RBSE Class 9 Sanskrit रचनात्मक कार्यम् कथाक्रम संयोजनम्

Rajasthan Board RBSE Solutions for Class 9 Sanskrit रचनात्मक कार्यम् कथाक्रम संयोजनम् Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 9 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 9 all subjects will help students to have a deeper understanding of the concepts. Read class 9 sanskrit chapter 2 question answer written in simple language, covering all the points of the chapter.

RBSE Class 9 Sanskrit रचनात्मक कार्यम् कथाक्रम संयोजनम्

[ध्यातव्य-यहाँ छात्रों के अभ्यासार्थ विगत कक्षाओं की सुपरिचित कथाओं से सम्बन्धित कुछ प्रमुख प्रश्नोत्तर दिये जा रहे हैं।] 

प्रश्न 1.
अधोलिखितानि वाक्यानि क्रमरहितानि।यथाक्रम संयोजनं कृत्वा लिखत 
(i) बकः सङ्कीर्णमुखे कलशे शृगालाय क्षीरोदनं यच्छति। 
(ii) कुटिलस्वभावः शृगालः स्थाल्यां बकाय क्षीरोदनं यच्छति। 
(iii) एकस्मिन् वने शृगालः बकः च मित्रौ निवसतः स्म। 
(iv) बकः चञ्च्वा सर्वं क्षीरोदनं खादति, शृगालः तु ईर्ष्णया पश्यति। 
(v) एकदा शृगालः सायं बकस्य निवासं भोजनाय गच्छति। 
(vi) भोजनकाले बकस्य चञ्चुः स्थालीतः भोजनग्रहणे समर्था न भवति।
(vii) एकदा बकः भोजनाय श्रृगालस्य निवासं गच्छति।
(viii) अतः शृगालः सर्वं क्षीरोदनम् अभक्षयत्। 
उत्तरम् : 
क्रमपूर्वकं संयोजनम् 
(i) एकस्मिन् वने शृगालः बकः च मित्रौ निवसतः स्म। 
(ii) एकदा बकः भोजनाय शृगालस्य निवासं गच्छति। 
(iii) कुटिलस्वभावः शृगालः स्थाल्यां बकाय क्षीरोदनं यच्छति। 
(iv) भोजनकाले बकस्य चञ्चुः स्थालीतः भोजनग्रहणे समर्था न भवति।
(v) अतः शृगालः सर्वं क्षीरोदनम् अभक्षयत्।
(vi) एकदा शृगालः सायं बकस्य निवासं भोजनाय गच्छति। 
(vii) बकः सङ्कीर्णमुखे कलशे शृगालाय क्षीरोदनं यच्छति। 
(viii) बकः चञ्च्वा सर्वं क्षीरोदनं खादति, शृगालः तु ईjया पश्यति। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् कथाक्रम संयोजनम्

प्रश्न 2. 
अधोलिखितानि वाक्यानि क्रमरहितानि।यथाक्रम संयोजनं कृत्वा लिखत 
(i) काकः जलं पीत्वा सन्तुष्टः अभवत्।. 
(ii) सः पाषाणस्य खण्डानि घटे अक्षिपत्। 
(iii) एकदा एकः काकः पिपासितः इतस्ततः अभ्रमत्। 
(iv) परिश्रमेण एव कार्याणि सिध्यन्ति न तु मनोरथैः।
(v) सः एकं घटम् अपश्यत्, किन्तु घटे स्वल्पं जलम् आसीत्। 
(vi) सः एकम् उपायम् अचिन्तयत्। 
(vii) अतः सः जलं पातुम् असमर्थः अभवत्। 
(viii) एवं क्रमेण घटस्य जलम् उपरि आगच्छत्। 
उत्तरम् : 
क्रमपूर्वकं संयोजनम् 
(i) एकदा एकः काकः पिपासितः इतस्ततः अभ्रमत्। 
(ii) सः एकं घटम् अपश्यत्, किन्तु घटे स्वल्पं जलम् आसीत्। 
(iii) अतः सः जलं पातुम् असमर्थः अभवत्। 
(iv) सः एकम् उपायम् अचिन्तयत्। 
(v) सः पाषाणस्य खण्डानि घटे अक्षिपत्। 
(vi) एवं क्रमेण घटस्य जलम् उपरि आगच्छत्। 
(vii) काकः जलं पीत्वा सन्तुष्टः अभवत्। 
(viii) परिश्रमेण एव कार्याणि सिध्यन्ति न त मनोरथैः। 

