RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

Rajasthan Board RBSE Solutions for Class 9 Sanskrit व्याकरणम् सन्धिकार्यम् Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 9 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 9 all subjects will help students to have a deeper understanding of the concepts. Read class 9 sanskrit chapter 2 question answer written in simple language, covering all the points of the chapter.

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

सन्धि शब्द की व्युत्पत्ति - सम् उपसर्ग पूर्वक डुधाञ् (धा) धातु से "उपसर्गे धोः किः" सूत्र से कि प्रत्यय करने पर 'सन्धि' शब्द निष्पन्न होता है।
सन्धि की परिभाषा - वर्ण सन्धान को सन्धि कहते हैं। अर्थात् दो वर्गों के परस्पर के मेल अथवा सन्धान को सन्धि कहा जाता है।
पाणिनीय परिभाषा - "परः सन्निकर्षः संहिता" अर्थात् वर्णों की अत्यधिक निकटता को संहिता कहा जाता है। जैसे - 'सुधी + उपास्य' यहाँ 'ई' तथा 'उ' वर्गों में अत्यन्त निकटता है। इसी प्रकार की वर्गों की निकटता को संस्कृतव्याकरण में संहिता कहा जाता है। संहिता के विषय में ही सन्धि-कार्य होने पर 'सुध्युपास्य' शब्द की सिद्धि होती है।
सन्धि के भेद-संस्कृत व्याकरण में सन्धि के तीन भेद होते हैं। वे इस प्रकार हैं - 

  1. अच् सन्धि (स्वर सन्धि)। 
  2. हल सन्धि (व्यंजन सन्धि)। 
  3. विसर्ग' सन्धि। 

अच् सन्धि (स्वर-सन्धि)
जब दो स्वरों का सन्धान अथवा मेल होता है, तब वह सन्धान स्वर-सन्धि या अच् सन्धि कही जाती है। यहाँ अच्-सन्धि में स्वर के स्थान पर आदेश होता है। स्वर-सन्धियाँ आठ प्रकार की होती हैं। जैसे - 

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम् 1

यण-सन्धि-'इको यणचि' सूत्र द्वारा संहिता के विषय में अच् (स्वर) परे रहने पर 'इक्' के स्थान पर 'यण' होता है। माहेश्वर सूत्र के अनुसार 'इ/ई, उ/ऊ, ऋऋ , लु'-ये वर्ण 'इक्' वर्ण कहलाते हैं। इसी प्रकार 'य, व्, र, ल्'-इन वर्गों को 'यण' वर्ण कहते हैं। अतः इक् वर्णों के स्थान पर जहाँ क्रमशः यण् वर्ण होते हैं, वहाँ 'यण् सन्धि' होती है। इनके क्रमशः उदाहरण - 

(अ) इ/ई + अच् = य् + अच्
अति + उत्तमः = अत्युत्तमः
इति + अत्र = इत्यत्र
इति + आदि = इत्यादि
इति + अलम् = इत्यलम्
यदि + अपि = यद्यपि
प्रति + एकम् = प्रत्येकम्
नंदी + उदकम् = नधुदकम्
स्त्री + उत्सवः = स्त्र्युत्सवः 
सुधी + उपास्यः= सुध्युपास्यः

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

(आ) उ/ऊ + अच् = +अच् 

अनु + अयः = अन्वयः 
सु + आगतम् = स्वागतम् 
मधु + अरिः = मध्वरिः 
गुरु + आदेशः = गुर्वादेशः 
साधु + इति = साध्विति 
वधू + आगमः = वध्वागमः 
अनु + आगच्छति = अन्वागच्छति 

(इ) ऋ / ऋ + अच् = र् + अच
पितृ + ए = पित्रे 
मातृ + आदेशः = मात्रादेशः
धातृ + अंशः = धात्रंशः
मातृ + आज्ञा = मात्राज्ञा
भ्रातृ + उपदेशः = भ्रात्रुपदेशः 
मातृ + अनुमतिः = मात्रनुमतिः 
सवितृ + उदयः = सवित्रुदयः
पितृ + आकृतिः = पित्राकृतिः 

(ई) लु + अच् = लु + अच् 
ल + आकृतिः = लाकृतिः
ल + अनुबन्धः = लनुबन्धः
लृ + आकारः = लाकारः
ल + आदेशः = लादेशः

अयादिसन्धि-"एचोऽयवायावः सूत्र द्वारा संहिता के विषय में अच् (कोई भी असमान स्वर) सामने होने पर 'एच' (ए, ओ, ऐ, औ) के स्थान पर क्रमशः अयादि (अय्, अव्, आय, आव्) आदेश होते हैं। यथा - 

(अ) ए + अच् = अय् + अच्

ने + अनम् = नयनम्
कवे + ए = कवये
हरे + ए = हरये
शे + अनम् = शयनम्
हरे + एहि = हरयेहि
चे + अनम् = चयनम्

