RBSE Class 9 Sanskrit व्याकरणम् संख्याज्ञानम्

Rajasthan Board RBSE Solutions for Class 9 Sanskrit व्याकरणम् संख्याज्ञानम् Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 9 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 9 all subjects will help students to have a deeper understanding of the concepts. Read class 9 sanskrit chapter 2 question answer written in simple language, covering all the points of the chapter.

RBSE Class 9 Sanskrit व्याकरणम् संख्याज्ञानम्

संसार में सामान्य व्यवहार के लिए संख्याओं (अंकों) का ज्ञान आवश्यक है। संख्या के बिना धन का आदानप्रदान करना सम्भव नहीं है। अब यहाँ संख्याओं का ज्ञान कराया जा रहा है। संस्कृत में 'वचन ही संख्या है' अर्थात् वचन का अर्थ संख्या होता है। 'एक' (1) संख्यावाचक शब्द एकवचनान्त होता है। 'द्वि' (2) संख्यावाचक शब्द द्विवचनान्त होता है। 'त्रि' (3) शब्द से आगे सभी शब्द बहुवचनान्त होते हैं। 1 से 100 तक की संख्याओं का विवरण यहाँ दिया जा रहा है -

1 = एकः (अयम् एकः पुरुषः अस्ति।) 
1 = एका (इयम् एका महिला अस्ति।) 
1 = एकम् (इदम् एकं पुस्तकम् अस्ति।) 
2 = द्वौ (इमो द्वौ पुरुषौ स्तः।) 
2 = द्वे (इमे द्वे महिले स्तः।) 
2 = द्वे (इमे द्वे पुस्तके स्तः।) 
3 = त्रयः (इमे त्रयः पुरुषाः सन्ति।) 
3 = तिस्रः (इमाः तिस्रः महिलाः सन्ति।)
3 = त्रीणि (इमानि त्रीणि पुस्तकानि सन्ति।) 
4 = चत्वारः (इमे चत्वारः पुरुषाः सन्ति।) 
4 = चतस्रः (इमाः चतस्त्रः महिलाः सन्ति।) 
4 = चत्वारि (इमानि चत्वारि पुस्तकानि सन्ति।) 
5 = पञ्च
6 = षट् 
7 = सप्त 
8 = अष्ट/अष्टौ
9 = नव 
10 = दश 
11 = एकादश 
12 = द्वादश 
13 = त्रयोदश 
14 = चतुर्दश 
15 = पञ्चदश 
16 = षोडश 
17 = सप्तदश 
18 = अष्टादश 
19 = नवदश/एकोनविंशतिः 
20 = विंशतिः 
21 = एकविंशतिः 
22 = द्वाविंशतिः  
23 = त्रयोविंशतिः 
24 = चतुर्विंशतिः 
25 = पञ्चविंशतिः 
26 = षड्विंशतिः 
27 = सप्तविंशतिः 
28 = अष्टाविंशतिः 
29 = नवविंशतिः/एकोनत्रिंशत् 
30 = त्रिंशत् 
31 = एकत्रिंशत् 
32 = द्वात्रिंशत् 
33 = त्रयस्त्रिंशत् 
34 = चतुस्त्रिंशत् 
35 = पञ्चत्रिशत् 
36 = षट्त्रिंशत् 
37 = सप्तत्रिंशत् 
38 = अष्टत्रिशंत् 
39 = नवत्रिंशत्/एकोनचत्वारिंशत् 
40 = चत्वारिंशत्  
41 = एकचत्वारिंशत् 
42 = द्विचत्वारिंशत्/द्वाचत्वारिंशत् 
43 = त्रिचत्वारिंशत्/त्रयश्चत्वारिंशत् 
44 = चतुश्चत्वारिंशत्
45 = पञ्चचत्वारिंशत् 
46 = षट्चत्वारिंशत् 
47 = सप्तचत्वारिंशत् 
48 = अष्टचत्वारिंशत्/अष्टाचत्वारिंशत् 
49 = नवचत्वारिंशत्/एकोनपञ्चाशत् 
50 = पञ्चाशत् 
51 = एकपञ्चाशत् 
52 = द्विपञ्चाशत्/द्वापञ्चाशत् 
53 = त्रिपञ्चाशत्/त्रयःपञ्चाशत् 
54 = चतुःपञ्चाशत् 
55 = पञ्चपञ्चाशत्
56 = षट्पञ्चाशत् 
57 = सप्तपञ्चाशत् 
58 = अष्टपञ्चाशत्/अष्टापञ्चाशत् 
59 = नवपञ्चाशत्/एकोनषष्टिः 
60 = षष्टिः 
61 = एकषष्टिः 
62 = द्विषष्टि:/द्वाषष्टिः 
63 = त्रिषष्टि/त्रयःषष्टिः 
64 = चतुःषष्टिः 
65 = पञ्चषष्टिः 
66 = षट्षष्टिः 
67 = सप्तषष्टिः 
68 = अष्टषष्टि:/अष्टाषष्टिः 
69 = नवषष्टिः/एकोनसप्ततिः 
70 = सप्ततिः 
71 = एकसप्ततिः 
72 = द्विसप्ततिः/द्वासप्ततिः 
73 = त्रिसप्ततिः/त्रयःसप्ततिः 
74 = चतुःसप्ततिः 
75 = पञ्चसप्ततिः
76 = षट्सप्ततिः 
77 = सप्तसप्ततिः 
78 = अष्टसप्ततिः/अष्टासप्ततिः
79 = नवसप्ततिः/एकोनाशीतिः 
80 = अशीतिः 
81 = एकाशीतिः
82 = यशीतिः 
83 = त्र्यशीतिः 
84 = चतुरशीतिः
85 = पञ्चाशीतिः 
86 = षडशीतिः 
87 = सप्ताशीतिः
88 = अष्टाशीतिः 
89 = नवाशीतिः/एकोननवतिः 
90 = नवतिः 
91 = एकनवतिः
92 = द्विनवतिः/द्वानवतिः 
93 = त्रिनवतिः/त्रयोनवतिः 
94 = चतुर्णवतिः 
95 = पञ्चनवतिः 
96 = षण्णवतिः 
97 = सप्तनवतिः
98 = अष्टनवतिः/अष्टानवतिः
99 = नवनवतिः एकोनशतम् 
100 = शतम्

