Rajasthan Board RBSE Solutions for Class 7 Sanskrit रचना लघु निबन्ध रचना Questions and Answers, Notes Pdf.
RBSE Class 7 Sanskrit Rachana लघु निबन्ध रचना
निर्देश-निम्नांकित में से किसी एक विषय पर संस्कृत ङ्केमे पाँच वाक्य लिखिए।
उत्तरम् :
1. मम विद्यालयः
- मम विद्यालयः जयपुरनगरस्थ मध्ये वर्तते।
- मम विद्यालये पञ्चशतं छात्रा: पठन्ति।
- मम विद्यालयस्य भवनं विशालं वर्तते।
- मम विद्यालये पाठनव्यवस्था उत्तमा अस्ति।
- मम विद्यालये एकं क्रीडाङ्गणमपि वर्तते।
2. अस्माकं ग्रामः
- अस्माकं ग्रामस्य नाम कोटकासिमम् अस्ति।
- अस्माकं ग्रामे एकः पंचायतभवनम् अस्ति।
- अस्माकं ग्रामे बहवः जनाः कृषिकर्माणि कुर्वन्ति।
- अस्माकं ग्रामस्य वातावरणं रम्यं वर्तते।।
- अस्माकं ग्रामस्य जनाः सद्भावेन स्नेहेन च निवसन्ति।

3. स्वतंत्रता-दिवसः।
- स्वतन्त्रता-दिवसः प्रतिवर्ष अगस्तमासस्य पञ्चदशदिनाङ्के आयोज्यते।
- स्वतन्त्रता-दिवसे नेतारः देशभक्तानां सम्मानं कुर्वन्ति।
- अस्य मुख्य समारोहः दिल्लीनगरस्य रक्तदुर्गप्राङ्गणे भवति।
- तत्र अस्माकं प्रधानमंत्री ध्वजारोहणं करोति।
- स्वतन्त्रता-दिवसे विविधकार्यक्रमाः भवन्ति।
4. पर्यावरणम्
- यत् परितः अस्मान् आवृणोति तत् पर्यावरणं कथ्यते।
- पर्यावरणेन सह मानवजीवनस्य नित्यसम्बन्धः वर्तते।
- प्रकृत्याः समग्रं रूपमेव पर्यावरणं वर्तते।
- अद्य पर्यावरण प्रदूषणेन मानवजीवनं दुःखमयं सञ्जातम्।
- मानव-कल्याणाय पर्यावरणस्य संरक्षणं सर्वेषां कर्त्तव्यमस्ति।
5. विद्यायाः महत्त्वम्
- विद्याधनं सर्वधनं प्रधानमस्ति।
- विद्यया एव मनुष्यः सर्वत्र प्रतिष्ठां प्राप्नोति।
- विद्या कीर्तिं धनं च ददाति।।
- विद्या दुःखेषु विपत्तिषु च जनस्य रक्षां करोति।
- विद्याविहीनस्तु मानवः साक्षाद् पशुः वर्तते।

6. भारतदेश:
- भारतदेशः विश्वस्य सर्वोत्कृष्टं जनतन्त्रात्मकं राष्ट्र वर्तते।
- अयं देश: नानातीर्थे : रमणीयः वन्दनीयश्च वर्तते।
- भारते मधुरजलयुक्ताः गंगादयः नद्यः वहन्ति।
- भारतस्य भूमिः गौरवपूर्णा, अध्यात्ममयी, सस्यश्यामला चास्ति।
- वेदपुराणेषु अपि भारतदेशस्य महिमा वर्णिता।
7. राजस्थान-प्रदेशः
- राजस्थान-प्रदेश: भारतदेशस्य प्रमुखं राज्यमस्ति।
- अस्य राजधानी जयपुरम् अस्ति।
- अस्य प्रदेशस्य भूमिः वीराणां वीरांगनानाञ्च जननी वर्तते।
- राजस्थानप्रदेशे अनेकानि दर्शनीय-स्थलानि सन्ति।
- अत्र बहवः पर्यटकाः भ्रमणार्थम् आगच्छन्ति।
8. सदाचारः
- संसारे सर्वत्र सदाचारस्य एव महत्त्वं दृश्यते।
- सताम् आचारः सदाचारः इति कथ्यते।
- सदाचारेणैव जनः संसारे उन्नतिं करोति।
- सदाचारेणैव जनाः ब्रह्मचारिणो भवन्ति।
- सर्वैः जनैः स्वस्य उन्नत्यै सदा सदाचारः पालनीयः।