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

(आ) ओ + अच् = अव् + अच् 

पो + अनः = पवनः 
भो. + अनम् = भवनम् 
विष्णो + इह = विष्णविह

(इ) ऐ + अच् = आय् + अच्

गै + अकः गायकः
नै + अकः = नायकः
सै + अकः = सायकः
असौ + अयम् = असावयम् 
गै + अन्ति = गायन्ति

(ई) औ + अच् = आव् + अच् 

भौ + उकः = भावुकः
पौ + अकः = पावकः
अग्नौ + इह = अग्नाविह 
भौ + अयति = भावयति
इन्दौ + उदिते = इन्दावुदिते।

गुण-सन्धि - 'आद्गुणः' सूत्र द्वारा संहिता के विषय में अ/आ वर्ण से परे इ/ई, उ/ऊ, ऋ/ऋ, ल वर्गों में से कोई वर्ण होने पर पूर्व-पर वर्गों के स्थान पर गुण एकादेश (अ, ए, ओ) होता है। इनके क्रमशः उदाहरण

(अ) अ + इ = ए

उप + इन्द्रः = उपेन्द्रः
गज + इन्द्रः = गजेन्द्रः
न + इति = नेति
देव' + इन्द्रः = देवेन्द्रः
विकल: + इन्द्रियः = विकलेन्द्रियः
राम + इतिहासः = रामेतिहासः

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

(आ) आ + इ = ए 

महा + इन्द्रः = महेन्द्रः 
तथा + इति = तथेति।
यथा + इच्छम् = यथेच्छम् 
यथा + इष्ट = यथेष्ट 

(इ) अ + ई = ए

गण + ईशः = गणेशः
रमा + ईशः = रमेशः 
सर्व + ईशः = सर्वेशः
दिन + ईशः = दिनेशः

(ई) आ + ई = ए 

गङ्गा + ईश्वरः = गङ्गेश्वरः 
सुर + ईशः = सुरेशः
उमा + ईशः = उमेशः 
महा + ईशः = महेशः 

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

(उ) अ + उ = ओ

सूर्य + उदयः = सूर्योदयः
पर + उपकारः = परोपकारः
वृक्ष + उपरि = वृक्षोपरि
हित + उपदेशः = हितोपदेशः
पुरुष + उत्तमः = पुरुषोत्तमः

(ऊ) आ + उ = ओ 

परीक्षा + उत्सवः = परीक्षोत्सवः 
महा + उदयः = महोदयः
आ + उदकान्तम् = ओदकान्तम्
गङ्गा + उदकम् = गङ्गोदकम् 

(ऋ) अ + ऊ = ओ

अत्यन्त + ऊर्ध्वम् = अत्यन्तोर्ध्वम्
एक + ऊन = एकोनः 
गगन + ऊर्ध्वम् = गगनोर्ध्वम् 

(ऋ) आ + ऊ = ओ 

मायया + ऊर्जस्वि = माययोर्जस्वि।
महा + ऊर्णम् = महोर्णम् 

(ल) अ + ऋ = अर्

कृष्ण + ऋद्धिः = कृष्णर्द्धिः
ग्रीष्म + ऋतुः = ग्रीष्मर्तुः
वसन्त + ऋतुः = वसन्तर्तुः
राज + ऋषिः = राजर्षिः

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

(ए) आ + ऋ = अर् 

महा + ऋषिः = महर्षिः 
ब्रह्मा + ऋषिः = ब्रह्मर्षिः 
महा + ऋद्धिः = महर्द्धिः 
 
(ऐ) अ/आ + ल = अल्..

तव + लृकारः = तवल्कारः
मम + लकारः = ममल्कारः
तव + लृदन्तः = तवल्दन्तः 

वृद्धि सन्धि-वृद्धिरेचि' सूत्र द्वारा संहिता के विषय में अ/आ वर्ण से परे 'एच' (ए, ओ, ऐ, औ) होने पर पूर्व एवं पर के स्थान पर वृद्धि एकादेश (आ, ऐ, औ) होते हैं। इनके क्रमशः उदाहरण - 

(अ) अ / आ + ए = ऐ

जन + एकता = जनैकता
एक + एकः = एकैकः
अत्र + एकमत्यम् = अत्रैकमत्यम्
राज + एषः = राजैषः
बाला + एषा = बालैषा
तथा + एव = तथैव 
गंगा + एषा = गंगैषा
सदा + एव = सदैव 

(आ) अ / आ+ ओ = औ 

वन + ओषधिः = वनौषधिः 
जल + ओघः = जलौघः 
गंगा + ओघः = गंगौघः 
महा + ओजसः = महौजसः 
बिम्ब + ओष्ठी = बिम्बौष्ठी 

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

(इ) अ / आ + ऐ = ऐ।

देव + ऐश्वर्यम् = देवैश्वर्यम्
दीर्घ + ऐकारः = दीर्धकारः
नप + ऐश्वर्यम् = नृपैश्वर्यम्
महा + ऐश्वर्यम् = महैश्वर्यम्