RBSE Class 9 Sanskrit व्याकरणम् संख्याज्ञानम्

संख्यावाची शब्दों का परिचय - 

1. 'एक' शब्द [एक के अर्थ में] 

नोट-'एक' शब्द के रूप तीनों लिंगों में केवल एकवचन में ही चलते हैं। इसके रूप 'सर्व' (सब) शब्द के एकवचन के समान तीनों लिंगों में बनते हैं। संख्यावाची शब्दों में सम्बोधन विभक्ति नहीं होती। 

RBSE Class 9 Sanskrit व्याकरणम् संख्याज्ञानम् 1

2. 'द्वि' शब्द [दो के अर्थ में] 

नोट-'द्वि' शब्द के रूप तीनों लिंगों में केवल द्विवचन में ही चलते हैं। इसके स्त्रीलिंग के एवं नपुंसकलिंग के सभी रूप एक जैसे चलते हैं। 

RBSE Class 9 Sanskrit व्याकरणम् संख्याज्ञानम् 2

3. 'त्रि' शब्द [तीन के अर्थ में] 

नोट - 3 से 18 तक की संख्याओं के रूप केवल बहुवचन में ही चलते हैं। 'त्रि' शब्द के रूप तीनों लिंगों में होते हैं।

RBSE Class 9 Sanskrit व्याकरणम् संख्याज्ञानम् 3

4. 'चतुर्' शब्द [चार के अर्थ में] 

नोट - 'चतुर' शब्द के रूप भी तीनों लिंगों में केवल बहुवचन में ही चलते हैं। 

RBSE Class 9 Sanskrit व्याकरणम् संख्याज्ञानम् 4

5. पञ्चन् [पाँच], 6. षष् [छः ], 7. सप्तन् [सात] 

नोट - पाँच से अठारह तक के शब्द-रूप केवल बहुवचन में होते हैं तथा ये तीनों लिंगों में एकसमान चलते हैं। 

RBSE Class 9 Sanskrit व्याकरणम् संख्याज्ञानम् 5

8. अष्टन् [आठ], 9. नवन् [ नौ], 10. दशन् [दस] 

नोट - अष्ट्म से दशम् तक संख्यावाचक शब्दों के रूप केवल बहुवचन में चलते हैं तथा ये सभी तीनों लिंगों में एकसमान चलते हैं। 

RBSE Class 9 Sanskrit व्याकरणम् संख्याज्ञानम् 6

विशेष - दशन् शब्द के रूप के समान ही एकादशन् (ग्यारह), द्वादशन् (बारह), त्रयोदशन् (तेरह), चतुर्दशन् (चौदह), पञ्चदशन् (पन्द्रह), षोडशन् (सोलह), सप्तदशन् (सत्रह) और अष्टादशन् (अठारह) शब्दों के रूप चलते हैं।

