RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः लघुकथा

Rajasthan Board RBSE Solutions for Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः लघुकथा Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 9 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 9 all subjects will help students to have a deeper understanding of the concepts. Read class 9 sanskrit chapter 2 question answer written in simple language, covering all the points of the chapter.

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः लघुकथा

[ध्यातव्य-मञ्जूषा में दिये गये शब्दों में से उचित शब्दों द्वारा रिक्त-स्थानों में भरकर लघुकथा को पूर्ण करना चाहिए। यहाँ अभ्यासार्थ कुछ महत्त्वपूर्ण लघुकथाएँ दी गई हैं। इन्हें दिये गये उत्तरों के शब्दों से क्रमानुसार रिक्त स्थानों में भरकर पूर्ण लघुकथा ही अपनी उत्तर-पुस्तिका में लिख कर अभ्यास करना चाहिए।] 

अधोलिखितां लघुकथां मञ्जूषायां प्रदत्तपदसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत - 

प्रश्न 1.
मञ्जूषा : निक्षेपभूतां, अभ्यागतेन, राजकुलं, श्येनः, जीर्णधनो, संसारः, तुला, सन्तोषितौ, देशान्तरं, अपहृतः, दीयतां, यदि, नद्यां, शिशुं, वृत्तान्तं 
लघुकथा - 
आसीत् कस्मिंश्चिद् अधिष्ठाने (i) ........ नाम वणिक्पुत्रः। स च विभवक्षयाद्देशान्तरं गन्तुमिच्छन् स्वस्य लौहघटितां पूर्वपुरुषोपार्जितां तुलां कस्यचित् श्रेष्ठिनो गृहे (ii) ....... कृत्वा (iii) ............ प्रस्थितः। ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्वपुरमागत्य तं श्रेष्ठिनमुवाच-"भोः श्रेष्ठिन् ! (iv) .......... मे सा निक्षेपतुला।" स आह-"भोः! नास्ति सा, त्वदीया तुला मूषकैक्षिता।" इति। जीर्णधन आह - "भोः श्रेष्ठिन्! नास्ति दोषस्ते, (v) ........ मूषकैर्भक्षितेति। ईदृगेवायं (vi) ......... न किञ्चिदत्र शाश्वतमस्ति। परमहं (vii) ....... स्नानार्थं गमिष्यामि। तत् त्वमात्मीयं शिशुमेनं धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय" इति। अथासौ वाणिक्शिशः स्नानोपकरणमादाय प्रहामनाः तेन (viii) ............ सह प्रस्थितः।

तथानष्ठिते स वणिक् स्नात्वा तं (ix) ......... गिरिगुहायां प्रक्षिप्य, तदद्वारं बृहच्छिलयाच्छाद्य सत्त्वरं गृहमागतः।  विवदमानौ तौ द्वावपि (x) ......... गतौ। तत्र श्रेष्ठी तारस्वरेण प्रोवाच "भोः! अब्रह्मण्यम्! अब्रह्मण्यम्! मम शिशुरनेन चौरेणापहृतः" इति। अथ धर्माधिकारिणस्तमूचुः - “भोः ! समर्म्यतां श्रेष्ठिसुतः"। स आह "किं करोमि? पश्यतो मे तदीतटाच्छ्येनेन (xi) .......... शिशुः"। इति। तच्छ्रुत्वा ते प्रोचुः भोः। न सत्यमभिहितं भवता-किं (xii) .......... शिशुं हर्तुं समर्थो भवति? स आह-भोः भोः! श्रूयतां मद्वचः। 
(xiii) ........... लौहसहस्रस्य यत्र खादन्ति मूषकाः। 
राजन्तत्र हरेच्छ्येनो बालकं, नात्र संशयः॥
ततः स श्रेष्ठी सम्भानामग्रे आदितः सर्व (xiv) ........... निवेदयामास। ततस्तैर्विहस्य द्वावपि तौ परस्परं संबोध्य तुला-शिशु-प्रदानेन (xv) ........... । 
उत्तराणि : 
(i) जीर्णधनो
(ii) निक्षेपभूतां 
(iii) देशान्तरं 
(iv) दीयतां 
(v) यदि
(vi) संसार 
(vii) नद्यां
(viii) अभ्यागतेन 
(ix) शिशु
(x) राजकु लं 
(xi) अपहृतः
(xii) श्येनः
(xiii) तुलां
(xiv) वृत्तान्तं
(xv) सन्तोषितौ
[नोट - उपर्युक्त उत्तरों को यथाक्रम रिक्त स्थानों में भरकर सम्पूर्ण लघुकथा को ही अपनी उत्तर-पुस्तिका में लिखिए। इसी प्रकार अन्य लघुकथाओं को भी पूर्णतया ही लिखें।] 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः लघुकथा