(ई) अ / आ + औ = औ 

कृष्ण + औत्कण्ठ्यम् = कृष्णौत्कण्ठ्यम् 
तव + औदार्यम् = तवौदार्यम् 
जन + औचित्यम् = जनौचित्यम् 
राम + औत्सुक्यम् = रामौत्सुक्यम् 
महा + औषधिः = महौषधिः
मम + औदासीन्यम् = ममौदासीन्यम्

(उ) अ / आ + ऋ / ऋ = आर्

प्र + ऋच्छति = प्रार्च्छति 
कम्बल + ऋणम् = कम्बलार्णम् 
दश + ऋणः = दशार्णः 
सुख + ऋतः = सुखार्तः
वसन + ऋणम् = वसनार्णम् 

सवर्णदीर्घसन्धि-'अकः सवर्णे दीर्घः' सूत्र द्वारा संहिता के विषय में 'अक्' प्रत्याहार (अ, इ, उ, ऋ, ल) से परे सवर्ण अच् (स्वर) होने पर पूर्व-पर वर्गों के स्थान पर दीर्घ एकादेश होता है। इनके क्रमशः उदाहरण यथा - 

(अ) अ/आ + अ/आ = आ

दैत्य + अरिः = दैत्यारिः
शश + अङ्कः = शशाङ्कः
गौर + अङ्गः = गौराङ्गः
विद्या + आलयः = विद्यालयः
रत्न + आकरः = रत्नाकरः
यथा + अर्थः = यथार्थः
विद्या + अभ्यासः = विद्याभ्यासः
विद्या + अर्थी = विद्यार्थी 

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

(आ) इ/ई + इ/ई = ई 

श्री + ईशः = श्रीशः
इति + इव = इतीव 
अति + इव = अतीव 
रवि + इन्द्रः = रवीन्द्रः 
परि + ईक्षा = परीक्षाः
गौरी + ईशः = गौरीशः 
महती + इच्छा = महतीच्छा 

(इ) उ/ऊ + उ/ऊ = ऊ

विष्णु + उदयः = विष्णूदयः
भानु + ऊष्मा = भानूष्मा
गुरु + उपदेशः = गुरुपदेशः
वधु + उत्सवः = वधूत्सवः
मधु + उत्तमम् = मधूत्तमम् 
भानु + उदयः = भानूदयः

(ई) ऋ/ऋ + ऋ / ऋ = ऋ 

होतृ + ऋकारः = होतृकारः 
पितृ + ऋणम् = पितृणम् 
कर्त + ऋणि = कर्तणि 
कर्तृ + ऋद्धि = कर्तृद्धिः 

पूर्वरूपसन्धि-'एङः पदान्तादति' सूत्र द्वारा संहिता के विषय में यदि पद के अन्त में एङ् (ए, ओ) आए और उसके बाद ह्रस्व 'अ' आए तो पूर्व एवं पर वर्गों के स्थान पर पूर्वरूप एकादेश होता है, तथा अकार की स्पष्ट प्रतीति. के लिए अवग्रह चिह्न (5) हो जाता है। इनके क्रमशः उदाहरण यथा 

(अ) ए + अ = ए

अन्ते + अपि = अन्तेऽपि
ते + अत्र = तेऽत्र
हरे + अव = हरेऽव
मे + अन्तिके = मेऽन्तिके
दीर्घ + अहनि = दीर्धेऽहनि 

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

(आ) ओ + अ = ओ 

विष्णो + अत्र = विष्णोऽत्र 
सो + अवदत् = सोऽवदत् 
रामो + अहसत् = रामोऽहसत् 
को + अपि = कोऽपि 

पररूपसन्धि - 
(i) 'एङि पररूपम्' सूत्र द्वारा यदि अकारान्त उपसर्ग के बाद एङ् (ए, ओ) स्वर जिसके प्रारम्भ में हो ऐसी धातु आए तो दोनों स्वरों (पूर्व-पर) के स्थान पर पररूप एकादेश अर्थात् क्रमशः ए और औ हो जाता है। क्रमशः उदाहरण यथा - 

(अ) अ + ए = ए
प्र + एजते = प्रेजते

(आ) अ + ओ = ओ 
उप + ओषति = उपोषति। 

(ii) 'शकन्ध्वादिषु पररूपं वाच्यम्' इस वार्तिक से शकन्धु-आदि शब्दों में टिभाग का पररूपरकादेश होता है। उदाहरण यथा - 

(अ) शक + अन्धुः
शक् - अ (टिभागः) + अन्धुः = शक् अन्धुः = शकन्धुः
मनस् + ईषा = मन् अस् (टिभागः) + ईषा = मन् + ईषा = मनीषा 
(आ) कर्क + अन्धुः = कर्क् अ + अन्धु = कर्कन्धुः। 
(इ) कुल + अटा = कुल् अ + अटा = कुलटा।
(ई) पतत् + अञ्जलिः = पत् अत् + अञ्जलिः = पतञ्जलिः। 