RBSE Class 9 Sanskrit व्याकरणम् संख्याज्ञानम्

क्रमवाची शब्द (प्रथम से पञ्चदश तक) 

ये क्रमवाची शब्द तीनों लिंगों में इस प्रकार प्रयुक्त होते हैं - 

RBSE Class 9 Sanskrit व्याकरणम् संख्याज्ञानम् 7

अभ्यासार्थ प्रश्न :

अधोलिखितवाक्यानां रिक्तस्थानपूर्तिः कोष्ठकस्य समुचितविभक्तियुक्त-संख्यापदैः कुरुत -

प्रश्न 1. 
कामः क्रोधस्तथा लोभस्तस्मादेतत् ................ त्यजेत्। (त्रयम्, त्रीणि, तिस्रः) 
उत्तर : 
त्रयम्। 

प्रश्न 2. 
................. वयसि जीवन्नेव मुक्तो भवति। (चतुर्थः, चतुर्थे, चतुर्थेन) 
उत्तर :
चतुर्थे। 

प्रश्न 3. 
'सोमप्रभम्' इति ............. पाठः वर्तते। (तृतीयः, तृतीयं, तिस्रः) 
उत्तर : 
तृतीयः। 

RBSE Class 9 Sanskrit व्याकरणम् संख्याज्ञानम्

प्रश्न 4. 
एकमेव पुरस्कृत्य ...................... जीवन्ति निर्गुणाः। (दश, दशेन, दशस्य) 
उत्तर : 
दश। 

प्रश्न 5. 
वरम् ................. कुलालम्बी यत्र विश्राम्यते कुलम्। (एकेन, एका, एकः) 
उत्तर : 
एकः। 

प्रश्न 6. 
तद् युद्धं ............... वयं पाण्डवा अपि न विजयामहे। (चतुर्थः, चत्वारः, चतस्रः) 
उत्तर : 
चत्वारः। 

प्रश्न 7. 
प्राप्ते च ................. वर्षे समूलं विनश्यति। (एकादशः, एकादशे, एकादशं) 
उत्तर : 
एकादशे। 

प्रश्न 8. 
आदौ नोबेल पुरस्कारः ............... क्षेत्रेषु प्रदीयते स्म। (षट्, षट्सु, षण्णाम्) 
उत्तर : 
षट्सु। 

प्रश्न 9. 
अयं तस्य ............... पुत्रः वर्तते। (तृतीयो, त्रयः, तिस्रः) 
उत्तर : 
तृतीयो। 

प्रश्न 10.
...................... नैव साधनम्। (चतुर्थी, चतुर्थं, चतुर्थेन) 
उत्तर : 
चतुर्थं। 

RBSE Class 9 Sanskrit व्याकरणम् संख्याज्ञानम्

प्रश्न 11. 
मेघदूतस्य ........... भागौ स्तः। (द्वे, द्वौ, द्वयम्) 
उत्तर :
द्वौ।

प्रश्न 12. 
ऋतुसंहारे ............... ऋतूनां मनोहरं वर्णनं वर्तते। (षट्सु, षण्णाम्, षट्) 
उत्तर : 
षण्णाम्। 

प्रश्न 13. 
....... वृद्धव्याघ्रः सरोवरस्य तटम् आगत्य वदति। (एकम्, एकः, एका) 
उत्तर : 
एकः। 

प्रश्न 14. 
रमेशः .................. स्थान प्राप्तवान्। (द्वितीयः, द्वितीयं, द्वितीयेन) 
उत्तर : 
द्वितीयं। 

प्रश्न 15. 
माघेन ........... एव महाकाव्यं लिखितम्। (एकः, एकम्, एकेन) 
उत्तर : 
एकम्। 

प्रश्न 16. 
अस्मिन् महाकाव्ये ......... सर्गाः सन्ति। (विंशतिः, विंशतिम्, विंशत्याः)
उत्तर : 
विंशतिः। 

प्रश्न 17. 
'बृहत्त्रयी' नाम्ना प्रसिद्धानि ...... महाकाव्यानि सन्ति। (त्रयः, त्रयाणां, त्रीणि) 
उत्तर : 
त्रीणि। 

RBSE Class 9 Sanskrit व्याकरणम् संख्याज्ञानम्

प्रश्न 18. 
........ कृष्णसर्पः बालसमीपम् अगच्छति। (एकः, एकस्य, एका) 
उत्तर : 
एकः। 