प्रश्न 2. 
मञ्जूषा राजसभाम्, बाणम्, अशृणोत्, उद्यानम्, भक्षकात्, मह्यम्, गमिष्यति, रक्षकः, करुणापूर्णः, हंसः। 
लघुकथा - 
एकदा राजकुमारः सिद्धार्थः विहाराय (i) .............. गतवान्। सहसा सः क्रन्दनध्वनिम् (ii) ...........। तदैव च एकः (iii) ............ तस्य सम्मुखे भूमौ अपतत्। तं दृष्ट्वा सिद्धार्थः (iv) ............ सञ्जातः।। पुनश्च स हंसस्य शरीराद् (v) ............ निष्कास्य यावत्पश्यति तावद् देवदत्तः तत्र समागतः। स सिद्धार्थम् उक्तवान्-'भो सिद्धार्थ ! एषः हंसः मया हतः इमं हंसं (vi) ............... देहि।" सिद्धार्थः उच्चैः अवदत्-"न दास्यामि इमम् हंसम्, यतः अहम् अस्य (vii) ................।" तौ परस्परम् विवदमानौ (viii) ............ गतवन्तौ। राजा सर्वम् उदन्तं श्रुत्वा आदिष्टवान्-'यस्य समीपे (ix) ......... स तस्यैव भविष्यति। हंसः तु सानन्दम् सिद्धार्थमेव उपगतः।" उक्तम् हि-रक्षकः (x) .........श्रेयान्। 
उत्तराणि :
(i) उद्यानम्
(ii) अशृणोत्
(iii) हंसः
(iv) करुणापूर्णः
(v) बाणम्
(vi) मह्यम्
(vii) रक्षकः
(viii) राजसभाम्
(ix) गमिष्यति
(x) भक्षकात्। 

प्रश्न 3.
मञ्जूषा : विश्वासः, जनम्, वृक्षम्, ऋच्छः, गृहात्, वनम्, वृक्षात्, मृतम्, सावधानतया, वृक्षारोहणम् 
लघुकथा - 
एकदा द्वे मित्रे व्यापारं कर्तुं (i) ................ निर्गतौ। मार्गे एक गहनं (ii) ......... आसीत्। तौ (ii) .......... वनं पारयतः स्म। सहसा एकः (iv) .......... आगतः। ऋच्छम् आगच्छन्तं दृष्ट्वा एक मित्रं एकं (v) ........... आरोहत्। द्वितीयः (vi) ........... न जानाति स्म। परन्तु सः स्वमातुः अशृणोत् यत् ऋच्छः मृतं (vii) ........... न खादति। अतः सः मृतवत् भूमौ अपतत्। ऋच्छः तस्य समीपम् आगत्य तम् अघ्राणत्। तं (viii) ............ मत्वा च अगच्छत्। तदनन्तरं प्रथमं मित्रं (ix) ........... अवातरत् द्वितीयं च उत्थाप्य, अपृच्छत्-ऋच्छः तव कर्णे किम् अकथयत्। सः अवदत्-ऋच्छः मम कर्णे अकथयत् यत् स्वार्थि मित्रेषु कदापि (x) ........ न करणीयः। 
उत्तराणि : 
(i) गृहात्
(ii) वनम्
(iii) सावधानतया
(iv) ऋच्छः
(v) वृक्षम्
(vi) वृक्षारोहणम्
(vii) जनम्
(viii) मृतम्
(ix) वृक्षात्
(x) विश्वासः। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः लघुकथा

प्रश्न 4.
मञ्जूषा : सिंहस्य, वनम्, कृतज्ञः, अतिनिर्दयी, अत्यल्पम्, समीपम्, सम्मुखे, हतवान्, कण्टकम्, दासः। 
लघुकथा - 
रोमदेशे एकः निर्धनः (i) ......... आसीत्। तस्य स्वामी (ii) ........... आसीत्। सः तस्मै (ii) ........... भोजनं ददाति स्म। एकदा सः गृहात् निर्गत्य निर्जनम् (iv) .......... अगच्छत्। तत्र सः एकस्य (v) .......... ध्वनिम् अशृणोत्। सः भीतः अभवत्। सिंहः कष्टेन तस्य (vi) ........ आगतवान्। सः निजं पाद पञ्चांगुलं-दासस्य (vii) ............. कृतवान्। दासः तस्य पादात् (viii) . बहिः अकरोत्। अधुना सिंहः प्रसन्नः (ix) ....... च भूत्वा गतवान्। केषुचित् दिनेषु वने एव सः दासः स्वामिना पुनः बद्धः। सिंहः तादृशम् उपकारिणं दासं दृष्ट्वा तस्य स्वामिनं (x) ......... दासं च विमोचितवान्। पशवः अपि कृतज्ञतां जानन्ति। 
उत्तराणि :
(i) दासः
(ii) अतिनिर्दयी
(iii) अत्यल्पम्
(iv) वनम्
(v) सिंहस्य
(vi) समीपम्
(vii) सम्मुखे
(viii) कण्टकम्
(ix) कृतज्ञः
(x) हतवान्। 

प्रश्न 5.
मञ्जूषा : भीष्मः, सत्यवत्याः, ब्रह्मचर्येण, नृपतिः, देवव्रतः, शान्तनु, धीवरः, राज्यं, कन्यां, भीषणप्रतिज्ञां। 
लघुकथा - 
पुरा हस्तिनापुरे शान्तनुः नाम (i) ........... आसीत्। तस्य पुत्रस्य नाम (ii) ....... आसीत्। एकदा शान्तनुः यमुनायाः तीरम् अगच्छत्। तत्र सः कस्यचित् धीवरस्य रूपवती (iii) ............ सत्यवतीं दृष्ट्वा मोहितोऽभवत्। सः धीवरस्य गृहं गत्वा तस्य कन्यां विवाहरूपे अयाचत्। (iv) .......... कथयति यत् “अहं सत्यवतीं तुभ्यं विवाहे दास्यामि, यदि त्वं (v) ............ सत्यवत्याः सन्ततये दास्यसि।" (vi) ........... अकथयत्-अहं तथा न वदिष्यामि। नृपतिः नैराश्येन गृहम् अगच्छत्। ततः देवव्रतः सर्वं वृत्तान्तं ज्ञात्वा धीवरस्य इच्छापूरणार्थं (vii) .............. करोति यत् अहं कदापि राज्यं नाधिकरिष्यामि तथा च सदा (viii) ................ स्थास्यामि। तदा धीवरः (ix) .............. नृपतिना सह विवाहमकरोत्। 
ततः प्रभृति देवव्रतस्य अभिधानम् (x) इति अभवत्। 
उत्तराणि :
(i) नृपतिः 
(ii) देवव्रतः
(iii) कन्यां
(iv) धीवरः
(v) राज्यं
(vi) शान्तनु
(vii) भीषणप्रतिज्ञां
(viii) बह्मचर्येण
(ix) सत्यवत्याः 
(x) भीष्मः। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः लघुकथा

