RBSE Class 7 Sanskrit रचना श्लोक-लेखनम्

Rajasthan Board RBSE Solutions for Class 7 Sanskrit रचना श्लोक-लेखनम् Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 7 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 7 all subjects will help students to have a deeper understanding of the concepts. Read कक्षा 7 संस्कृत श्लोक written in simple language, covering all the points of the topic.

RBSE Class 7 Sanskrit Rachana श्लोक-लेखनम्

[प्रश्न-पत्र में संस्कृत की पाठ्य-पुस्तक से एक या दो श्लोक लिखने से सम्बन्धित प्रश्न भी पूछा जाता है। इसके लिए यहाँ पाठ्य-पुस्तक के सरल श्लोक दिये जा रहे हैं। इनमें से 3-4 श्लोक छात्रों को अच्छी तरह से कण्ठस्थ कर लेने चाहिए।]

आलस्य हि मनुष्याणां शरीरस्थो महान् रिपुः । 
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥ 1 ॥ 

श्वः कार्यमद्य कुर्वीत पूर्वा हे चापराह्निकम् । 
नहि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥ 2 ॥ 

सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्। 
प्रियं न नानृतं ब्रूयात् एष धर्मः सनातनः ॥ 3 ॥ 

RBSE Class 7 Sanskrit रचना श्लोक-लेखनम्

सर्वदा व्यवहारे स्यात् औदार्यं सत्यता तथा। 
ऋजुता मृदुता चापि कौटिल्यं न कदाचन ॥ 4 ॥ 

श्रेष्ठं जनं गुरुं चापि मातरं पितरं तथा।
मनसा कर्मणा वाचा सेवेत सततं सदा ॥5॥
 
मित्रेण कलहं कृत्वा न कदापि सुखी जनः। 
इति ज्ञात्वा प्रयासेन तदेव परिवर्जयेत् ॥6॥ 

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । 
मू? : पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥7॥

सत्येन धार्यते पृथ्वी सत्येन तपते रविः। 
सत्येन वाति वायुश्च सर्व सत्ये प्रतिष्ठितम् ॥ 8 ॥ 

दाने तपसि शौर्ये च विज्ञाने विनये नये । 
विस्मयो न हि कर्त्तव्यो बहुरत्ना वसुन्धरा ॥9॥ 

सद्भिरेव सहासीत सद्धिः कुर्वीत सङ्गतिम्। 
सद्भिर्विवादं मैत्री च नासद्धिः किञ्चिदाचरेत् ॥ 10॥

RBSE Class 7 Sanskrit रचना श्लोक-लेखनम्

धनधान्यप्रयोगेषु विद्यायाः संग्रहे षु च । 
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ॥ 11 ॥

Prasanna
Last Updated on July 4, 2022, 9:16 a.m.
Published June 28, 2022