प्रश्न 19.
प्राप्ते च ............. वर्षे समूलं तद् विनश्यति। (एकादशः, एकादशे) 
उत्तर : 
एकादशे।

प्रश्न 20. 
न च मूर्ख ..............। (शतमपि, शतान्यपि, शताय) 
उत्तर : 
शतान्यपि। 

प्रश्न 21. 
.............. दोषाः पुरुषेणेह हातव्या। (षड्, षण्णाम्, षट्सु) 
उत्तर : 
षड्। 

प्रश्न 22. 
सर्वकारेण ............. स्मारकम् अपि निर्मापितम्। (एकः, एकम्, एकाम्) 
उत्तर : 
एकम्।

प्रश्न 23.
.............. स्त्रियः जलम् आनेतुम् आगताः। (त्रयः, तिस्रः, त्रीणि) 
उत्तर : 
तिस्रः। 

RBSE Class 9 Sanskrit व्याकरणम् संख्याज्ञानम्

प्रश्न 24. 
............... युवकः वदति। (द्वितीयः, द्वितीया, द्वितीयम्) 
उत्तर : 
द्वितीया। 

प्रश्न 25. 
.............. स्त्री तूष्णीम् एव स्थिता। (तृतीयः, तृतीया, तृतीयम्) 
उत्तर : 
तृतीया। 

प्रश्न 26. 
अनिलकोशः रिक्तः वा। (एकः, एका, एकम्) 
उत्तर : 
एकः।

प्रश्न 27. 
अधोलिखिताः संख्याः संस्कृतभाषायां शब्देषु लेखनीयाः - 
16, 25, 29, 33, 38, 41, 44, 46, 50, 52, 55, 59, 60, 66, 69, 70, 72, 73, 95, 100। 
उत्तर :  
अंक संस्कृतभाषायां संख्या
16 - षोडश 
25 - पंचविंशतिः 
29 - एकोनत्रिंशत्/नवविंशतिः 
33 - त्रयस्त्रिंशत् 
38 - अष्टात्रिंशत् 
41 - एकचत्वारिंशत्
44 - चतुश्चत्वारिंशत् 
46 - षट्चत्वारिंशत् 
50 - पञ्चाशत्
52 - द्विपंचाशत्/द्वापंचाशत् 
55 - पञ्चपञ्चाशत् 
59 - नवपञ्चाशत्/एकोनषष्टिः 
60 - षष्टिः 
66 - षट्षष्टिः 
69 - नवषष्टिः/एकोनसप्ततिः
70 - सप्ततिः
72 - द्विसप्ततिः 
73 - त्रिसप्ततिः/त्रयः सप्ततिः 
95 - पञ्चनवति 
100 - शतम् 

RBSE Class 9 Sanskrit व्याकरणम् संख्याज्ञानम्

प्रश्न 28. 
अधोलिखितसंख्यावाचीशब्दानां निर्देशानुसारं रूपं लिखत - 

  1. चतुर् (चतुर्थी विभक्ति, पुल्लिङ्ग) 
  2. त्रि (तृतीया, स्त्रीलिङ्ग) 
  3. द्वि (सप्तमी, नपुंसकलिङ्ग) 
  4. एक (पंचमी, पुल्लिङ्ग) 
  5. चतुर् (षष्ठी, स्त्रीलिङ्ग) 
  6. त्रि (द्वितीया, पुल्लिङ्ग) 

उत्तर : 

  1. चतुर्थ्यः 
  2. तिसृभिः
  3. द्वयोः
  4. एकस्मात्
  5. चतसृणाम्
  6. त्रीन्। 

प्रश्न 29. 
कोष्ठकेषु प्रदत्तशब्देषु समुचितविभक्तियुक्तपद निर्माय रिक्तस्थानपूर्तिः कार्या

  1. तस्याश्च ........ दुहिता विनम्रा आसीत्। (एक) 
  2. काकः ............ मञ्जूषाः तत्पुरः समुत्क्षिप्ताः। (त्रि) 
  3. .............. परोपकार एवास्मिन् संसारेऽनश्वरः वर्तते। (एक) 
  4. वृक्षे .......... कपोताः तिष्ठन्ति। (चतुर्)
  5. मम समीपे .......... पुस्तकानि सन्ति। (त्रि) 
  6. इदं फलं .......... 'बालकयोः वर्तते। (द्वि)
  7. इदं धनं ........... विप्रेभ्यः यच्छतु। (चतुर्) 