हल् (व्यंजन) सन्धि - 
जब व्यञ्जन के सामने कोई व्यंजन अथवा स्वर आता है तब 'हल्' (व्यंजन) सन्धि होती है। इसके प्रमुख भेद इस प्रकार हैं -

श्चुत्व-सन्धि - "स्तो: श्चुना श्चुः" सूत्र से जब सकार और तवर्ग (स्, त्, थ्, द्, ध्, न्) वर्गों के पहले अथवा बाद में शकार और चवर्ग (श्, च्, छ, ज, झ, ञ्) वर्ण आते हैं, तब सकार एवं तवर्ग के स्थान पर शकार एवं चवर्ग वर्ण क्रमशः होते हैं। अर्थात् स्, त्, थ्, द्, ध्, न् के स्थान पर क्रमशः श्, च, छ, ज, झ, ञ् वर्ण होते हैं। यथा - 

सत् + चित् = सच्चित् 
रामस् + चिनोति = रामश्चिनोति 
हरिस् + शेते = हरिश्शेते
शाझ्न् ि + जय = शाङ्गिञ्जय 
रामस् + च = रामश्च 
कस् + चित् = कश्चित् 
उद् + ज्वलः = उज्ज्वलः 

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

ष्टुत्व सन्धि-'ष्टुना ष्टुः।' सूत्र से जब सकार एवं तवर्ग वर्गों से पहले अथवा बाद में षकार एवं टवर्ग वर्ण आते हैं तो सकार व तवर्ग (स्, त्, थ्, द्, ध्, न्) वर्गों के स्थान पर क्रमशः षकार एवं टवर्ग (ष्, ट, ठ्, ड्, द, ण) वर्ण होते हैं। यथा - 

तत् + टीका = तट्टीका 
रामस + षष्ठः = रामष्षष्ठः 
रामस् + टीकते = रामष्टीकते 
चक्रिन् + ढौकसे = चक्रिण्डौकसे + ता
पेष्टा राष् + त्रम् = उद् + डयनम् = उड्डयनम्
इष् + तः = इष्टः

जश्त्व सन्धि-'झलां जशोऽन्ते।' सूत्र द्वारा पदान्त झल् प्रत्याहार के अन्तर्गत वर्णों (वर्ग के 1, 2, 3, 4 वर्ण तथा श् ष् स् ह वर्णों) के स्थान पर जश् (ज् ब् ग् ड् द्) वर्ण होते हैं। यथा - 

वाक् + ईशः = वागीशः 
जगत् + ईशः = जगदीशः 
षट् + आननः = षडाननः 
दिक् + अम्बरः = दिगम्बरः
अच + अन्तः = अजन्तः
सुप् + अन्तः = सुबन्तः 
षट् + दर्शनम् = षड्दर्शनम्
दिक् + गजः = दिग्गजः

चवं सन्धिः -'खरि च।' सूत्र द्वारा खर् वर्ण (वर्ग के 1, 2, श् ष, स्) परे होने पर झल् वर्णों (वर्ग के 1, 2, 3, 4, श्, ष, स्, ह) के स्थान पर चर् वर्ण (क्, च्, ट्, त्, प्, श्, स्) होते हैं। यथा - 

सद् + कारः = सत्कारः 
विपद् + कालः = विपत्कालः 
सम्पद् + समयः = सम्पत्समयः 
ककुभ् + प्रान्तः = ककुप्प्रान्तः 
उद् + पन्नः = उत्पन्नः 

अनुस्वार-सन्धिः -'मोऽनुस्वारः।' सूत्र द्वारा पदान्त मकार के स्थान पर अनुस्वार आदेश होता है, यदि सामने कोई व्यंजन हो तो। यथा - 

हरिम् + वन्दे = हरिं वन्दे 
गृहम् + गच्छति = गृहं गच्छति 
दुःखम् + प्राप्नोति = दुःखं प्राप्नोति 
त्वम् + पठसि = त्वं पठसि 
अहम् + धावामि = अहं धावामि
सत्यम् + वद = सत्यं वद 

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

परसवर्णसन्धिः
'यरोऽनुनासिकेऽनुनासिको वा'-यदि पद के अन्त में यर् (ह को छोड़कर शेष सभी व्यंजन) आए और उसके बाद अनुनासिक (ज् म् ङ् ण न्) आए तो यर् के स्थान पर विकल्प से अनुनासिक हो जाता है, यथा - 

(ग् = ङ्) वाग् + मूलम् = वाङ्मूलम्/वाग्मूलम् 
(ड् = ण् ) षड् + मयूखाः = षण्मयूखा/षड्मयूखाः
(द् = न्) एतद् + मुरारिः = एतन्मुरारि/एतमुरारिः