प्रश्न 6.
मञ्जूषा भारविः, चरणयोः, प्रशंसां, मातुः, रथम्, कविः, गत्वा, यशः, पुत्रस्य, करिष्यति।
लघुकथा - 
कश्चन (i) ........... आसीत्। बाल्यकालात् एव सः महामेधावी, काव्यनिर्माणकुशलः च आसीत्। तस्य (ii) ........ सर्वत्र व्याप्तम्। सर्वे जनाः तस्य (iii) ............... कुर्वन्ति स्म, किन्तु तस्य पिता तु कदापि तं न प्रशंसति स्म। एकदा कविः राजसभां (iv) ....... स्वकाव्यनैपुण्येन सर्वान् जनान् अन्यम् एव लोकं नीतवान्। राजा अपि काव्यरसपाने निमग्नोऽभवत्। सः कवेः प्रशंसां कृत्वा तस्मै एकं रथं उपायनरूपेण दत्तवान्। कविः प्रहृष्टमनाः (v) ............. उपविश्य स्वगृहं प्रति गतवान्।

तस्य पूर्णविश्वासः आसीत् यत् अद्य पिता निश्चयेन तस्य प्रशंसां (vi) .......। किन्तु गृहे यदा कविः स्ववार्ता कथयति तदा पिता तस्य प्रशंसां न करोति, तेन दुःखी भूत्वा कविः गृहात् निर्गतवान्। रात्रौ विलम्बेन प्रत्यागतेन कविना बहिः एव स्थित्वा (vii) ............ पितुश्च वार्तालापं श्रुतम्। तस्य पिता कथयति यत् नाहं (viii) .............. शत्रुः। पुत्रस्य यशः पितुः यश एव भवति। अहं विभेमि यत् मत्पुत्रः आत्मश्लाघारूपं पापं न कुर्यात्। जनानां प्रशंसाधिक्यं भवत्याः वात्सल्याधिक्यं च अनुशासनेन मर्यादितं कर्तुम् इष्टवान्। अस्मादेवाहं मौनी अतिष्ठत्। एतत्सर्वं श्रुत्वा कविः अन्तः प्रविश्य पितुः (ix) ............ अपतत्। पिता प्रीत्या तम् उत्थाय हृदयेन आलिंगत्। तस्य कवेः नाम (x) ........... आसीत्। 
उत्तराणि : 
(i) कविः 
(ii) यशः
(iii) प्रशंसां
(iv) गत्वा
(v) रथम्
(vi) करिष्यति
(vii) मातुः
(viii) पुत्रस्य
(ix) चरणयोः
(x) भारविः। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः लघुकथा

प्रश्न 7.
मञ्जूषा : पञ्चत्वं, स्वर्णमुद्रां, कृषिकर्म, क्षेत्रपालं, प्रतिदिनं, वल्मीकसमीपं, क्षीरपात्रं, सर्पस्य, लोभाविष्टः, नष्टः। 
लघुकथा - 
एकस्मिन् ग्रामे विष्णुदत्तः (i) ........... करोति स्म। कदाचित् तेन क्षेत्रे वल्मीकस्योपरि स्थितः एकः सर्पः दृष्टः। तं सर्प (ii) ........... मत्वा विष्णुदत्तः (iii) ............. पूजां करोति। सः क्षीरपात्रं वल्मीकस्य समीपं स्थापयित्वा गतवान्। अपरे दिने तत्र गत्वा सः पश्यति यत् पात्रे एका स्वर्णमुद्रा आसीत्। सः तां (iv) ............. प्राप्य प्रसन्नः अभवत्। तद्दिनात् आरभ्य सः एवमेव प्रतिदिनं (v) ............ समर्पितवान् एकां स्वर्णमुद्रां च (vi) .......... प्राप्तवान्। कदाचित् विष्णुशर्मा कस्यचित् कार्येण क्षेत्रपालस्य (सर्पस्य) पूजाकार्यं कर्तुं स्वपुत्रं सूचयित्वा ग्रामान्तरं गतवान्। तस्य पुत्रः (vii) ............ गत्वा क्षीरपात्रं स्थापयित्वा आगतवान्। अपरे दिने यदा सः पात्रे स्वर्णमुद्रां प्राप्नोति तदा चिन्तयति यत् 'निश्चयेन अस्मिन् वल्मीके प्रभूतं स्वर्णमुद्राः सन्ति। एतं सर्प मारयित्वा सर्वाः मुद्राः प्राप्नोमि।' ततः (viii- सः दण्डेन सर्प ताडितवान्। सर्पः अपि रोषेण तं दृष्टवान्। अनेन सः पुत्रः (ix) .... गतः। इत्थं सः लोभाविष्टपुत्रः स्वयमेव (x) .............। 
उत्तराणि : 
(i) कृषिकर्म
(ii) क्षेत्रपालं
(iii) सर्पस्य
(iv) स्वर्णमुद्रां
(v) क्षीरपात्रं
(vi) प्रतिदिनं
(vii) वल्मीकसमीपं
(viii) लोभाविष्टः
(ix) पञ्चत्वं
(x) नष्टः। 