उत्तरम् :

  1. एका 
  2. तिस्रः
  3. एकः
  4. चत्वारः 
  5. त्रीणि 
  6. द्वयोः
  7. चतुर्थ्यः। 

RBSE Class 9 Sanskrit व्याकरणम् संख्याज्ञानम्

प्रश्न 30. 
उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्

  1. अहम् .......... (2) नेत्राभ्याम् पश्यामि। 
  2. ................ (1) पात्रे ....... (9) फलानां रसं वर्तते? 
  3. ..................... (10) आननानि यस्य, सः दशाननः कथ्यते। 
  4. मईमासे .................. (31) दिवसाः भवन्ति। 
  5. विद्यालयस्य वार्षिकोत्सवः .............. (24) तारिकायां भविष्यति। 
  6. ............... (50) अर्धशतकमपि कथ्यते।। 
  7. वेधशालायाः निर्माणम् ................. (18) शताब्द्याम् अभवत्। 
  8. ............. (4) वृक्षेभ्यः ............... (47) पत्राणि अपतन्। 
  9. चर्चायाम् .................(33) विद्वांसः भागं गृहीतवन्तः। 

उत्तरम् : 

  1. द्वाभ्यां 
  2. एकस्मिन्, नव 
  3. दश 
  4. एकत्रिंशत्
  5. चतुर्विंशतिः
  6. पञ्चाशत् 
  7. अष्टादश 
  8. चतुर्थ्यः, सप्तचत्वारिंशत् 
  9. त्रयस्त्रिंशत्।

प्रश्न 31. 
शुद्धं विकल्पं गोलाकारं कुरुत - 
यथा-विशन्तिः (विंशतिः) विशतिः 
उत्तरम् : 
RBSE Class 9 Sanskrit व्याकरणम् संख्याज्ञानम् 8

प्रश्न 32. 
उचितेन विकल्पेन रिक्तस्थानानि पूरयत -

  1. वृक्षे ...........(2) काको स्तः। (द्विद्वौद्ध) 
  2. उद्याने ....... (4) महिलाः भ्रमन्ति। (चत्वारः/चतुरैः/चतस्रः) 
  3. गजः ....... (4) पादैः चलति। (चतुर्भि:/चतुरै:/चतुर्थ्यः) 
  4. .......... (1) शाखायां खगाः कूजन्ति। (एकस्मिन्/एके/एकस्याम्) 
  5. बालकाः ............ (3) फलानि खादन्ति। (त्रीणि/त्रयः/तिस्रः) 
  6. एतेषां .............. (6) वृक्षाणां नामानि वदत। (षट्/षण्णाम्/षट्नाम) 
  7. पाण्डवाः . आसन्। (पञ्चः, पञ्चाः, पञ्च) 

उत्तरम् : 

  1. द्वौ
  2. चतस्रः 
  3. चतुर्भिः 
  4. एकस्याम् 
  5. त्रीणि 
  6. षण्णाम् 
  7. पञ्च। 

RBSE Class 9 Sanskrit व्याकरणम् संख्याज्ञानम्

प्रश्न 33. 
(अ) प्रदत्तसंख्यापदानि आरोहकमेण लिखत -
एकविंशतिः, दश, सप्तत्रिंशत्, एकादश, नवचत्वारिंशत्, पञ्चविंशतिः, 
षटचत्वारिंशत्, सप्तदश, षट्, द्वात्रिंशत्। 
उत्तरम् :
षट, दश, एकादश, सप्तदश, एकविंशतिः, पञ्चविंशतिः, द्वात्रिंशत्, सप्तत्रिंशत्, 
षट्चत्वारिंशत्, नवचत्वारिंशत्। 

(आ) प्रदत्तसंख्यापदानि अवरोहक्रमेण लिखत - 
नवदश, षट्त्रिंशत्, सप्त, चतुर्विंशतिः, पञ्चाशत्, चत्वारः, द्विचत्वारिंशत्, 
अष्टाविंशतिः, पञ्चचत्वारिंशत्, त्रयोदश। 
उत्तरम् :
पञ्चाशत्, पञ्चचत्वारिंशत्, द्विचत्वारिंशत्, षट्त्रिंशत्, अष्टाविंशतिः, चतुर्विंशतिः, 
नवदश, त्रयोदश, सप्त, चत्वारः।

Prasanna
Last Updated on May 31, 2022, 12:55 p.m.
Published May 31, 2022