RBSE Class 7 Sanskrit रचना लघु निबन्ध रचना

Rajasthan Board RBSE Solutions for Class 7 Sanskrit रचना लघु निबन्ध रचना Questions and Answers, Notes Pdf.

RBSE Class 7 Sanskrit Rachana लघु निबन्ध रचना

निर्देश-निम्नांकित में से किसी एक विषय पर संस्कृत ङ्केमे पाँच वाक्य लिखिए। 
उत्तरम् :
1. मम विद्यालयः 

  1. मम विद्यालयः जयपुरनगरस्थ मध्ये वर्तते। 
  2. मम विद्यालये पञ्चशतं छात्रा: पठन्ति। 
  3. मम विद्यालयस्य भवनं विशालं वर्तते। 
  4. मम विद्यालये पाठनव्यवस्था उत्तमा अस्ति। 
  5. मम विद्यालये एकं क्रीडाङ्गणमपि वर्तते।

2. अस्माकं ग्रामः 

  1. अस्माकं ग्रामस्य नाम कोटकासिमम् अस्ति। 
  2. अस्माकं ग्रामे एकः पंचायतभवनम् अस्ति। 
  3. अस्माकं ग्रामे बहवः जनाः कृषिकर्माणि कुर्वन्ति। 
  4. अस्माकं ग्रामस्य वातावरणं रम्यं वर्तते।। 
  5. अस्माकं ग्रामस्य जनाः सद्भावेन स्नेहेन च निवसन्ति।

RBSE Class 7 Sanskrit रचना लघु निबन्ध रचना

3. स्वतंत्रता-दिवसः। 

  1. स्वतन्त्रता-दिवसः प्रतिवर्ष अगस्तमासस्य पञ्चदशदिनाङ्के आयोज्यते। 
  2. स्वतन्त्रता-दिवसे नेतारः देशभक्तानां सम्मानं कुर्वन्ति। 
  3. अस्य मुख्य समारोहः दिल्लीनगरस्य रक्तदुर्गप्राङ्गणे भवति। 
  4. तत्र अस्माकं प्रधानमंत्री ध्वजारोहणं करोति। 
  5. स्वतन्त्रता-दिवसे विविधकार्यक्रमाः भवन्ति।

4. पर्यावरणम् 

  1. यत् परितः अस्मान् आवृणोति तत् पर्यावरणं कथ्यते।
  2. पर्यावरणेन सह मानवजीवनस्य नित्यसम्बन्धः वर्तते। 
  3. प्रकृत्याः समग्रं रूपमेव पर्यावरणं वर्तते। 
  4. अद्य पर्यावरण प्रदूषणेन मानवजीवनं दुःखमयं सञ्जातम्। 
  5. मानव-कल्याणाय पर्यावरणस्य संरक्षणं सर्वेषां कर्त्तव्यमस्ति।

5. विद्यायाः महत्त्वम् 

  1. विद्याधनं सर्वधनं प्रधानमस्ति। 
  2. विद्यया एव मनुष्यः सर्वत्र प्रतिष्ठां प्राप्नोति। 
  3. विद्या कीर्तिं धनं च ददाति।। 
  4. विद्या दुःखेषु विपत्तिषु च जनस्य रक्षां करोति। 
  5. विद्याविहीनस्तु मानवः साक्षाद् पशुः वर्तते।

RBSE Class 7 Sanskrit रचना लघु निबन्ध रचना

6. भारतदेश: 

  1. भारतदेशः विश्वस्य सर्वोत्कृष्टं जनतन्त्रात्मकं राष्ट्र वर्तते। 
  2. अयं देश: नानातीर्थे : रमणीयः वन्दनीयश्च वर्तते। 
  3. भारते मधुरजलयुक्ताः गंगादयः नद्यः वहन्ति।
  4.  भारतस्य भूमिः गौरवपूर्णा, अध्यात्ममयी, सस्यश्यामला चास्ति। 
  5. वेदपुराणेषु अपि भारतदेशस्य महिमा वर्णिता।

7. राजस्थान-प्रदेशः 

  1. राजस्थान-प्रदेश: भारतदेशस्य प्रमुखं राज्यमस्ति। 
  2. अस्य राजधानी जयपुरम् अस्ति। 
  3. अस्य प्रदेशस्य भूमिः वीराणां वीरांगनानाञ्च जननी वर्तते। 
  4. राजस्थानप्रदेशे अनेकानि दर्शनीय-स्थलानि सन्ति। 
  5. अत्र बहवः पर्यटकाः भ्रमणार्थम् आगच्छन्ति।