प्रश्न 8.
मञ्जूषा : वाल्मीकिः, अपृच्छत्, सप्तऋषयः, रत्नाकरः, पापफलं, मन्त्रध्वनिः, वल्मीकात्, आदिकविः, मन्त्रं, भीषणतरं।
लघुकथा - 
एकदा गहनवने (i) ............ गच्छन्ति स्म। मार्गे तेषां कर्णेषु एकं घोरतमं रवम् अपतत्-"तिष्ठन्तु। स्ववल्कलवस्त्रादिसर्वान् मह्यं यच्छन्तु।" भो! कस्त्वम् इति सप्तऋषयः अपृच्छन्। तेन कथितं यत् अहं (ii) ............... नाम दस्युः अस्मि। सप्तऋषयः अवदन् - "वत्स! केषां कृते त्वम् इदं दस्युकर्म करोषि? येषां कृते त्वम् इदं (iii) ............... कर्म करोषि तान् पृष्ट्वा आगच्छ यत् किं तेऽपि अस्य कर्मणः (iv) ........... ग्रहीष्यन्ति?" गच्छ वत्स। वयं अत्रैव त्वां प्रतीक्षामहे। रत्नाकरः गृहं गत्वा सर्वान् (v) ............ । सर्वेषां उत्तरं आसीत्-"यः घोरतमं पापं करिष्यति स एव निकृष्टतमं फलं प्राप्यति।" रत्नाकरः स्तब्धोऽभवत्। कम्पितपादाभ्यां प्रचलन् सः सप्तर्षीणां चरणेषु अपतत्। ते तस्मै 'राम' (vi) ................. दत्तवन्तः। त्रयोदशवर्षानन्तरं ते ऋषयः पुनः तत्र आगताः। तस्मिन् वने सर्वत्र 'राम' नाम गुंजायमानम् आसीत्। सा (vii) ......... (viii) ............... आगच्छति स्म। ऋषयः रत्नाकरं वल्मीकात् समुद्धृत्य अवदन्-"वत्स! त्वं धन्योऽसि। त्वं वाल्मीकिरिति नाम्ना विश्वस्मिन् विख्यातो भविष्यसि।"  कालान्तरेण अयमेव रत्नाकरः (ix) ............ वाल्मीकिः नाम्ना ख्यातोऽभवत्। आदिकाव्यस्य रामायणस्य रचनाकारः अयमेव (x) ........... आसीत्। 
उत्तराणि :
(i) सप्तऋषयः
(ii) रत्नाकरः
(iii) भीषणतरं
(iv) पापफलं
(v) अपृच्छत्
(vi) मन्त्रं
(vii) मन्त्रध्वनिः
(viii) वल्मीकात्
(ix) आदिकविः
(x) वाल्मीकिः।

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः लघुकथा

प्रश्न 9.
मञ्जूषा : इन्द्राग्नी, कपोतः, शिविः, प्रसिद्धिं, धर्मतत्त्वज्ञः, स्वगात्रात्, भक्ष्यः, अगच्छत्, विज्ञाय, परां। 
लघुकथा - 
लोके धर्मपरायणः (i) ........... नृपः प्रसिद्धः आसीत्। सः अनेकान् यज्ञान् कृत्वा परां प्रतिष्ठां गतः। तस्य कीर्तिं श्रुत्वा इन्द्रः (ii) ............... ग्लानिमवाप्तवान्। सः तस्य धर्मं परीक्षितुं अग्निना सह (ii) ........... ।इन्द्रः श्येनः तथा अग्निः (iv) ............... भूत्वा भक्ष्यभक्षकरूपौ तौ शिविराजम् अगच्छताम्। तत्र कपोतः नृपं प्रति अकथयत् यत्-नाथ! श्येनः खादितुमिच्छति, (v) ............... त्वं मां शरणागतं रक्ष।श्येनः अवदत् "नृपश्रेष्ठ! अयं कपोतः मे (vi) ............. यदि अहं न खादेयम्, तर्हि अवश्यमेव मरिष्यामि।" एवं संशयमापन्नः धर्मज्ञः नृपतिः शिविः (vii) .......... मांसमुत्कृत्य दातुं समुद्यतः। तुलायां धृतं मांसं कपोतात् न्यूनं दृष्ट्वा शिविः स्वं सर्वम् एव अर्पयत्। इत्थं नृपतिं धर्मप्राणं धृतव्रतं (viii) ......... (ix) ............. प्रीतिमापन्नौ स्वर्गलोकं गतौ। ततः प्रभृति अस्मिन् लोके दानवीरः, दयावीरः, धर्मवीरश्च नृपः शिविः परां (x) .......... प्राप्तवान्। 
उत्तराणि : 
(i) शिविः
(ii) परां
(iii) अगच्छत्
(iv) कपोतः
(v) धर्मतत्त्वज्ञः
(vi) भक्ष्यः
(vii) स्वगात्रात्
(viii) विज्ञाय
(ix) इन्द्राग्नी
(x) प्रसिद्धिं। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः लघुकथा