प्रश्न 3. 
अधोलिखितानि वाक्यानि क्रमरहितानि।यथाक्रम संयोजनं कृत्वा लिखत 
(i) स्वप्नेन प्रेरितः सः पादप्रहारम् अकरोत्, येन घटः भग्नः अभवत्।
(ii) मां धनिकं मत्वा कोऽपि रूपवती कन्यां मह्यं प्रदास्यति। 
(iii) भिक्षायां प्राप्तैः सक्तुभिः तस्य घटः पूर्णः अभवत्। 
(iv) घटेन सह एव तस्य मनोरथाः अपि भग्नाः अभवन्। 
(v) कश्चित् निर्धनः युवकः भिक्षायै प्रतिग्रामं भ्रमति स्म। 
(vi) सक्तु-विक्रयेण प्रचुरं धनं प्राप्स्यामि। 
(vii) सः घटं नागदन्ते अवलम्ब्य तस्य नीचैः शयनं करोति स्म। 
(viii) अहं पत्न्याः उपरि पादेन प्रहरिष्यामि। 
उत्तरम् : 
क्रमपूर्वकं संयोजनम्-
(i) कश्चित् निर्धनः युवकः भिक्षायै प्रतिग्रामं भ्रमति स्म। 
(ii) भिक्षायां प्राप्तैः सक्तुभिः तस्य घटः पूर्णः अभवत्। 
(iii) सः घटं नागदन्ते अवलम्ब्य तस्य नीचैः शयनं करोति स्म। 
(iv) सक्तु-विक्रयेण प्रचुरं धनं प्राप्स्यामि।
(v) मां धनिकं मत्वा कोऽपि रूपवती कन्यां मह्यं प्रदास्यति। 
(vi) अहं पल्याः उपरि पादेन प्रहरिष्यामि। 
(vii) स्वप्नेन प्रेरितः सः पादप्रहारम् अकरोत्, येन घटः भग्नः अभवत्। 
(viii) घटेन सह एव तस्य मनोरथाः अपि भग्नाः अभवन्। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् कथाक्रम संयोजनम्

प्रश्न 4.
अधोलिखितानि वाक्यानि क्रमरहितानि।यथाक्रम संयोजनं कृत्वा लिखत
(i) एवं च यमुना विषरहिता जाता। 
(ii) श्रीकृष्ण: कालियनागस्य फणान् आरुह्य अनृत्यत्। 
(iii) कालियनागस्य विषज्वालाभिः यमुनाजलं विषाक्तं जातम्। 
(iv) गोपाः अपि तेन सह अगच्छन्। 
(v) पीडितः सर्पः ततः पलायितः। 
(vi) श्रीकृष्णः वृक्षात् विषयुक्ते जले अकूर्दत्। 
(vii) पिपासया आकुलाः ते यमुनाजलं पीत्वा मूर्छिताः अभवन्।
(viii) एकदा श्रीकृष्णः वृन्दावने यमुनातटम् अगच्छत्। 
उत्तरम् : 
क्रमपूर्वकं संयोजनम् 
(i) एकदा श्रीकृष्णः वृन्दावने यमुनातटम् अगच्छत्। 
(ii) गोपाः अपि तेन सह अगच्छन्। 
(iii) पिपासया आकुलाः ते यमुनाजलं पीत्वा मूर्च्छिताः अभवन्। 
(iv) कालियनागस्य विषज्वालाभिः यमुनाजलं विषाक्तं जातम्। 
(v) श्रीकृष्णः वृक्षात् विषयुक्ते जले अकूर्दत्। 
(vi) श्रीकृष्णः कालियनागस्य फणान् आरुह्य अनृत्यत्। 
(vii) पीडितः सर्पः ततः पलायितः। 
(viii) एवं च यमुना विषरहिता जाता। 