प्रत्यये भाषायां नित्यम्' (वा.) - यदि यर् के बाद प्रत्यय का अनुनासिक आए तो यर् के स्थान पर नित्य अनुनासिक हो जाता है। जैसे -
(द् = न् ) चिद् + मयम् = चिन् + मयम् = चिन्मयम्
तद् + मात्रम् = तन् + मात्रम् = तन्मात्रम्। 
(प् = म्) अप् + मयम् = अम् + मयम् = अम्मयम्। 

अनुस्वारस्य ययि परसवर्ण: यदि अनुस्वार के बाद यय् (श्, ए, स्, ह को छोड़कर सभी व्यंजन) आए तो अनुस्वार को परसवर्ण (अगले वर्ण का पञ्चम वर्ण) हो जाता है। जैसे - 

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम् 13

वा पदान्तस्य'-पदान्त अनुस्वार के बाद यय होने पर अनुस्वार को परसर्वण आदेश विकल्प से होता है।

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम् 14

'तोर्लि'-तवर्गस्य लकारे परे परसवर्णः स्यात्। यदि तवर्ग के सामने लकार हो, तो तवर्ग के स्थान पर परसवर्ण लकार आदेश होता है। वहाँ नकार के स्थान पर अनुनासिक लँकार होता है। उदाहरण यथा - 

(द् = ल्) तद् + लयः = तल् + लयः = तल्लयः। 
(त् = ल्) जगत् + लयः = जगल् + लयः = जगल्लयः। 
(न् = ल्) विद्वान् + लिखति = विद्वाल् + लिखति = विद्वाल्लिखति
(त् = ल्) जहत् + लक्षणा = जहल् + लक्षणा = जहल्लक्षणा
(त् = ल्) विलसत् + लङ्का = विलसल् + लङ्का = विलसल्लङ्का 

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

विसर्गसन्धिः
जब विसर्ग के स्थान पर कोई भी परिवर्तन होता है, तब उसे विसर्ग-सन्धि कहा जाता है।
सत्व-सन्धि-'विसर्जनीयस्य सः।' यदि विसर्ग के सामने खर् वर्ण (वर्ग के 1, 2, श, ष, स्) हो, तो विसर्ग के स्थान पर सकार हो जाता है। यथा

विष्णुः त्राता = विष्णुस्त्राता
रामः + च = रामश्च 
धनुः + टङ्कार = धनुष्टङ्कारः
निः + छलः = निश्छलः 

विसर्ग-सन्धि-'वा शरि' यदि विसर्ग के सामने शर् वर्ण (श् ष् स्) हो, तो विसर्ग के स्थान पर विकल्प से विसर्ग आदेश होता है। यथा - 

हरिः + शेते = हरिः शेते/हरिश्शेते 
निः + सन्देहः = निःसन्देह/निस्सन्देह
नृपः + षष्ठः = नृपः षष्ठः/नृपष्षष्ठः 

उत्वसन्धि-'अतो रोरप्लुतादप्लुते।' ह्रस्व अकार के सामने यदि ह्रस्व अकार हो, तो पूर्व के ह्रस्व अकार से आगे के रेफ के स्थान पर उकारादेश होता है। 'अः + अ' इस स्थिति में विसर्ग के स्थान पर ओकार की मात्रा होती है तथा अन्तिम अकार के स्थान पर अवग्रह (5) होता है। अर्थात् उत्व सन्धि के बाद गुण-सन्धि और पररूप सन्धि होती है। यथा - 

कः + अपि = कोऽपि
रामः + अवदत् = रामोऽवदत्
रामः + अयम् = रामोऽयम् 

उत्वसन्धिः - 'हशि च।' ह्रस्व अकार से परे हश् (वर्ग के 3, 4, 5 एवं ह, य, व, र्, ल्) वर्ण होने पर प्रकृत सूत्र से ह्रस्व अकार के आगे रेफ के स्थान पर उकार आदेश होता है।
'अः + हश् (वर्ग के 3, 4, 5, ह, य, व, र ल)' इस स्थिति में विसर्ग के स्थान पर ओकार की मात्रा होती है। अर्थात् इस उत्वसन्धि के बाद गुणसन्धि होती है। यथा - 

शिवः + वन्द्यः = शिवो वन्द्यः 
रामः + हसति = रामो हसति 
बालः + याति = बालो याति 
बुधः + लिखति = बुधो लिखति
बालः + रौति = बालो रौति 
नमः + नमः = नमो नमः 
रामः + जयति = रामो जयति 
क्षीणः + भवति = क्षीणो भवति 
मनः + हरः = मनोहरः 
यशः + दा = यशोदा

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

विसर्ग का रेफ (रुत्व सन्धि)-'इचोऽशि विसर्गस्य रेफः।' इच् (अ, आ को छोड़कर अन्य स्वर) के आगे विसर्ग के सामने अश् (स्वर एवं व्यंजन) होने पर विसर्ग के स्थान पर रेफ आदेश होता है। यथा - 