प्रश्न 10.
मञ्जूषा : दुष्फलम्, औषधं, पशवः, सिंहः, शृगालः, उष्ट्रः, प्रसन्नः, मारयित्वा, क्रोधितेन, चिकित्सकात्।
लघुकथा -
कस्मिंश्चित् अरण्ये अनेके (i) ....... वसन्ति स्म। एकदा पशूनां राजा (ii) ......... रोगपीडितः अभवत्। एकं शृगालं विहाय सर्वे पशवः रोगपीडितं नृपं द्रष्टुमागताः। एकः (iii) ........ नृपाय एतत् न्यवेदयत् यत् अहकारिणं शृगालं विहाय सर्वे भवन्तं द्रष्टुमागताः। एतच्छ्रुत्वा सिंहः क्रोधितोऽभवत्। स्वमित्रैः एतत्ज्ञात्वा शृगालः शीघ्रमेव सिंहस्य समीपे प्राप्तः। (iv) ......... सिंहेन विलम्बेन आगमनकरणं पृष्टः शृगालोऽवदत् यदहं तु सर्वप्रथममागन्तुम् ऐच्छम् परं (v) ........ औषधमपि आनेयमिति विचिन्त्य तत्रागच्छम्। तच्छ्रुत्वा (vi) ........... सिंहः औषधिविषये पृष्टवान्। (vii) ........... अवदत् यत्तेन (viii) ................... तु न दत्तं परं कृपापरो भूत्वा सः चिकित्साक्रमम् उक्तवान् यत् उष्ट्रस्य रक्तपानेनैव रोगस्य शान्तिः भविष्यति। तदा सिंहः उष्ट्रमाहूतवान् भक्त्या आगतं च तं (ix) .............. तस्य रक्तं पीतवान्। एवं स्वपिशुनतायाः (x) ......... उष्ट्रेण स्वयमेव प्राप्तम्। 
उत्तराणि : 
(i) पशवः
(ii) सिंहः
(iii) उष्ट्रः
(iv) क्रोधितेन
(v) चिकित्सकात्
(vi) प्रसन्नः
(vii) शृगालः
(viii) औषधं
(ix) मारयित्वा
(x) दुष्फलम्।

प्रश्न 11. 
मञ्जूषा : विक्रेता, निश्शुल्कं, भूलोकम्, शोचनीया, देवानां, विग्रहाः, देवेन्द्रः, गच्छन्, क्रीणाति, मूल्यं।
लघुकथा - 
कदाचित् देवराजः इन्द्रः (i) .......... आगतवान्। भूलोके किमपि नगरं प्रविष्टः सः मार्गे (ii) ............. आसीत्। तत्र कश्चन विक्रेता बहूनां (iii) ............ विग्रहान् संस्थाप्य विक्रयणं करोति स्म। देवेन्द्रः कुतूहलेन समीपं गत्वा दृष्टवान्। तत्र विष्णुः, शिवः, लक्ष्मीः, सरस्वती, गणेशः इत्यादीनां देवानां (iv) .......... आसन्। देवेन्द्रस्य विग्रहः अपि तत्र आसीत्। (v) ............. एकैकस्यापि विग्रहस्य मूल्यं पृष्ट्वा - पृष्ट्वा ज्ञातवान्। अन्ते च कुतूहलेन तत्र स्थितस्य देवेन्द्रविग्रहस्य (vi) ...... पृष्टवान्। सः (vii) ........... उक्तवान्-यः कोऽपि कमपि विग्रहं (viii) ........ चेत् तस्मै एषः देवेन्द्र-विग्रहः (ix) .......... दीयते इति। तदा तु देवेन्द्रस्य स्थितिः (x) .............. एव आसीत्। 
उत्तराणि : 
(i) भूलोकम्
(ii) गच्छन्
(iii) देवानां
(iv) विग्रहाः
(v) देवेन्द्रः
(vi) मूल्यं
(vii) विक्रेता
(viii) क्रीणाति
(ix) निश्शुल्कं
(x) शोचनीया। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः लघुकथा

प्रश्न 12.
मञ्जूषा : चित्रग्रीवः, निभृतः, अकृन्तत्, महिलारोप्य, हिरण्यकः, कपोताः, तण्डुलान्, व्याधः, सपरिवारः, आकाशे।
लघुकथा - 
दाक्षिणात्ये जनपदे (i) ........... नाम नगरम् आसीत्। तस्य समीपे एकः वट-वृक्षः आसीत् तत्र एकः (ii) ............. आगच्छत्। सः वट-वृक्षस्य अधः जालम् प्रासारयत्। जालस्य उपरि तण्डुलान् अक्षिपत्। स पार्वे एव (iii) ............ अतिष्ठत्। अथ चित्रग्रीवः नाम कपोतराजः (iv) ........... उदपतत्। तस्य परिवारे शतम् कपोताः आसन्। (v) ते .............. भक्षयितुम् नीचैः आगच्छन् ते सर्वे जालेन बद्धाः। (vi) ...... व्याधम् दृष्ट्वा कपोतान् अवदत्-यूयम् पाशम् नीत्वा शीघ्रम् उत्पतत। सकलाः (vii) ........... जालेन सहिताः उदपतन्। व्याधः कपोतानाम् कृते जालम् अपि व्यनाशयत्। वनस्य एकस्मिन भागे एकः मषकः अवसत। सः चित्रग्रीवस्य मित्रम आसीत। तस्य नाम (vii) ............. आसीत्। (ix) ........... चित्रग्रीवः तत्र अवातरत्। हिरण्यकः तेषाम् जालम् (x) ..............। एवम् ते कपोताः पुनः जीवनम् अविन्दन्। 
उत्तराणि : 
(i) महिलारोप्य
(ii) व्याधः
(iii) निभृतः
(iv) आकाशे
(v) तण्डुलान्
(vi) चित्रग्रीवः
(vii) कपोताः 
(viii) हिरण्यकः
(ix) सपरिवारः
(x) अकृन्तत्।