प्रश्न 5.
अधोलिखितानि वाक्यानि क्रमरहितानि।यथाक्रम संयोजनं कृत्वा लिखत
(i) श्रीकृष्णः सुदाम्नः भार्यया प्रदत्तान् तण्डुलान् अखादत्। 
(ii) द्वाररक्षकाः तं राजसभाम् अनयन्। 
(iii) कालक्रमेण वासुदेवः द्वारिकायाः नृपः अभवत्। 
(iv) दारिद्र्यस्य निवारणाय श्रीकृष्णः तस्मै ऐश्वर्यम् अयच्छत्। 
(v) बाल्यबन्धुः वासुदेवः तस्य आलिङ्गनम् अकरोत्। 
(vi) सुदामा तु दरिद्रः एव आसीत्। 
(vii) सुदामा श्रीकृष्णस्य मित्रम् आसीत्। 
(viii) सः श्रीकृष्णदर्शनाय द्वारिकाम् अगच्छत्। 
उत्तरम् : 
क्रमपूर्वकं संयोजनम् 
(i) सुदामा श्रीकृष्णस्य मित्रम् आसीत्। 
(ii) कालक्रमेण वासुदेवः द्वारिकायाः नृपः अभवत्। 
(iii) सुदामा तु दरिद्रः एव आसीत्। 
(iv) सः श्रीकृष्णदर्शनाय द्वारिकाम् अगच्छत्। 
(v) द्वाररक्षकाः तं राजसभाम् अनयन्। 
(vi) बाल्यबन्धुः वासुदेवः तस्य आलिङ्गनम् अकरोत्। 
(vii) श्रीकृष्ण सुदाम्न: भार्यया प्रदत्तान् तण्डुलान् अखादत्। 
(viii) दारिद्र्यस्य निवारणाय श्रीकृष्णः तस्मै ऐश्वर्यम् अयच्छत्। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् कथाक्रम संयोजनम्

प्रश्न 6.
अधोलिखितानि वाक्यानि क्रमरहितानि।यथाक्रम संयोजनं कृत्वा लिखत
(i) तेषां वचनं श्रुत्वा कूर्मः क्रुद्धः जातः। 
(ii) किमहं मूर्खः? उत्तरं न दास्यामि।
(iii) तयोः मित्रम् एकः कूर्मः अपि तत्रैव प्रतिवसति स्म। 
(iv) कूर्म: दण्डात् भूमौ पतितः। गोपालकैः सः मारितः।
(v) काष्ठदण्डे लम्बमानं कूर्म गोपालका: अपश्यन्। 
(vi) अहं युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि। 
(vii) एकस्मिन् सरोवरे द्वौ हंसौ निवसतः स्म। 
(viii) धीवराः अकथयन्-"वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः।" 
उत्तरम् : 
क्रमपूर्वकं संयोजनम् 
(i) एकस्मिन् सरोवरे द्वौ हंसौ निवसतः स्म।
(ii) तयोः मित्रम् एकः कूर्मः अपि तत्रैव प्रतिवसति स्म। 
(iii) धीवरा: अकथयन्-"वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः।" 
(iv) अहं युवाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि। 
(v) किमहं मूर्खः? उत्तरं न दास्यामि। 
(vi) काष्ठदण्डे लम्बमानं कूर्मं गोपालकाः अपश्यन्। 
(vii) तेषां वचनं श्रुत्वा कूर्मः क्रुद्धः जातः। 
(viii) कर्मः दण्डात भूमौ पतितः। गोपालकैः सः मारितः। 

