिकप्राणिनः ऐकमत्यं भवितुं प्रेरयामास 

संस्कृत-व्याख्या - 

  • वः = युष्माकम्। 
  • आकूतिः = संकल्पः, अध्यवसायः। 
  • समानी = समानानि, एकविधानि (भवतु)। 
  • वः = युष्माकम्, हृदयानि। 
  • समाना = समानानि भवन्तु। 
  • वः मनः चेत् समानमस्तु। 
  • यथा = येन। 
  • वः = युष्माकम्। 
  • सुसह = शोभना संगतिः (एकता वा) स्यात्। अर्थात् सर्वे जनाः समानभावेन वसन्तु। 

व्याकरणात्मक टिप्पणी - 

  1. भावात्मक एकतादृष्ट्या अस्य मन्त्रस्य महत्त्वपूर्ण स्थानमस्ति। 
  2. आकतिः-आ + क + क्तिन स्त्रीलिङ्ग प्रथमा एकवचनम्। वः-युष्मद शब्दस्य 'युष्माकम्' स्थाने प्रयुक्तः। 
  3. असति-अस् धातु लोट् लकार प्रथम पुरुष एकवचन। सायण ने इसे लट् लकार का वैदिक रूप माना है। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 1 वेदामृतम्

3. मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः। 
माध्वीनः सन्त्वोषधीः ॥3॥ 

अन्वयः - ऋतायते वाताः मधु (सन्तु), सिन्धवः मधु क्षरन्ति। नः ओषधीः माध्वीः सन्तु ॥3॥ 

कठिन-शब्दार्थ : 

  • ऋतायते = अपने लिए यज्ञ की कामना करने वाले यजमान के लिए। 
  • वाताः = वायु। 
  • मधुः = माधुर्ययुक्त। 
  • सिन्धवः = समुद्र अथवा नदियाँ। 
  • क्षरन्ति = बहायें। 
  • माध्वीः = मधुरता से भरी हुई।
  • नः = हमारी। 
  • ओषधीः = औषधियाँ। 

प्रसंग - प्रस्तुत मंत्र हमारी पाठ्यपुस्तक 'शाश्वती' के 'वेदामृतम्' शीर्षक पाठ से उधत है। मूलतः यह मंत्र ऋग्वेद के प्रथम मण्डल के 90वें सूक्त से लिया गया है। इस मंत्र में मन्त्रद्रष्टय ऋषि ने भगवान् से इस संसार में सर्वत्र माधुर्य भर देने हेतु प्रार्थना की है। 

हिन्दी अनुवाद/व्याख्या - अपने लिए यज्ञ की कामना करने वाले यजमान के लिए सभी हवायें मधुरता से युक्त हो जाएँ। सभी नदियाँ अथवा समुद्र मधु (मीठे) जल को प्रवाहित करें। हमारी सभी औषधियाँ मधुरता से युक्त हो जाएँ। 

विशेष - प्रस्तुत मन्त्र के द्वारा ऋषि ने प्रकृति के सभी तत्त्वों के मानव-कल्याण करने की कामना की है। 

सप्रसङ्ग संस्कृत-व्याख्या - 

प्रसङ्गः - मन्त्रोऽयम् अस्माकं पाठ्युस्तकस्य 'वेदामृतम्' इति पाठात् उद्धृतः। 
मूलतः अयं मन्त्रः ऋग्वेदस्य प्रथम मण्डलात् संकलितः। 
अस्मिन् मन्त्रे आत्मकल्याणाय यज्ञकामः यजमानः परमश्वरमपेक्षते यत् अस्मभ्यं अखिलमेव मधुरं भवतु। 

संस्कृत-व्याख्या -

  • (हे देव!) ऋतायते = आत्मनः यज्ञं इच्छते यजमानाय।  
  • वाताः = वायवः।  
  • मधु = माधुर्यमयी (सन्तु)। 
  • सिन्धवः = नद्यः।  
  • सागराः मधु क्षरन्ति = मधुरं जलं प्रवाहयन्ति।
  • नः = अस्माकम्।  
  • ओषधीः = वनस्पतयः ओषधयः। 
  • माध्वीः = माधुर्योपेताः। 
  • सन्तु = भवन्तु।   

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 1 वेदामृतम्

व्याकरणात्मक टिप्पणी -

(i) माध्वीन - माध्वीः + न (विसर्ग, रुत्व)। 
माध्वीः = मधु + अण् + डीप् (ब.व.)। 
सन्त्वोषधी: - सन्तु + ओषधीः (यण् सन्धि)। 
(ii) अस्मिन् मन्त्रे गायत्री छन्द वर्तते। 