9. सुप्रभातम्
- प्रात:काले बालक-बालिकाः परस्परं यदा मिलन्ति तदा 'सुप्रभातम्' कथयन्ति।
- प्रभाते वातावरणं स्वच्छं निर्मलं च भवति।
- जनाः स्वास्थ्यलाभाय उद्याने भ्रमन्ति।
- बालिकाः प्रातरुत्थाय गृहाणि मार्जयन्ति।
- प्रभाते खगानां कलकूजनं सर्वेषां मनांसि हरति।
10. उत्तमः छात्रः
- उत्तमः छात्र: समये विद्यालयं गच्छति।
- उत्तमः छात्र: स्वपाठं स्मरति।।
- उत्तमः छात्र: शिक्षकाणां उपदेशं शृणोति।
- उत्तमः छात्र: वृद्धानां वचनं पालयति।
- उत्तमः छात्र: शिक्षकाणां ज्येष्ठानां च अभिवादनं करोति।
11. धेनुः
- भारते हिन्दुजनाः धेनुं पूजयन्ति।
- धेनुः अस्मभ्यं दुग्धं यच्छति।
- धेनूनां दुग्धं मधुरं स्वास्थ्यवर्धकं च भवति।
- धेनो: वत्सा: बलीवर्दाः भवन्ति।
- धेनूनाम् पञ्चगव्यस्य च अत्यधिकं महत्त्वं मन्यते।

12. स्वच्छतायाः महत्त्वम्
- अधुना सर्वत्र स्वच्छताभियानं प्रचलति।
- अस्वच्छताकारणाद् विविधाः रोगाः जायन्ते।
- अस्माभिः सर्वे: स्वपरिवेशं स्वच्छं कर्त्तव्यम्।
- वयम् अवकरान् इतस्ततः न प्रक्षेपयाम।
- स्वस्थजीवनाय स्वच्छतायाः बहुमहत्त्वमस्ति।
13. सड़कसुरक्षोपायाः
- सड़कसुरक्षार्थ यातायातस्य नियमानां पालनं करणीयम्।
- वाहनस्य गतिः नियन्त्रिता भवेत्।
- प्रवेश निषेधमार्गे कदापि प्रवेश: न कर्त्तव्यः।
- राजमार्गेषु निर्धारितमार्गे एव चलनीयम्।
- वाहनचालनसमये सुरक्षाकवचस्य (हेलमेट, सीटबेल्ट) उपयोग: करणीयः।

14. योगस्य महत्त्वम्
- स्वस्थशरीरे स्वस्थं मनः वसति।
- शरीरस्य आरोग्याय योगः सर्वोत्तमः उपाय: वर्तते।
- योगेन शरीरं मनः च स्वस्थं भवति।।
- ङ्के, सदा औषध सेवन रोगान् न उन्मूलयति सा योगोपचारः कर्तव्यः।
- विविधैः आसनैः प्राणायामेन च योगोपचारः भवति।
15. संस्कृतभाषायाः महत्त्वम्
- विश्वस्य सर्वासु भाषासु संस्कृतभाषा प्राचीनतमा अस्ति।
- प्राचीनकाले सर्वेभारतीयाः संस्कृतभाषायामेव व्यवहारं कुर्वन्ति स्म।
- सर्वे प्राचीनग्रन्थाः चत्वारो वेदाश्च संस्कृतभाषायामेव सन्ति।
- संस्कृतभाषा भारतराष्ट्रस्य एकतायाः आधारः अस्ति।
- वर्तमानयुगे सङ्गणकस्य कृते सर्वोत्तमा भाषा संस्कृतभाषा मन्यते।