प्रश्न 7. 
अधोलिखितानि वाक्यानि क्रमरहितानि।यथाक्रम संयोजनं कृत्वा लिखत 
(i) राजसेवकाः काकम् अनुसृत्य वृक्षस्य समीपम् अगच्छन्। 
(ii) तत्र एका राजकुमारी स्नातुम् आगच्छति। 
(iii) काकानाम् अनुपस्थितौ एकः सर्पः काकानां शिशून् खादति स्म। 
(iv) तत्र ते तं सर्प च अमारयन्। 
(v) तेषु एकः वृद्धः काकः उपायम् अचिन्तयत्। 
(vi) एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। 
(vii) शिलायां स्थितं तस्याः आभरणम् आदाय एकः काकः वृक्षस्य उपरि अस्थापयत्।
(viii) वृक्षस्य समीपे जलाशयम् आसीत्। 
उत्तरम् : 
क्रमपूर्वकं संयोजनम् 
(i) एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। 
(ii) काकानाम् अनुपस्थितौ एकः सर्पः काकानां शिशून् खादति स्म।
(iii) तेषु एकः वृद्धः काकः उपायम् अचिन्तयत्।
(iv) वृक्षस्य समीपे जलाशयः आसीत्।। 
(v) तत्र एका राजकुमारी स्नातुम् आगच्छति। 
(vi) शिलायां स्थितं तस्याः आभरणम् आदाय एकः काकः वृक्षस्य उपरि अस्थापयत्। 
(vii) राजसेवकाः काकम् अनुसृत्य वृक्षस्य समीपम् अगच्छन्। 
(viii) तत्र ते तं सपं च अमारयन्। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् कथाक्रम संयोजनम्

प्रश्न 8. 
अधोलिखितानिवाक्यानि क्रमरहितानि।यथाक्रम संयोजनं कृत्वा लिखत 
(i) तेन नृपस्य नासिका एव छिन्ना अभवत्।
(ii) सा पुनः पुनः नृपस्य नासिकायामेव उपविशति स्म।
(iii) मूर्खजनैः सह मित्रता नोचिता। 
(iv) अन्ते सः मक्षिकां हन्तुं खड्गेन प्रहारम् अकरोत्। 
(v) पुरा एकस्य नृपस्य एकः प्रियः वानरः आसीत्। 
(vi) तदेव एका मक्षिका नृपस्य नासिकायाम् उपाविशत् 
(vii) वानरः व्यजनेन तम् अवीजयत्। 
(viii) एकदा नृपः सुप्तः आसीत्। 
उत्तरम :
क्रमपूर्वकं संयोजनम् 
(i) पुरा एकस्य नृपस्य एकः प्रियः वानरः आसीत्। 
(ii) एकदा नृपः सुप्तः आसीत्। 
(iii) वानरः व्यजनेन तम् अवीजयत्। 
(iv) तदैव एका मक्षिका नृपस्य नासिकायाम् उपाविशत्। 
(v) सा पुनः पुनः नृपस्य नासिकायामेव उपविशति स्म। 
(vi) अन्ते सः मक्षिकां हन्तुं खड्गेन प्रहारम् अकरोत्। 
(vii) तेन नृपस्य नासिका एव छिन्ना अभवत्। 
(viii) मूर्खजनैः सह मित्रता नोचिता। 

