RBSE Class 7 Sanskrit रचना चित्र-वर्णनम् (वाक्य-रचना)

Rajasthan Board RBSE Solutions for Class 7 Sanskrit रचना चित्र-वर्णनम् (वाक्य-रचना) Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 7 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 7 all subjects will help students to have a deeper understanding of the concepts. Read कक्षा 7 संस्कृत श्लोक written in simple language, covering all the points of the topic.

RBSE Class 7 Sanskrit Rachana चित्र-वर्णनम् (वाक्य-रचना)

निर्देश:-चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य पञ्च वाक्यानि रचयत(चित्र देखकर और मञ्जूषा से पदों का प्रयोग करके वाक्य बनाइए-)

1. 
RBSE Class 7 Sanskrit रचना चित्र-वर्णनम् (वाक्य-रचना) 1
मञ्जूषा :
[चिकित्सकः, रुग्णः पुत्रः, माता-पिता च, यच्छति, निरीक्षणं करोति, औषधं, समीपं तिष्ठतः, अस्मिन् चित्रे, दृश्यते, तस्य, तस्मै, समीपे, फलानि, जलपात्रं, दुग्धपात्रं च, सन्ति, सः] 
उत्तरम् : 
वाक्यानि
(i) अस्मिन् चित्रे रुग्णः पुत्रः दृश्यते।
(ii) तस्य समीपे फलानि, जलपात्रं दुग्धपात्रं च सन्ति। 
(iii) चिकित्सकः तस्य निरीक्षणं करोति।
(iv) सः तस्मै औषधं यच्छति। 
(v) तस्य माता-पिता च समीपं तिष्ठतः।

RBSE Class 7 Sanskrit रचना चित्र-वर्णनम् (वाक्य-रचना)

2. 
RBSE Class 7 Sanskrit रचना चित्र-वर्णनम् (वाक्य-रचना) 2
मञ्जूषा : 
[एक: छात्रः, वाता, दृश्यते, परीक्षाकक्षस्य दृश्य, घटिकायन्त्र, कुरुतः, गवाक्षे, श्यामपट्टे, एका छात्रा च, भित्तौ, सूर्यः अपि, परीक्षा' इति शब्दः, अस्मिन् चित्रे, लिखितः, अत्र, अस्ति] 
उत्तरम् : 
वाक्यानि
(i) अस्मिन् चित्रे परीक्षाकक्षस्य दृश्यं दृश्यते। 
(ii) अत्र एकः छात्र: एका छात्रा च वार्ता कुरुतः। 
(iii) श्यामपट्टे 'परीक्षा' इति शब्दः लिखितः। 
(iv) गवाक्षे सूर्यः अपि दृश्यते। ङ्के
(v) सित्ता पटिकापन्न अस्ति।

RBSE Class 7 Sanskrit रचना चित्र-वर्णनम् (वाक्य-रचना)

3.
RBSE Class 7 Sanskrit रचना चित्र-वर्णनम् (वाक्य-रचना) 3
मञ्जूषा :
[निर्धारितमार्गे, पित्रा सह, राजमार्गस्य, यातायातनियमानाम्, सावधानतया, करणीयम्, चलन्ति, सड़कसुरक्षार्थम्] 
उत्तरम् : 
वाक्यानि
(i) इदं चित्रं राजमार्गस्य वर्तते। 
(ii) एकः बालक: एका बालिका च पित्रा सह गच्छतः। 
(iii) ते राजमार्ग निर्धारितमार्गे एव चलन्ति।
(iv) राजमार्गेषु सावधानतया चलितव्यम्।
(v) सड़कसुरक्षार्थं यातायातनियमानां पालनं करणीयम्।

Prasanna
Last Updated on July 2, 2022, 2:59 p.m.
Published June 28, 2022