4. यज्जाग्रतो दूर ................................................ शिवसड्कल्पमस्तु ॥4॥ 

अन्वयः - जाग्रतः यत् (मनः) दूरम् उदैति। तथा एव सुप्तस्य तदु दैवम् (मनः) इति। (यत्) ज्योतिषाम् दूरम् गमम् एकं ज्योतिः। मे तत् मनः शिवसंकल्पम् अस्तु ॥4॥ 

कठिन शब्दार्थ : 

  • जाग्रतः = जागते हुए का। 
  • दूरम् उदैति = दूर भाग जाता है। 
  • सुप्तस्य = सोये हुए का। 
  • दैवम् = दिव्य विज्ञान युक्त। 
  • ज्योतिषाम् = विषयों का प्रकाशन करने वाली इन्द्रियों में। 
  • दूरं गमम् = सर्वाधिक दूर तक पहुँचने वाली। 
  • शिव-संकल्पम् = मंगलमय, कल्याणकारी विचार वाला। 

प्रसंग - प्रस्तुत मंत्र हमारी पाठ्यपुस्तक 'शाश्वती' के 'वेदामृतम्' शीर्षक पाठ से उद्धृत है। मूल रूप से यह मंत्र यजुर्वेद के चौंतीसवें अध्याय से संकलित किया गया है। इसमें मन्त्रद्रष्टा ऋषि ने ईश्वर से प्रार्थना की है कि मन शुभ व कल्याणकारी विचारों वाला बने 

हिन्दी अनुवाद/व्याख्या - जागते हुए प्राणी का जो मन दूर भाग जाता है, वैसे ही सोये हुए प्राणी की भी वही दशा होती है। परन्तु वही दिव्य विज्ञान युक्त मन जो विषयों का प्रकाशन करने वाली इन्द्रियों में सर्वाधिक दूरी तक पहुँचाने वाला एकमात्र प्रकाशक है, मेरा वह मन कल्याणकारी, शुभ विचार वाला बने। 

विशेष - यहाँ दिव्य ज्ञान से युक्त सभी प्राणियों के मन सद्विचारों से सम्पन्न होने की कामना व्यक्त की गई है। सप्रसङ्ग संस्कृत-व्याख्या 

प्रसङ्ग: - अयं मन्त्रः अस्माकं पाठ्यपुस्तकस्य 'शाश्वती' इत्यस्य 'वेदामृतम्' इति शीर्षक पाठाद् उद्धृतः। मूलतः अयं मन्त्रः यजुर्वेदात् संकलितः। अस्मिन् मन्त्रे ऋषिः कथयति यत् तस्य मनः शिवसंकल्पयुक्तं भवतु। 

संस्कृत-व्याख्या - 

  • यत् (मनः) जाग्रतः = जाग्रत अवस्थायाम्। 
  • दूरम् उदैति = दूरं गच्छति। 
  • तदु दैवम् = तत् दिव्यज्ञानयुक्तं मनः। 
  • सुप्तस्य = शयनावस्थायाम्। 
  • तथैव = तेन प्रकारेण एव। 
  • एति = गच्छति। 
  • तत् दूरं गमम् = सुदूरं गमनकर्ती, एकमात्र प्रकाशक। 
  • ज्योतिषां = इन्द्रियाणां एकं ज्योतिः (वर्तते) एतादृशः। 
  • मे = मम।
  • मनः = चेतः। 
  • शिवसङ्कल्पम् = शिवाः संकल्पाः यस्य तत्, मंगलमयः मांगलिकविचारयुक्तः। 
  • अस्तु = भवतु।

व्याकरणात्मक-टिप्पणी - 

(i) यज्जाग्रतः - यत् + जाग्रतः (श्चुत्व सन्धि)। 
सुप्तस्य - सुप् + क्त (षष्ठी एकवचन)। 
तथैवेति - तथा + एव + एति (वृद्धि सन्धि)। 
ज्योतिरेकम् - ज्योतिः + एकम् (विसर्ग, सत्व)। 
तन्मे - तत् + मे। 

(ii) अस्मिन् मन्त्रे त्रिष्टुप् छन्द वर्तते। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 1 वेदामृतम्

5. तच्चक्षुर्देवहितः ...................................................... शरदः शतात्॥5॥ 

