RBSE Class 7 Sanskrit व्याकरण अव्यय-ज्ञानम्

Rajasthan Board RBSE Solutions for Class 7 Sanskrit व्याकरण अव्यय-ज्ञानम् Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 7 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 7 all subjects will help students to have a deeper understanding of the concepts. Read कक्षा 7 संस्कृत श्लोक written in simple language, covering all the points of the topic.

RBSE Class 7 Sanskrit Vyakaran अव्यय-ज्ञानम्

अव्यय की परिभाषा - 'अव्यय' का अर्थ है जो खर्च न हो, अर्थात् जिसके रूप में परिवर्तन या विकार नहीं आवे।
इस तरह अव्यय शब्द को 'अविकारी' शब्द भी कहते हैं। इन शब्दों में लिंग, विभक्ति, वचन आदि के कारण रूप-परिवर्तन नहीं होता है।
संस्कृत में अनेक अव्यय शब्द प्रयुक्त होते हैं। यहाँ पाठ्यक्रमानुसार महत्त्वपूर्ण अव्ययों का परिचय प्रयोग सहित दिया जा रहा है - 

  • च - और। रामः कृष्णः च पठतः।
  • किम् - क्या। त्वं किम् करोषि? 
  • अथवा - अथवा। त्वम् पठसि अथवा लिखसि।
  • अत्र - यहाँ। अत्र बालकाः क्रीडन्ति। 
  • तत्र - वहाँ। तत्र जनाः हसन्ति। 
  • कुत्र - कहाँ। भवान् कुत्र पठति? 
  • अन्यत्र - दूसरी जगह। सः अन्यत्र वसति। 
  • अपि - भी। तत्र गोपालः अपि पठति। 
  • अद्य - आज। अद्य सोमवासरः अस्ति। 
  • श्वः - कल (आने वाला)। रमा श्वः आगमिष्यति।
  • ह्यः - कल (बीता हुआ)। अहं ह्यः जयपुरम् अगच्छम्। 
  • अधुना - अब, इस समय। अधुना त्वम् पठ। 
  • इदानीम् - इस समय। इदानीम् अहं वदामि। 
  • प्रातः - सुबह। प्रातः बालकाः क्रीडन्ति। 
  • सायम् - सायंकाल। सायं जनाः भ्रमन्ति। 
  • सर्वदा - हमेशा। राधा सर्वदा हसति। 
  • यदा - जब। यदा रामः आगमिष्यति तदा अहं गमिष्यामि। 
  • तदा - तब। तदा वर्षा भविष्यति। 
  • इतोऽपि - इससे भी। इतोऽपि रम्यम् उद्यानमस्ति। 
  • पुनः - फिर से। सः पुनः पठति। 
  • वामतः - बायीं ओर। मम वामतः रमेशः अस्ति।
  • दक्षिणतः - दायीं ओर। मम दक्षिणतः कृष्णः अस्ति। 
  • अग्रतः - आगे। मम अग्रतः छात्रः अस्ति।
  • पृष्ठतः - पीछे। मम पृष्ठतः जनाः आगच्छन्ति। 
  • पश्चात् - पीछे। मम पश्चात् सः आगमिष्यति। 
  • एव - ही। सत्यम् एव जयते। 
  • यथा - जैसे। यथा राजा तथा प्रजा। 
  • कुतः - कहाँ से। बालकः कुतः आगच्छति? 
  • यतः - क्योंकि। अहं पठामि यतः परीक्षा वर्तते। 
  • इतः - यहाँ से। भवान् इतः तत्र गच्छतु। 
  • ततः - वहाँ से। रमेश: ततः आगच्छति।
  • शीघ्रम् - शीघ्र। शीघ्रं कार्यं करोतु। 
  • मन्दम् - धीरे। सः मन्दं मन्दं हसति। 
  • उच्चैः - जोर से। सः उच्चैः वदति। 
  • शनैः - धीरे से। गजः शनैः शनैः चलति। 
  • मा - नहीं। कोलाहलं मा कुरुत। 
  • वृथा - व्यर्थ। वृथा न हसेत्। 
  • अलम् - पर्याप्त। अलं विवादेन। 
  • इतस्ततः - इधर-उधर। बालकाः इतस्ततः भ्रमन्ति। 
  • कदा - कब। सः कदा आगमिष्यति? 
  • स्म - था। तत्र सिंहः गच्छति स्म। 
  • किमर्थम् - किसलिए। त्वं किमर्थं हससि? 
  • पुरतः - सामने। मम पुरतः विद्यालयमस्ति। 
  • पुरा - प्राचीन समय में। पुरा जनाः संस्कृतभाषायां वदन्ति स्म।

अभ्यासार्थ प्रश्नोत्तर -

प्रश्न 1. 
निम्न अव्ययों का अर्थ लिखते हुए संस्कृत में वाक्य प्रयोग कीजिए
1. अद्य 2. कुत्र 3. एव 4. इव 5. यत्र। 
उत्तर :
अव्यय-हिन्दी अर्थ संस्कृत में वाक्य-प्रयोग 
1. अद्य - आज - रमेशः अद्य जयपुरं गमिष्यति। 
2. कुत्र - कहाँ - मोहनः कुत्र निवसति? 
3. एव - ही - राधा एव अत्र नृत्यं करिष्यति। 
4. इव - के समान - सः रुग्ण: इव दृश्यते। 
5. यत्र - जहाँ - कृष्णः यत्र भवति राधाऽपि तत्र भवति। 

RBSE Class 7 Sanskrit व्याकरण अव्यय-ज्ञानम्

प्रश्न 2. 
अधोलिखितवाक्येषु मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
(अधोलिखित वाक्यों में मञ्जूषा से अव्यय पद चुनकर रिक्त-स्थान भरिए-)
[मञ्जूषा - प्रातः, सर्वदा, अपि, एकदा, च, साम्प्रतम्, सह, एव, पुनः, खलु] 

  1. अथ ................ धीवरा: तत्र आगच्छन्।
  2. ................ यद् उचितं तत्कर्त्तव्यम्। 
  3. कृष्णमूर्ते: माता-पिता ................ निर्धनौ आस्ताम्। 
  4. स्वावलम्बने तु ................ सुखमेव। 
  5. भवतु, ................ गृहं चलामि। 
  6. एकः बालकः ................ आशुकवितां रचयति। 
  7. सा पुत्र्या मनोरमया .............. जन्मभूमिं प्रत्यागच्छत्। 
  8. शरीरमाद्यं ................ धर्मसाधनम्। 
  9. पार्वती ................ तूष्णीं तिष्ठति। 
  10. मनीषिता देवताः गृहे ................ सन्ति।

उत्तराणि : 

  1. एकदा 
  2. प्रात: 
  3. च 
  4. सर्वदा 
  5. साम्प्रतम् 
  6. अपि 
  7. सह 
  8. खलु 
  9. पुनः 
  10. एव।
Prasanna
Last Updated on June 29, 2022, 3:07 p.m.
Published June 28, 2022