8. सदाचारः 

  1. संसारे सर्वत्र सदाचारस्य एव महत्त्वं दृश्यते। 
  2. सताम् आचारः सदाचारः इति कथ्यते। 
  3. सदाचारेणैव जनः संसारे उन्नतिं करोति। 
  4. सदाचारेणैव जनाः ब्रह्मचारिणो भवन्ति। 
  5. सर्वैः जनैः स्वस्य उन्नत्यै सदा सदाचारः पालनीयः।

RBSE Class 7 Sanskrit रचना लघु निबन्ध रचना

9. सुप्रभातम् 

  1. प्रात:काले बालक-बालिकाः परस्परं यदा मिलन्ति तदा 'सुप्रभातम्' कथयन्ति। 
  2. प्रभाते वातावरणं स्वच्छं निर्मलं च भवति। 
  3. जनाः स्वास्थ्यलाभाय उद्याने भ्रमन्ति। 
  4. बालिकाः प्रातरुत्थाय गृहाणि मार्जयन्ति। 
  5. प्रभाते खगानां कलकूजनं सर्वेषां मनांसि हरति।

10. उत्तमः छात्रः 

  1. उत्तमः छात्र: समये विद्यालयं गच्छति। 
  2. उत्तमः छात्र: स्वपाठं स्मरति।। 
  3. उत्तमः छात्र: शिक्षकाणां उपदेशं शृणोति। 
  4. उत्तमः छात्र: वृद्धानां वचनं पालयति। 
  5. उत्तमः छात्र: शिक्षकाणां ज्येष्ठानां च अभिवादनं करोति।

11. धेनुः 

  1. भारते हिन्दुजनाः धेनुं पूजयन्ति। 
  2. धेनुः अस्मभ्यं दुग्धं यच्छति। 
  3. धेनूनां दुग्धं मधुरं स्वास्थ्यवर्धकं च भवति। 
  4. धेनो: वत्सा: बलीवर्दाः भवन्ति। 
  5. धेनूनाम् पञ्चगव्यस्य च अत्यधिकं महत्त्वं मन्यते।

RBSE Class 7 Sanskrit रचना लघु निबन्ध रचना

12. स्वच्छतायाः महत्त्वम् 

  1. अधुना सर्वत्र स्वच्छताभियानं प्रचलति। 
  2. अस्वच्छताकारणाद् विविधाः रोगाः जायन्ते। 
  3. अस्माभिः सर्वे: स्वपरिवेशं स्वच्छं कर्त्तव्यम्। 
  4. वयम् अवकरान् इतस्ततः न प्रक्षेपयाम।
  5. स्वस्थजीवनाय स्वच्छतायाः बहुमहत्त्वमस्ति।

13. सड़कसुरक्षोपायाः 

  1. सड़कसुरक्षार्थ यातायातस्य नियमानां पालनं करणीयम्। 
  2. वाहनस्य गतिः नियन्त्रिता भवेत्। 
  3. प्रवेश निषेधमार्गे कदापि प्रवेश: न कर्त्तव्यः। 
  4. राजमार्गेषु निर्धारितमार्गे एव चलनीयम्। 
  5. वाहनचालनसमये सुरक्षाकवचस्य (हेलमेट, सीटबेल्ट) उपयोग: करणीयः।

RBSE Class 7 Sanskrit रचना लघु निबन्ध रचना

14. योगस्य महत्त्वम्

  1. स्वस्थशरीरे स्वस्थं मनः वसति। 
  2. शरीरस्य आरोग्याय योगः सर्वोत्तमः उपाय: वर्तते। 
  3. योगेन शरीरं मनः च स्वस्थं भवति।। 
  4. ङ्के, सदा औषध सेवन रोगान् न उन्मूलयति सा योगोपचारः कर्तव्यः। 
  5. विविधैः आसनैः प्राणायामेन च योगोपचारः भवति।

15. संस्कृतभाषायाः महत्त्वम् 

  1. विश्वस्य सर्वासु भाषासु संस्कृतभाषा प्राचीनतमा अस्ति। 
  2. प्राचीनकाले सर्वेभारतीयाः संस्कृतभाषायामेव व्यवहारं कुर्वन्ति स्म। 
  3. सर्वे प्राचीनग्रन्थाः चत्वारो वेदाश्च संस्कृतभाषायामेव सन्ति। 
  4. संस्कृतभाषा भारतराष्ट्रस्य एकतायाः आधारः अस्ति। 
  5. वर्तमानयुगे सङ्गणकस्य कृते सर्वोत्तमा भाषा संस्कृतभाषा मन्यते।
Prasanna
Last Updated on June 30, 2022, 9:14 a.m.
Published June 28, 2022