(: = र्) मुनिः + इति = मुनि + र् + इति = मुनिरिति 
(: = र्) भानुः + असौ = भानु + र् + असौ = भानुरसौ
(: = र्) तैः + आगतम् = तै + र् + आगतम् = तैरागतम् 
(: = ) धेनुः + गच्छति = धेनु + र् + गच्छति = धेनुर्गच्छति 
(: = र्) एतैः + भक्षितम् = एतै + र् + भक्षितम् = एतैर्भक्षितम्

रुत्व सन्धि में अव्यय और ऋकारान्त शब्द के सम्बोधन में अकार और आकार के सामने भी विसर्ग के स्थान पर रेफ आदेश होता है। यथा -

(: = र्) पुनः + अत्र = पुनः + र् + अत्र = पुनरत्र
(: = र्) प्रातः + गच्छति = प्रात + र् + गच्छति = प्रातर्गच्छति 
(: = र्) पितः + वन्दे = पित + र् + वन्दे = पितर्वन्दे 
(: = ) मातः + वन्दे = मात + र् + वन्दे = मातर्वन्दे 

विसर्ग का लोप (लोप-सन्धि) - 
आतोऽशि विसर्गस्य लोपः' अर्थात् आकार से परे विसर्ग का अश् (स्वर या व्यंजन) परे होने पर लोप होता है। यथा-

(: = लोपः) बालाः + अत्र = बाला + अत्र = बाला अत्र 
(: = लोपः) लताः + एधन्ते = लता + एधन्ते = लता एधन्ते 
(: = लोपः) ताः + गच्छन्ति = ता + गच्छन्ति = ता गच्छन्ति 
(: = लोपः) वृद्धाः + यान्ति = वृद्धा + यान्ति = वृद्धा यान्ति 
(: = लोषः) बालाः + हसन्ति = बाला + हसन्ति = बाला हसन्ति

अतोऽनत्यचि विसर्गलोप:'-अकार से परे विसर्ग का अकार को छोड़कर स्वर परे होने पर लोप होता है। यथा - 

(: = लोपः) रामः + आगच्छति = राम + आगच्छति = राम आगच्छति।
कृष्णः + एति = कृष्ण + एति = कृष्ण एति।।
बालः + इच्छति = बाल + इच्छति = बाल इच्छति।

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

'एतत्तदोः सुलोपोऽकोरनसमासे हलि' अर्थात् नसमास को छोड़कर 'एषः' 'सः' इन दोनों पदों के विसर्ग के सामने अकार के अतिरिक्त अन्य वर्ण होने पर लोप होता है।

एषः + इच्छति = एष + इच्छति = एष इच्छति 
एषः + गच्छति = एष + गच्छति = एष गच्छति 
सः + आगच्छति = स + आगच्छति = स आगच्छति 
सः + तत्र = स + तत्र = स तत्र 
एषः + विष्णुः = एष + विष्णुः = एष विष्णुः 
सः + शम्भुः = स + शम्भुः = स शम्भुः 

रो रि' रेफ परे होने पर स्वर से आगे के विसर्ग का लोप होता है, तथा लोप करने पर पूर्व स्वर का दीर्घ हो जाता है। यथा - 

कविः + रचयति = कवि + रचयति = कवी रचयति 
भानुः + राजते = भानु + राजते = भानु राजते 
पुनः + रमते = पुना रमते। 
हरिः + रम्यः = हरि + रम्यः = हरी रम्यः 
शम्भुः + राजते = शम्भु + राजते = शम्भू राजते

अभ्यासार्थ प्रश्न :

प्रश्न: 1. 
निम्नलिखितवाक्येषु रेखाङ्कितपदानां सन्धिविच्छेदं कृत्वा सन्धेः नामापि लिखत - 

  1. सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। 
  2. नैतादृशः स्वर्णपक्षो काकः पूर्व दृष्टः। 
  3. वृक्षस्योपरि विलोक्य सा चकिता जाता। 
  4. बालिके! यथेच्छं गृहाण मञ्जूषामेकाम्। 
  5. तदनन्तरं सा लोभं पर्यत्यजत्। 
  6. विद्यालयस्तु गन्तव्य एव प्रतिदिनम्। 
  7. यत्किमपि कथनीयं मां प्रत्येव कथय। 
  8. न मयैतत् कथितं पितः।
  9. किं प्रचलत्यत्र? 
  10. युवयोरुपचारम् अहं करिष्ये। 
  11. ततस्तस्य सर्वत्र यशः प्रथितम्। 
  12. वृत्ततस्तु हतो हतः। 
  13. परोपकाराय सतां विभूतयः। 
  14. गुणेष्वेव हि कर्तव्यः प्रयत्नः पुरुषैः सदा। 
  15. गुणयुक्तौ दरिद्रोऽपि नेश्वरैरगुणैः समः।
  16.  छायेव मैत्री खलसज्जनानाम्। 
  17.  समुद्रमासाद्य भवन्त्यपेयाः। 
  18. सन्त्वेते निष्कुटवासिन एव मम वयस्याः। 
  19. भो: को नु खल्वेषः? 
  20. अथ केनायम् गृहीतः? 