प्रश्न 9. 
अधोलिखितानि वाक्यानि क्रमरहितानि।यथाक्रम संयोजनं कृत्वा लिखत 
(i) तृषार्त: गजः जलाशयं प्रति गच्छति। 
(ii) मक्षिका गजस्य कर्णे शब्दं करोति। 
(iii) चटकायाः नीडं भुवि अपतत्। 
(iv) मण्डूकस्य शब्दम् अनुसृत्य गजः महतः गर्तस्य अन्तः पतितः मृतः च।
(v) प्रमत्तः गजः वृक्षस्य शाखां शुण्डेन अत्रोटयत्। 
(vi) तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्। 
(vii) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयति। 
(viii) तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम्।
उत्तरम् : 
क्रमपूर्वकं संयोजनम् 
(i) प्रमत्तः गजः वृक्षस्य शाखां शुण्डेन अत्रोटयत्। 
(ii) चटकायाः नीडं भुवि अपतत्। 
(iii) तस्य गजस्य वधेनैव मम दुःखम् अपसरेत्। 
(iv) तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम्। 
(v) मक्षिका गजस्य कर्णे शब्दं करोति। 
(vi) काष्ठकूट: चञ्च्वा गजस्य नयने स्फोटयति।
(vii) तृषार्त: गजः जलाशयं प्रति गच्छति। 
(viii) मण्डूकस्य शब्दम् अनुसृत्य गजः महतः गर्तस्य अन्तः पतितः मृतः च।

RBSE Class 9 Sanskrit रचनात्मक कार्यम् कथाक्रम संयोजनम्

प्रश्न 10.
अधोलिखितानि वाक्यानिक्रमरहितानि।यथाक्रमंसंयोजनं कृत्वा लिखत- 
(i) गुहायाः स्वामी दधिपुच्छ: नाम शृगालः समागच्छत्। 
(ii) सः एकां महतीं गुहाम् अपश्यत्। 
(iii) एकस्मिन् वने खरनखरः नाम सिंहः प्रतिवसति स्म।
(iv) दूरस्थः शृगालः रवं कर्तुमारब्धः। 
(v) सः इतस्ततः परिभ्रमन् क्षुधातः जातः। 
(vi) सिंहः शृगालस्य आह्वानमकरोत्। 
(vii) दूरं पलायमानः शृगालः श्लोकमपठत्।
(viii) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः।
उत्तरम् : 
क्रमपूर्वकं संयोजनम् 
(i) एकस्मिन् वने खरनखरः नाम सिंहः प्रतिवसति स्म।
(ii) सः इतस्ततः परिभ्रमन् क्षुधार्तः जातः। 
(iii) सः एकां महतीं गुहाम् अपश्यत्। 
(iv) गुहायाः स्वामी दधिपुच्छ: नाम शृगालः समागच्छत्। 
(v) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः। 
(vi) दूरस्थः शृगालः रवं कर्तुमारब्धः। 
(vii) सिंहः शृगालस्य आह्वानमकरोत्। 
(viii) दूरं पलायमानः शृगालः श्लोकमपठत्। 

प्रश्न 11.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रमसंयोजनं कृत्वा लिखत 
(i) ते जाले निपतिताः। 
(ii) निर्जने वने तण्डुलकणानां सम्भवः कुतः? 
(iii) आकाशे सपरिवारः कपोतराजः चित्रग्रीवः निर्गतः। 
(iv) अतः उक्तम्-'सहसा विदधीत न क्रियाम्।'
(v) कश्चन व्याधः वने जालं विस्तीर्य दूरे स्थितः।
(vi) परन्तु कपोतराजः तत्र सहमतः नासीत्।। 
(vii) कपोताः राज्ञः उपदेशमस्वीकृत्य नीचैः आगताः। 
(viii) तदैव तण्डुलकणानामुपरि कपोतानां लोभो जातः। 
उत्तरम् : 
क्रमपूर्वक संयोजनम् 
(i) कश्चन व्याधः वने जालं विस्तीर्य दूरे स्थितः। 
(ii) आकाशे सपरिवारः कपोतराजः चित्रग्रीवः निर्गतः। 
(iii) तदैव तण्डुलकणानामुपरि कपोतानां लोभो जातः। 
(iv) परन्तु कपोतराजः तत्र सहमतः नासीत्। 
(v) निर्जने वने तण्डुलकणानां सम्भवः कुतः? 
(vi) कपोताः राज्ञः उपदेशमस्वीकृत्य नीचैः आगताः। 
(vii) ते जाले निपतिताः। 
(viii) अतः उक्तम्-'सहसा विदधीत न क्रियाम।' 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् कथाक्रम संयोजनम्