प्रश्न 13.
मञ्जूषा : अलसा, बीजानि, रुचिः, कृषकः, क्षेत्रान्, रहस्यम्, पुत्राः, सुगुप्तं, मरणानन्तरं, निराशाः।। 
लघुकथा - 
कस्मिंश्चिद् ग्रामे एकः वृद्धः (i) ........... अवसत्। सः परिश्रमी, दूरदर्शी तथा सरल स्वभावः आसीत्। तस्य चत्वारः (ii) ............ आसन्, परं ते (iii) ............. अभवन्। ते कृषिकार्ये पितुः सहयोगं न अकुर्वन्, न च तेषां कृषिकार्ये (iv) .............. आसीत्। अस्मात् कारणात् वृद्धकृषकः चिन्तितवान्। मरणासन्नावसरे वृद्धः कृषकः स्वपुत्रान् अकथयत् यत्-मम क्षेत्रेषु गुप्तं धनं वर्तते, मम (v) ............... (vi) ............. खनित्वा सुगुप्तं धनं प्राप्नुयात। पुत्राः एतत् श्रुत्वा प्रासीदन्। निजपितुः मृत्योः पश्चात् निजक्षेत्रान् अकर्षन्। परं (vii) .............. धनं न लब्धम्। ते (viii) ............ संजाताः। अन्ते निजमातुः प्रेरणया, ते निजक्षेत्रेषु (ix) ........... अवपन्। परिणामस्वरूपम् प्रभूतं धान्यम् अभवत्। तस्य विक्रयैः ते समृद्धाः, धनिनः च संजाताः। अन्ते च ते स्वपितुः सुगुप्तधनस्य (x) ........... अबोधन्।
उत्तराणि :
(i) कृषकः
(ii) पुत्राः
(iii) अलसा
(iv) रुचिः 
(v) मरणानन्तरं
(vi) क्षेत्रान्
(vii) सुगुप्तं
(viii) निराशाः
(ix) बीजानि
(x) रहस्यम्। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः लघुकथा

प्रश्न 14. 
मञ्जूषा गीतायाः, युवकः, सम्भाषणं, श्लोकान्, एकः, संस्कृतपरिवारः, महती, प्राध्यापकः, पशवोऽपि, प्रतिभा।
लघुकथा - 
हरियाणाराज्ये यमुनानगरमण्डले एकः (i) ................ अस्ति। तस्मिन् गृहे सर्वे संस्कृतेन (ii) ............... कुर्वन्ति। तत्र (iii) ............... संस्कृतम् अवबोद्धं समर्थाः सन्ति। तस्मिन् गृहे अभिमन्युः नाम एकः (iv) ............. अस्ति। सोऽपि संस्कृतं वदति। एकदा तत्र (v) .......... संस्कृतप्राध्यापकः आगतवान्। तेन सह अभिमन्युः ' संस्कृतेन सम्भाषणं कृतवान्। तस्य युवकस्य (vi) .............. दृष्ट्वा (vii) ............... तस्मै शतं रुप्यकाणि दत्तवान्। तस्मात् दिनात् तस्य मनसि संस्कृतं प्रति (viii) .............. अभिरुचिः समुत्पन्ना। सः प्रतिदिनं (ix) ............ श्लोकान् पठित्वा-पठित्वा सर्वान् (x) ............ अस्मरत्। 
उत्तराणि :
(i) संस्कृतपरिवारः
(ii) सम्भाषणं
(iii) पश्वोऽपि
(iv) युवकः
(v) एकः
(vi) प्रतिभां
(vii) प्राध्यापकः
(viii) महती
(ix) गीतायाः
(x) श्लोकान्। 

प्रश्न 15.
मञ्जूषा : नेत्राभ्याम्, सरसि तटे, नलः, हंसं, धृतवान्, अभयम्, करुणं, सञ्ज्ञाम्, दयाहृदयः, उपवने। 
लघुकथ 
निषधदेशे अतीव सुन्दरः सर्वगुणसम्पन्नः राजा (i) .............. आसीत्। एकदा राजा नलः स्वस्य (ii) ............. एकं विशालं सर: अपश्यत्। तत्र (iii) ...........हिरण्यमयं विचित्रं (iv) ..............दृष्ट्वा राजा कुतूहलेन तं स्वपाणिना (v) ...............। करपञ्जरस्थितः हंसः स्वस्य दयनीयां दशां वर्णयन् (vi) ........ विलापं कतवान। राजा हंसस्य विलापं श्रत्वा (vii) ............. अभवत। तस्य (viii) ............ अश्रूणि अवहन्। अश्रुसेकं प्राप्य करमध्ये स्थितः सुवर्णहंसः (ix) ............ अलभत। ततः राजा अवदत्-तव ईदृशम् अपूर्वं रूपं द्रष्टुम् एव अहं त्वां धृतवान्। अधुना तुभ्यम् (x) ......... ददामि। यथेच्छं गच्छ।' इत्युक्त्वा राजा नलः तं विलपन्तं हंसम् अमुञ्चत्।। 
उत्तराणि :
(i) नलः
(ii) उपवने
(iii) सरसि तटे
(iv) हंसं
(v) धृतवान्
(vi) करुणं
(vii) दयाहृदयः
(viii) नेत्राभ्याम्
(ix) साम्
(x) अभयम्।