उत्तराणि :  
RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम् 2

प्रश्न: 2. 
निम्नलिखितेषु अनुच्छेदेषु रेखाङ्कितपदानां सन्धि-विच्छेदः कृत्वा सन्धेः नाम अपि लिखत - 
अस्ति हिमवान् नाम सर्वरत्नभूमिर्नगेन्द्रः। तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्। तत्र जीमूतकेतुरिति श्रीमान् विद्याधरपतिः वसति स्म। गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः। स राजा जीमूतकेतः तं कल्पतरुम् आराध्य तत्प्रसादात् च बोधिसत्वांशसम्भवं जीमूतवाहनं नाम पुत्रं प्राप्नोत्। स महान् दानवीरः सर्वभूतानुकम्पी च अभवत्। तस्य गुणैः प्रसन्नः स्वसचिवैश्च प्रेरितः राजा कालेन सम्प्राप्तयौवनं तं यौवराज्येऽभिषिक्तवान्। यौवराज्ये स्थितः व जीमूतवाहनः कदाचित हितैषिभिः पितमन्त्रिभिः उक्तः-"युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पूज्यः। अस्मिन् अनुकूले स्थिते शक्रोऽपि नास्मान् बाधितुं शक्नुयात्" इति। 
उत्तराणि :
RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम् 3

भ्रान्तः कश्चन बालः पाठशालागमनवेलायां क्रीडितुं निर्जगाम। किन्तु तेन सह केलिभिः कालं क्षेप्तुं तदा कोऽपि न वयस्येषु उपलभ्यमान आसीत्। यतस्ते सर्वेऽपि पूर्वदिनपाठान् स्मृत्वा विद्यालयगमनाय त्वरमाणा बभूवुः। तन्द्रालुढेलो लजया तेषां दृष्टिपथमपि परिहरन्नेकाकी किमप्युद्यानं प्रविवेश। 
उत्तराणि : 
RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम् 4

तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुलासीत्। तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः। ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्वपुरमागत्य तं श्रेष्ठिनमुवाच-"भोः श्रेष्ठिन्! दीयतां मे सा निक्षेपतुला।" स आह-"भोः! नास्ति सा, त्वदीया तुला मूषकैर्भक्षिता" इति। जीर्णधन आह-"भोः श्रेष्ठिन्! नास्ति दोषस्ते, यदि मूषकैर्भक्षितेति। ईदृगेवायं संसारः। न किञ्चिदत्र शाश्वतमस्ति। परमहं नद्यां स्नानार्थं गमिष्यामि। तत् त्वमात्मीयं शिशुमेनं धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषय" इति। 
उत्तराणि : 
RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम् 5

परन्तु स्वार्थान्धो मानवस्तदेव पर्यावरणमद्य नाशयति। स्वल्पलाभाय जना बहुमूल्यानि वस्तूनि नाशयन्ति। यन्त्रागाराणां विषाक्तं जलं नद्यां निपात्यते येन मत्स्यादीनां जलचराणां च क्षणेनैव नाशो जायते। नदीजलमपि तत्सर्वथाऽपेयं जायते। वनवृक्षा निर्विवेकं छिद्यन्ते व्यापारवर्धनाय, येन अवृष्टिः प्रवर्धते, वनपशवश्च शरणरहिता ग्रामेषु उपद्रवं विदधति। शुद्धवायुरपि वृक्षकर्तनात् सङ्कटापन्नो जातः। एवं हि स्वार्थान्धमानवैर्विकृतिमुपगता प्रकृतिरेव तेषां विनाशकी सञ्जाता। पर्यावरणे विकृतिमुपगते जायन्ते विविधा रोगा भीषणसमस्याश्च। तत्सर्वमिदानी चिन्तनीयं प्रतिभाति। 
उत्तराणि :
RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम् 6

प्रश्न 3. 
निम्नलिखितपदानां सन्धि-विच्छेदः/सन्धिं वा कत्वा सन्धेः नामापि लिखत - 
उत्तर :
RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम् 7RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम् 8RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम् 9

प्रश्न 4. 
निम्नलिखितपदानां सन्धिं कृत्वा सन्धेः नाम लिखत -
उत्तर :
RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम् 10RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम् 11RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम् 12

प्रश्न 5. 
अधोलिखितेषु समुचितं सन्धिपदं चित्वा लिखत
यथा - चन्द्र + उदयः = चन्द्रोदयः / चन्द्रौदयः / चन्द्रुदयः।
उत्तरम् : 
चन्द्रोदयः

  1. मातृ + ऋणम् = मातर्णम् / मातृणम् / मातृणम् - ...................
  2. यदि + अपि = यद्यपि / यदपि / यदापि - ................... 
  3. मत + ऐक्यम् = मतेक्यम् / मतैक्यम् / मत्येकम् - ................... 
  4. भानु + उदयः = भान्वुदयः /भानुदयः / भानूदयः - ................... 
  5. भो + उकः = भावकः / भाविकः / भावुकः - ................... 
  6. विष्णो + इह = विष्णविह / विष्णवेह / विष्णोह - ................... 
  7. सर्वे + अत्र = सर्वे अत्र / सर्वेऽत्र / सर्व अत्र - ...................
  8. गङ्गा + इव = गङ्गव / गङ्गोव / गङ्गेव - ...................