अन्वयः - देवहितं शुक्रं तत् चक्षुः पुरस्तात् उच्चरत्। शतम् शरदः पश्येम, शतम् शरदः जीवेम, शतम् शरदः शृणुयाम, शतम् शरदः प्रब्रवाम, शतम् शरदः अदीनाः स्याम, भूयः च शतात् शरदः॥5॥ 

कठिन-शब्दार्थ :

  • देवहितम् = देवताओं द्वारा स्थापित। 
  • शुक्रम् = दिव्य, चमकीला, श्वेत। 
  • चक्षुः = नेत्र, सूर्य। 
  • पुरस्तात् = पूर्व दिशा में, समक्ष। 
  • उच्चरत् = उदय हुआ है। 
  • शरदः = वर्ष। 
  • शतम् = सौ। 
  • शृणुयाम = सुनें। 
  • प्रब्रवाम = बोलें। 
  • अदीनाः = दीनता से रहित। 
  • स्याम = होवें। 
  • भूयश्च = पुनः, बार-बार।

प्रसंग - 'वेदामृतम्' शीर्षक पाठ से लिया गया यह मंत्र मूलतः यजुर्वेद के छत्तीसवें अध्याय का चौबीसवाँ मंत्र है। प्रस्तुत मंत्र में मन्त्रद्रष्टा ऋषि ने ईश्वर से दीनता से रहित होकर सौ वर्षों से अधिक जीवन धारण करने की प्रार्थना की है -

हिन्दी अनुवाद/व्याख्या - देवताओं द्वारा स्थापित, दिव्य या चमकीला नेत्र रूपी सूर्य पूर्व दिशा में उदय हुआ है। (हे सूर्य!) (हम आपकी कृपा से) सौ वर्ष देखें, सौ वर्ष जीवित रहें, सौ वर्ष सुनें, सौ वर्ष तक बोलें अर्थात् इतने समय तक बोलने की शक्ति ग्रहण करें। सौ वर्ष तक दीनता से रहित या स्वस्थ रहें। इतना ही नहीं, बार-बार सौ वर्षों से भी अधिक हमारी यही स्थिति बनी रहे। 

विशेष - यहाँ ऋषि ने सूर्य देव से मानव-मात्र के स्वस्थ, सुखी एवं सौ वर्षों से भी अधिक जीवन के लिए प्रार्थना की है। इसमें सूर्य की उपासना वर्णित है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्ग: - अयं मन्त्रः 'वेदामृतम्' इति शीर्षक पाठाद् उद्धृतः। मूलतः अयं मन्त्रः यजुर्वेदात् संकलितः। अस्मिन् मंत्रे ऋषिणा शतं शरदं यावत् जीवनस्य कामना कृता। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 1 वेदामृतम्

संस्कृत-व्याख्या - 

  • तत्, देवहितम् = देवै स्थापितम्। 
  • शुक्रम् = दिव्यम्। 
  • चक्षुः = नेत्रं सूर्यं वा। 
  • पुरस्तात् = पूर्वदिशायाम्। 
  • उच्चरत् = उदितः जातः। 
  • (वयम्) शरदः शतम् = शतम् वर्षं यावत् 
  • पश्येम = अवलोकनं कुर्याम, शरदः शतम् जीवेम शतवर्ष पर्यन्तं जीवनयापनं कुर्मः 
  • शरदः शतम् शृणुयाम = श्रवणं कुर्याम। 
  • शरदः शतम् प्रब्रवाम = वार्तालापं कुर्मः 
  • अदीनाः = दैन्यात् रहिताः
  • शरदः शतम् = शतं वर्ष यावत् जीवनयापनं कुर्मः। 
  • भूयश्च शरदः शतात् = पुनः पुनः शतात् शरदः, एवमेव भवेत्। 

भावोऽयं यत् शरीरेण, विविधाङ्गैश्च वयं कल्याणमेव कुर्मः। 

व्याकरणात्मक-टिप्पणी-

(i) उच्चरत् - उद् + चरत् (श्चुत्व)। 
भूयश्च - भूयः + च (विसर्ग सत्व व श्चुत्व)। 
अदीना: - न दीनाः (नञ् तत्पुरुष) 
पुरस्ताच्छुक्रम् - पुरस्तात् + शुक्रम् (छत्व, हल्)। 
तच्चक्षुर्देव - तत् + चक्षुः + देव (श्चुत्व तथा विसर्ग, रुत्व सन्धि)। 