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः लघुकथा

प्रश्न 16.
मञ्जूषा : धनुर्धरः, उत्तरं, शिष्यान्, द्रोणाचार्यस्य, अकुर्वन्, अवदत्, नेत्रे, खगं, आज्ञां, दर्शयित्वा, एकाग्रतां, पश्यथ, अर्जुनम्। 
लघुकथा - 
एकदा गुरुः द्रोणाचार्यः स्वस्य सर्वान् (i) ........ धनुर्विद्याम् अशिक्षयत्। सः वृक्षे स्थितं कश्चित् खगं (ii) .............. शिष्यान् अवदत्- अस्य (iii) ............... लक्ष्यं साधयत। गुरोः (iv) ............. प्राप्य सर्वे शिष्याः लक्ष्यं साधयि तुं प्रयत्नम् (v) ............ । तदानीं द्रोणाचार्यः तान् अपृच्छत्- यूयं किं (vi) ..... ? शिष्याः उत्तरं दत्तवन्तः - गुरुदेव! वयं (vii) पश्यामः। इति (viii)" श्रुत्वा गुरोः सन्तोषः न अभवत्। तदा सः (ix) ... आहूय अपृच्छत् - भो अर्जुन! त्वं किं पश्यसि? अर्जुनः (x) ..... हे गुरो! अहं खगस्य नेत्रं पश्यामि। अर्जुनस्य लक्ष्यं प्रति (xi) ............. दृष्ट्वा गुरुः द्रोणाचार्यः अतिप्रसन्नः भूत्वा तस्मै आशिषं दत्तवान् यत् त्वं श्रेष्ठः (xii) ............. भविष्यसि। अर्जुनः गुरवे अनमत्। अत एव अर्जुनः (xiii) ....... प्रियः शिष्यः अभवत्। 
उत्तराणि : 
(i) शिष्यान्
(ii) दर्शयित्वा
(iii) नेत्रे
(iv) आज्ञां
(v) अकुर्वन्
(vi) पश्यथ
(vii) खगं
(viii) उत्तरं
(ix) अर्जुनम्
(x) अवदत्
(xi) एकाग्रतां
(xii) धनुर्धरः
(xiii) द्रोणाचार्यस्य। 

प्रश्न 17.
मञ्जूषा अकुर्वन्, दृष्ट्वैव, ग्रामे, ग्रीवायां, वृद्धः, विडाली, मूषकाः, श्रुत्वा, घण्टिकाबन्धनं, अभक्षत्, सभाम्।
लघुकथा -
कश्चित् (i) ....... एका विडाली अवसत्। सा प्रतिदिनं बहून् मूषकान् (ii) .............. । एवं स्वविनाशं दृष्ट्वा (ii) .......... स्वप्राणरक्षार्थं एकां (iv) ............ आयोजितवन्तः। सभायां मूषकाः इमं निर्णयम् (v) ............. यत् यदि विडाल्याः (vi) ............ घण्टिकाबन्धनं भविष्यति तदा तस्याः नादं (vii) ..............वयं स्वबिलं गमिष्यामः। एवं श्रुत्वा तेषु मूषकेषु एकः (viii) ............. मूषकः किञ्चित् विचारयन् तान् अपृच्छत्-कः तस्याः ग्रीवायां (ix) ............ करिष्यति ? तदानीम् एव (x) ............. आगता। तां (xi) ............ सर्वे मूषकाः स्वबिलं पलायिताः।
उत्तराणि : 
(i) ग्रामे
(ii) अभक्षत्
(iii) मूषकाः
(iv) सभाम्
(v) अकुर्वन्
(vi) ग्रीवायां
(vii) श्रुत्वा
(viii) वृद्धः
(ix) घण्टिकाबन्धनं
(x) विडाली
(xi) दृष्ट्वैव। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः लघुकथा

प्रश्न 18.
मञ्जूषा : असिंचत्, वस्त्राणि, अनुभूय, गजः, क्षमाम्, आपणिकाः, पङ्किलंः, मार्गे, सरितः, सौचिकस्य, क्रुद्धः, स्नात्वा, सूचिकाम्।
लघुकथा - 
कश्चित् मनुष्यस्य गृहे एकः (i) ............ आसीत्। सः जलं पातुं स्नातुं च प्रतिदिनं (ii) .......... तटम् अगच्छत्। तत्र (iii) .......... मार्गे तस्मै किमपि खादितुं यच्छन्ति स्म। (iv) ........... एकस्य सौचिकस्य आपणम् आसीत्। सः (v) ........ सीव्यति स्म। एकदा (vi) ........... पुत्रः गजस्य करे (vii) .............. अभिनत। (viii) ..............सन गजः सरितः तटम अगच्छत। तत्र (ix) ............. जलंच पीत्वा स्वकरे (x) ............ जलम् आनयत्। सौचिकस्य आपणे स्यूतेषु वस्त्रेषु (xi) ...........। तदा सौचिकस्य पुत्रः आत्मग्लानिम् (xii) ............. अतिखिन्नः अभवत्। सः गजं (xiii) .......... अयाचत्। 
उत्तराणि 
(i) गजः 
(ii) सरितः
(iii) आपणिकाः
(iv) मार्गे
(v) वस्त्राणि
(vi) सौचिकस्य 
(vii) सूचिकाम्
(viii) क्रुद्धः
(ix) स्नात्वा
(x) पङ्किलं
(xi) असिंचत्
(xii) अनुभूय
(xiii) क्षमाम्।
 