प्रश्न 12. 
अधोलिखितानि वाक्यानि क्रमरहितानि।यथाक्रम संयोजनं कृत्वा लिखत- 
(i) तेन सः वृद्धः व्याघ्रः जालात् मुक्तः जातः। 
(ii) यदि त्वां मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि। 
(iii) "अहं त्वां मोचयितुमिच्छामि" इति मूषकः अवदत्। 
(iv) सः बहुप्रयासं कृत्वाऽपि जालात् मुक्तः नाभवत्। 
(v) मूषकः स्वकीयैः लघुदन्तैः जालं कर्तवान्। 
(vi) व्याघ्रः तं क्षुद्रजीवं मत्त्वा हसति।
(vii) अकस्मात् तत्र एकः मूषकः समागच्छत्। 
(viii) एकदा एकः वृद्धः व्याघ्रः जाले बद्धः अभवत्। 
उत्तरम् : 
क्रमपूर्वकं संयोजनम् 
(i) एकदा एकः वृद्धः व्याघ्रः जाले बद्धः अभवत्। 
(ii) सः बहुप्रयासं कृत्वाऽपि जालात् मुक्तः नाभवत्। 
(iii) अकस्मात् तत्र एकः मूषकः समागच्छत्।
(iv) "अहं त्वां मोचयितुमिच्छामि" इति मूषकः अवदत्। 
(v) व्याघ्रः तं क्षुद्रजीवं मत्त्वा हसति। 
(vi) यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि। 
(vii) मूषकः स्वकीयैः लघुदन्तैः जालं कर्तवान्। 
(viii) तेनः सः वृद्धः व्याघ्रः जालात् मुक्तः जातः। 

प्रश्न 13. 
अधोलिखितानि वाक्यानि क्रमरहितानि।यथाक्रम संयोजनं कृत्वा लिखत 
(i) तेन तस्य शरीरं पुष्पमिव लघु जातम्। 
(ii) प्रेमलः हण्डी चुल्याम् अस्थापयत्। 
(iii) प्रेमलः हण्डीमवातारयत्। 
(iv) "आलस्यं तु ममैव, परम् अग्रे आलस्यं न करिष्यामि" इति प्रेमलः अवदत्। 
(v) प्रेमलः हण्डी स्नानगृहे निधाय स्नानं करोति। 
(vi) "अद्य खलु भृशं श्रान्तोऽस्मि। मह्यं जलम् उष्णं कृत्वा देहि" इति प्रेमलः अवदत्। 
(vii) प्रेमलेन चुल्ली सम्यक् प्रज्वालिता। 
(viii) प्रेमल: कूपात् घटे जलं सम्पूर्य आगच्छत्। 
उत्तरम् : 
क्रमपूर्वकं संयोजनम् 
(i) "अद्य खलु भृशं श्रान्तोऽस्मि। मह्यं जलम् उष्णं कृत्वा देहि" इति प्रेमलः अवदत्। 
(ii) प्रेमलः हण्डीमवातारयत्।। 
(ii) प्रेमलः कपात घटे जलं सम्पूर्य आगच्छत्।
(iv) प्रेमलेन चुल्ली सम्यक् प्रज्वालिता। 
(v) प्रेमलः हण्डी चुल्याम् अस्थापयत्। 
(vi) प्रेमलः हण्डी स्नानगृहे निधाय स्नानं करोति। 
(vii) तेन तस्य शरीरं पुष्पमिव लघु जातम्।
(viii)"आलस्यं तु ममैव, परम् अग्रे आलस्यं न करिष्यामि" इति प्रेमलः अवदत्। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् कथाक्रम संयोजनम्