(ii) अस्मिन् मंत्रे सूर्योपासनायाः वर्णनं वर्तते। 

सूर्यः प्रकाशस्य नियन्ता दिवारानेश्च निर्माणकर्ता अस्ति। अतः सः वर्षस्य निर्माता अपि उक्तः। 

6. जनं बिभ्रती ........................................................ धेनुर नुपस्फुरन्ती ॥6॥ 

अन्वयः - बहुधा विवाचसम् यथौकसम् नानाधर्माणं जनम् बिभ्रती पृथिवी ध्रुवा अनुपस्फुरन्ती धेनुः इव मे द्रविणस्य सहस्रम् धाराः दुहाम् ॥6॥ 

कठिन-शब्दार्थ : 

  • बहुधा = प्रायः। 
  • विवाचसम् = विभिन्न भाषा वाले। 
  • यथौकसम् = धारण करने वाले घर के समान। 
  • बिभ्रती = धारण करती हुई। 
  • नानाधर्माणम् = अनेक धर्मों वाले। 
  • धुवा = निश्चित, अटल। 
  • द्रविणस्य = धन की। 
  • अनुपस्फुरन्ती = कम्पन रहित। 
  • दुहाम् = दुहावे, बहा दे।

प्रसंग - यह मंत्र हमारी पाठ्यपुस्तक 'शाश्वती' के प्रथम पाठ 'वेदामृतम्' से लिया गया है। मूलतः यह मंत्र अथर्ववेद के पृथिवी सूक्त से संकलित किया गया है। इस मंत्र में पृथ्वी के उदारतापूर्वक स्वरूप का वर्णन किया गया है। 

हिन्दी अनुवाद/व्याख्या - विभिन्न भाषा वाले तथा धारण करने वाले घर के समान अनेक धर्मों वाले लोगों को धारण करती हुई पृथ्वी न काँपती हुई तथा निश्चल खड़ी गाय की तरह मेरे लिए धन की हजार धाराओं से दुहे गये दूध की तरह है। अर्थात् अटल रूप से स्थित गाय के समान मेरे लिए धन की हजार धाराओं को (दूध की तरह) यह पृथ्वी बहा दे। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 1 वेदामृतम्

विशेष - मंत्र का भाव यह है कि जिस प्रकार अचल होकर खड़ी एक धेनु से हजारों धाराओं वाला दूध निकाला जा सकता है, उसी प्रकार यह पृथ्वी भी अपार सम्पदा को धारण करती हुई भी उसी तरह अटल, स्थिर तथा कम्पन रहित होकर खड़ी है। 

सप्रसङ्ग संस्कृत-व्याख्या -  

प्रसङ्गः - अयं मन्त्रः अस्माकं पाठ्यपुस्तकं 'शाश्वती' प्रथम भागस्य 'वेदामृतम्' शीर्षकपाठात् उद्धृतोस्ति। मूलतः अयं मंत्रः अथर्ववेदस्य पृथिवीसूक्तात् संकलितः। अस्मिन् मंत्रे पृथिव्याः उदारतापूर्ण स्वरूपस्य वर्णनं कृतम् - 

संस्कृत-व्याख्या - 

  • बहधा = अनेकधा
  • विवाचसम = विभिन्नभाषा-भाषिणः
  • यथौकसम = धारणकर्तागहमिव 
  • नानाधर्माणम् = अनेक धर्मानुयायिनः जनान् 
  • बिभ्रती = धारणं कुर्वती 
  • पृथिवी = धरा 
  • ध्रुवा = निश्चला 
  • अनुपरस्फुरन्ती = न उपस्फुरन्ती 
  • इति = कम्पन रहिताम् 
  • धेनुः इव = गौ यथा 
  • मे = मम कृते 
  • द्रविणस्य = धनस्य 
  • सहस्रम् धाराः = सहस्त्र संख्यायां धाराः
  • दुहाम् = प्रस्रवेत्। 

व्याकरणात्मक-टिप्पणी - 

यथौकसम् - यथा + ओकसम् (वृद्धि सन्धि)। 
ध्रुवेव - ध्रुवा + इव (गुण सन्धि)। 
धेनुरनुस्फुरन्ती - धेनुः + अनुस्फुरन्ती (विसर्ग, रुत्व)। 
बिभ्रती - शतृ प्रत्यय। 

Prasanna
Last Updated on Aug. 11, 2022, 9:09 a.m.
Published Aug. 6, 2022