RBSE Class 7 Sanskrit रचना प्रार्थना-पत्रम्

Rajasthan Board RBSE Solutions for Class 7 Sanskrit रचना प्रार्थना-पत्रम् Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 7 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 7 all subjects will help students to have a deeper understanding of the concepts. Read कक्षा 7 संस्कृत श्लोक written in simple language, covering all the points of the topic.

RBSE Class 7 Sanskrit Rachana प्रार्थना-पत्रम्

संस्कृत में प्रार्थना पत्र कक्षा 7 प्रश्न 1. 
गृहे आवश्यककार्यार्थ द्विनद्वयस्य अवकाशाय स्वकीयस्य प्रधानाध्यापकस्य कृते प्रार्थना-पत्रम् संस्कृतभाषायां लेखनीयम्। (घर पर आवश्यक कार्य के लिए दो दिन के अवकाश हेतु अपने प्रधानाध्यापक के लिए संस्कृत भाषा में एक प्रार्थना-पत्र लिखिए।) 
उत्तरम् : 
सेवायाम्,
श्रीमन्तः प्रधानाध्यापकमहोदयः, 
राजकीय-माध्यमिक विद्यालयः,
उदयपुरम्। 
महोदयः,
सविनयं निवेदनमस्ति यत् मम गृहे अत्यावश्यक कार्य वर्तते, अतोऽहं विद्यालये आगन्तुं न शक्नोमि। अस्मात् कारणात् दिनांक 25-9-20XX ई. त: 26-9-20XX ई. पर्यन्तं दिनद्वयस्य अवकाशं दत्वा कृतार्थयन्तु भवन्तः।

दिनांक : 24-9-20XX ई.

भवतां आज्ञापालक: 
अभिषेकः
कक्षा-सप्तम् 'ब' 

RBSE Class 7 Sanskrit रचना प्रार्थना-पत्रम्

संस्कृत में पत्र लेखन Class 7 प्रश्न 2. 
भ्रातुः विवाह कारणात् स्वकीयस्य प्रधानाध्यापकस्य कृते द्वि दिवसस्य अवकाशार्थम् प्रार्थनापत्रम् संस्कृतभाषायां लेखनीयम्। (भाई के विवाह के कारण अपने प्रधानाध्यापक को दो दिन के अवकाश के लिए प्रार्थना-पत्र संस्कृत भाषा में लिखिए।) 
उत्तरम् : 
सेवायाम्,
श्रीमन्तः प्रधानाध्यापक महोदयः, 
राजश्री विद्यापीठम्,
अलवरम्। 
विषय - द्वि दिवसस्य अवकाशार्थम्। 
महोदयः,
सविनयं निवेदनम् अस्ति यत् मम भ्रातु: विवाह: 15-12-20XX दिनांके भविष्यति। अहमपि वरयात्रायां गमिष्यामि। अत: दिनांक: 15-12-20XX तः 16-1220XX पर्यन्तं द्वि दिवसस्य अवकाशं दत्वा कृपां कुरु।
सधन्यवादः।

दिनांक: 12-12-20XX ई. 

भवतां आज्ञापालक: शिष्यः 
रमानाथः।
कक्षा-सप्तम् 'ब'

Application In Sanskrit For Class 7 प्रश्न 3. 
शुल्कमुक्त्यर्थं स्वीकीयस्य प्रधानाध्यापकस्य कृते संस्कृतभाषायां प्रार्थना-पत्रम् लिखत। (शुल्क-मुक्ति के लिए अपने प्रधानाध्यापकजी को संस्कृत-भाषा में एक प्रार्थनापत्र लिखिए।) 
उत्तरम् :  
सेवायाम्,
श्रीमन्तः प्रधानाध्यापकमहोदयः, 
राजकीय-उच्च-प्राथमिक-विद्यालयः,
दौसा (राज.)। 
विषय - शुल्कमुक्त्यर्थं प्रार्थना-पत्रम्। 
महोदय!
सविनयं निवेदनमस्ति यत् मम परिवारस्य आर्थिकदशा: दयनीया अस्ति। मम पिता निर्धनः श्रमिकः अस्ति। मम पठने रुचिः वर्तते, किन्तु विद्यालयस्य शिक्षणशुल्कं दातुं न शक्नोमि। अतः शिक्षण-शुल्कात् मुक्तिं प्रदाय माम् अनुगृहन्तु भवन्तः।

दिनाङ्कः 18-7-20xx ई.