प्रश्न 19. 
मञ्जूषा : उत्प्लुत्य, भ्रमन्ती, अम्लानि, द्राक्षालताम्, प्रत्यागच्छत्, भोजनस्य खादामि, लतायाम्, वने, दृष्ट्वा, सफला। 
लघुकथा - 
एकस्मिन् (i) ............... एका लोमशा वसति स्म। एकदा सा (ii) ....... अभावे क्षुधापीडिता अभवत्। भोजनार्थं सा वने इतस्ततः (iii) ............ उद्यानम् आगच्छत्। तत्र एकां (iv) ............ अपश्यत्। तस्यां (v) ............... अनेकानि द्राक्षाफलानि आसन्। तानि (vi) ............. सा अतिप्रसन्ना अभवत्। सा। (vii) ............. नैकवारं द्राक्षाफलानि खादितुं प्रयत्नम् अकरोत् किन्तु दूरस्थात् सा (viii) .......... न अभवत्। निराशां प्राप्य लोमशा (ix) ........... अवदत् च-द्राक्षाफलानि अहं न (x) .............. तानि तु (xi) .......... सन्ति। 
उत्तराणि : 
(i) वने
(ii) भोजनस्य
(iii) भ्रमन्ती
(iv) द्राक्षालताम्
(v) लतायाम्
(vi) दृष्ट्वा 
(vii) उत्प्लुत्य
(viii) सफला
(ix) प्रत्यागच्छत्
(x) खादामि
(xi) अम्लानि। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः लघुकथा

प्रश्न 20.
मञ्जूषा : नीत्वा, आत्मनः, काकः, मुखात्, गृहीतम्, लोमशा, स्वमूर्खतायाः, यावत्, रोटिकाम्, गायसि, वृक्षस्य। 
लघुकथा - 
एकस्मिन् वृक्षे एकः (i) ............ निवसति स्म। तस्य वृक्षस्य समीपे एका (ii) ................ अपि निवसति स्म। एकदा सः काकः एकां (iii) ........ .आनयत्। लोमशा तं दृष्ट्वा केनापि उपायेन रोटिकां (iv) ...... ऐच्छत्। सः (v) ........... अधः अतिष्ठत् काकं च अवदत्- 'तात् मया श्रुतं त्वम् अति मधुरं' (vi) .........।' काकः (vii) .............. प्रशंसां श्रुत्वा प्रसन्नः अभवत्। सगर्वोऽयं काकः (viii) ............. गायति तावत् विवृतात् (ix) ............ रोटिका भूमौ अपतत्। लोमशा तां रोटिकां (x) ............. ततः अगच्छत्। मूर्खकाकः (x i) .......... .पश्चातापम् अकरोत्। 
उत्तराणि : 
(i) काकः 
(ii) लोमशा 
(iii) रोटिकाम् 
(iv) गृहीतुम्
(v) वृक्षस्य
(vi) गायसि
(vii) आत्मनः
(viii) यावत्
(ix) मुखात् 
(x) नीत्वा
(xi) स्वमूर्खतायाः। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः लघुकथा

प्रश्न 21.
मञ्जूषा : सर्पम्, कोटरः, महाराज्ञः, चौरं, वटवृक्षः, इतस्ततः, वायस-दम्पतिः, सदुपायेन, कृष्णसर्पः, स्वर्णहारं, अधस्तात्, अपत्यानि। 
लघुकथा - 
एकस्मिन् निर्जने वने एकः (i) .......... आसीत्। तस्मिन् वृक्षे एकः (ii) ....... आसीत्। तस्मिन् (iii) ..............सखेन निवसति स्म। तस्य वक्षस्य (iv) ............... एव एकस्मिन बिले (v) ............. आसीत। सः तयोः नवजातानि (vi) .............. अखादत्। एकदा काकः शृगालेन परामृष्टः (vii) रत्नजटितं स्वर्णहारम् अपहृत्य आनयत्। मित्रेण शृगालेन परामृष्टः काकः तं (viii) .............. सर्पस्य बिले अक्षिपत्। राजपुरुषाः हारम् अन्वेष्टुम् (ix) ............ भ्रमन्तः वृक्षस्य समीपम् आगच्छन् सर्पस्य बिले हारं दृष्ट्वा तं (x) ............ मत्वा बिलं च खनित्वा ते (xi) ......... अनन्। एवं मित्रस्य सत्यपरामर्शेन (xii) ............ च वायसदम्पती स्वशावकान् अरक्षताम्। 
उत्तराणि : 
(i) वटवृक्षः
(ii) कोटरः
(iii) वायस-दम्पतिः 
(iv) अधस्तात्
(v) कृष्णसर्पः
(vi) अपत्यानि
(vii) महाराज्ञः
(viii) स्वर्णहारं
(ix) इतस्ततः
(x) चोरं
(xi) सर्पम्
(xii) सदुपायेन। 

Prasanna
Last Updated on June 9, 2022, 9:36 a.m.
Published June 1, 2022