प्रश्न 14.
अधोलिखितानि वाक्यानि क्रमरहितानि। यथाक्रम संयोजनं कृत्वा लिखत -
(i) "मम जीवनं तु दुःखिनामुपकाराय एवास्ति" इति शिविः अकथयत्। 
(ii) सः तं परीक्षितुं विप्ररूपेण तत्र आगच्छति। 
(ii) तेन प्रसन्नो भूत्वा इन्द्रः तस्मै वरम् अयच्छत्। 
(iv) शिविः नाम राजा दयालुः दानी चासीत्। 
(v) इदं श्रुत्वा सर्वे अमात्याः अप्रसन्नाः अभवन्। 
(vi) देवराजः इन्द्रः तस्मै ईय॑ति स्म। 
(vii) शिविः तस्मै नेत्रद्वयं दातुम् उद्यतः अभवत्। 
(viii) "एकस्य नेत्रस्य दानमिच्छामि" इति इन्द्रः अकथयत्। 
उत्तरम् : 
क्रमपूर्वकं संयोजनम् 
(i) शिविः नाम राजा दयालुः दानी चासीत्। 
(ii) देवराजः इन्द्रः तस्मै ईय॑ति स्म। 
(iii) सः तं परीक्षितुं विप्ररूपेण तत्र आगच्छति। 
(iv) "एकस्य नेत्रस्य दानमिच्छामि" इति इन्द्रः अकथयत्। 
(v) शिविः तस्मै नेत्रद्वयं दातम उद्यतः अभवत्। 
(vi) इदं श्रुत्वा सर्वे अमात्याः अप्रसन्नाः अभवन्। 
(vii) "मम जीवनं तु दु:खिनामुपकाराय एवास्ति" इति शिविः अकथयत्।
(viii) तेन प्रसन्नो भूत्वा इन्द्रः तस्मै वरम् अयच्छत्। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् कथाक्रम संयोजनम्

प्रश्न 15. 
अधोलिखितानि वाक्यानि क्रमरहितानि।यथाक्रम संयोजनं कृत्वा लिखत - 
(i) अन्ततः एकस्मिन् वटवृक्षात् मूले सः महाबोधम् अलभत।
(ii) सः गृहात् निर्गत्य इतस्ततः वने अभ्रमत्। 
(iii) एकदा सिद्धार्थः भ्रमणाय नगराद् बहिः अगच्छत्।
(iv) तदारभ्य सः बुद्धनाम्ना प्रख्यातः अभवत्। 
(v) तत्र सः एकं वृद्धं, मृतं पुरुषं, रोगार्तम्, एकं संन्यासिनं चापश्यत्। 
(vi) राज्ञः शुद्धोदनस्य सुपुत्रः सिद्धार्थः आसीत्। 
(vii) परं सः पूर्णशान्तिं नालभत। 
(viii) एतान् दृष्ट्वा तस्य मनसि वैराग्यम् उत्पन्नम् अभवत्। 
उत्तरम् : 
क्रमपूर्वकं संयोजनम् 
(i) राज्ञः शुद्धोदनस्य सुपुत्रः सिद्धार्थः आसीत्। 
(ii) एकदा सिद्धार्थः भ्रमणाय नगराद् बहिः अगच्छत्। 
(iii) तत्र सः एकं वृद्धं, मृतं पुरुषं, रोगार्तम्, एकं संन्यासिनं चापश्यत्। 
(iv) एतान् दृष्ट्वा तस्य मनसि वैराग्यम् उत्पन्नम् अभवत्।
(v) सः गृहात् निगेत्य इतस्ततः वने अभ्रमत्। 
(vi) परं सः पूर्णशान्तिं नालभत। 
(vii) अन्ततः एकस्मिन् वटवृक्षात् मूले सः महाबोधम् अलभत। 
(viii) तदारभ्य सः बुद्धनाम्ना प्रख्यातः अभवत्। 

Prasanna
Last Updated on June 2, 2022, 9:46 a.m.
Published June 1, 2022