भवताम् आज्ञापालक: शिष्यः 
अभिनवः
कक्षा-सप्तम् 'अ' 

RBSE Class 7 Sanskrit रचना प्रार्थना-पत्रम्

Class 7 Sanskrit Patra Lekhan प्रश्न 4. 
भवतः पितुः स्थानान्तरणं जातम्।अतः विद्यालयत्यागस्य स्थानान्तरण-प्रमाणपत्राय (टी.सी.) स्वस्थ्य प्रधानाध्यापकस्य कृते संस्कृतभाषायां प्रार्थना-पत्रम् लिखत। (आपके पिताजी का स्थानान्तरण हो गया है। इसलिए विद्यालय त्यागने का स्थानान्तरण प्रमाण-पत्र (टी.सी.) हेतु अपने प्रधानाध्यापकजी को संस्कृत भाषा में प्रार्थना-पत्र लिखिए।) 
उत्तरम् :
सेवायाम,
श्रीमन्तः प्रधानाध्यापकमहोदयः, 
राजकीय माध्यमिक-विद्यालयः
कोटकासिम (अलवरम्)। 
विषय-स्थानान्तरणं प्रमाण-पत्र प्राप्त्यर्थम्। 
महोदय!
सविनयं निवेदनमस्ति यत् मम पितुः स्थानान्तरणं जयपुरनगरसमीपं जातम्। अहमपि तेन सह तत्रैव गत्वा पठिष्यामि। अत: मां विद्यालयत्यागस्य स्थानान्तरणं प्रमाणपत्रं दत्त्वा कृतार्थयन्तु भवन्तः।

दिनाङ्कः 20-8-20xx ई. 

भवताम् आज्ञापालक: शिष्यः 
गौरव शर्मा।
कक्षा-सप्तम् 'अ' 

RBSE Class 7 Sanskrit रचना प्रार्थना-पत्रम्

Class 7 Sanskrit Application प्रश्न 5. 
त्वम् रुग्णो असि, स्वकीय प्रधानाध्यापकस्य कृते दिवसत्रयस्यावकाशार्थम् प्रार्थनापत्रम् संस्कृत-भाषायां लेखनीयम्। (तुम बीमार हो, अपने प्रधानाध्यापक को तीन दिन के अवकाश हेतु प्रार्थना-पत्र संस्कृत भाषा में लिखो।) 
उत्तरम् :
सेवायाम्,
श्रीमन्तः प्रधानाध्यापक महोदयः,
राजकीय-माध्यमिक-विद्यालयः, सीकरम्।
विषय - त्रि दिवसस्य अवकाशार्थम्। 
महोदयः,
सविनयं निवेदनम् अस्ति यत् अहं ज्वरपीड़या रुग्णोऽस्मि। अतः विद्यालये आगन्तुं न शक्नोमि। अस्मात् कारणात् दिनांक: 16-10-20XX त: 18-10-20XX पर्यन्तं दिवसत्रयस्य अवकाशं दत्वा कृतार्थयन्तु भवन्तः। 
सधन्यवादः।

दिनांक : 16-10-20XX ई. 

भवताम् आज्ञापालक: शिष्यः 
गोपालः
कक्षा-सप्तम् 'अ'

Prasanna
Last Updated on Nov. 29, 2023, 11:50 a.m.
Published Nov. 28, 2023