उत्तरम् :

  1. मातृणम् 
  2. यद्यपि 
  3. मतैक्यम् 
  4. भानूदयः
  5. भावुकः 
  6. विष्णविह 
  7. सर्वेऽत्र 
  8. गङ्गेव 

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

प्रश्न 6. 
अधोलिखितेषु सन्धिविच्छेदं रूपं पूरयित्वा सन्धेः नाम अपि लिखत
यथा-
अन्वेषणम् - अनु + एषणम् - यण सन्धि 

  1. तवैव - .......... + एव - .......... 
  2. नदीव - नदी + ......... - .........
  3. केऽपि ........... + अपि - .........
  4. अत्याचारः - अति + ........... 
  5. शयनम् - ........ + अनम् - ........ 
  6. यथोचितम् - यथा + ......... - ..........

उत्तरम् : 

  1. तव + एव - वृद्धि सन्धि 
  2. नदी + इव - दीर्घ सन्धि 
  3. के + अपि - पररूप सन्धि 
  4. अति + आचारः - यण् सन्धि 
  5. शे + अनम् - अयादि सन्धि 
  6. यथा + उचितम् - गुण सन्धि 

प्रश्न 7. 
यत्र प्रकृति भाव-सन्धिः अस्ति तत्पदं (✓) इति चिह्नन चिह्नीकुरुत यत्र च नास्ति तत्पदं (✗) इति चिह्नन चिह्नीकुरुत - 

  1. नदी एते ( )
  2. वृक्षे अपि ( ) 
  3. मुनी एतौ ( ) 
  4. साधू उपरि गच्छतः ( )
  5. सखी एषा ( ) 
  6. मुनी इच्छतः ( )
  7. सभायाम् कवी आगतौ ( ) 
  8. नदी इयं वहति ( ) 

उत्तरम् : 

  1. (✓)
  2. (✗) 
  3. (✓) 
  4. (✓) 
  5. (✗)
  6. (✓)
  7. (✓)
  8. (✓) 

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

प्रश्न 8. 
अधोलिखितवाक्येषु स्थूलपदेषु सन्धिविच्छेदं कृत्वा लिखत - 
(i) कवीन्द्रः अद्य नवीनां कवितां श्रावयति।
............. + ..............

(ii) कंसः सर्वेषु अत्याचारम् करोति स्म।
................... + ................

(iii) गंगा गंगेति यो ब्रूयात् योजनानां शतैरपि सः पापेभ्यः विमुच्यते।
............ + .................

(iv) यथा रामः पठति तथैव श्यामः पठति।
................. + ................

(v) वानराः सर्वत्र वृक्षेऽपि कूर्दन्ति।
............... + ..............
उत्तरम् : 

  1. कवि + इन्द्रः
  2. अति + आचारम् 
  3. गंगा + इति
  4. तथा + एव 
  5. वृक्षे + अपि 

प्रश्न 9. 
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत - 
(क) (अ, आ + अ, आ = आ )
(i) सूर्य + आतपे = सूर्यातपे (अ + आ = आ) 
उत्तरम् : 
(ii) लोभ + आविष्टा = लोभाविष्टा (अ + आ = आ)
(iii) आगतास्ति = आगता + अस्ति (आ + अ = आ) 
(iv) एव + अस्य = एवास्य (अ + अ = आ)
(v) पूर्वार्द्धः = पूर्व + अर्द्धः (अ + अ = आ)

(ख) इ, ई + इ, ई = ई
(i) अति + इव = अतीव (इ + इ = ई) 
उत्तरम् : 
(ii) नदी + इयम् = नदीयम् (ई + इ = ई)
(iii) कपि + ईदृशः = कपीदृशः (इ + ई = ई) 
(iv) लघ्वीति = लघ्वी + इति (ई + इ - ई)
(v) कपीन्द्रः = कपि + इन्द्र (इ + इ = ई) 

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

(ग) (उ, ऊ + उ, ऊ = ऊ)
(i) गुरु + उचितम् = गुरूचितम् (उ + उ = ऊ) 
उत्तरम् : 
(i) भानु + उदयः = भानूदयः (उ + उ = ऊ)
(ii) लघुर्मिः = लघु + ऊर्मिः (उ + ऊ = ऊ) 
(iv) भू + उर्ध्वम् = भूर्ध्वम् (ऊ + उ = ऊ)
(v) साधूपदेशः . = साधु + उपदेशः (उ + उ = ऊ) 

(घ) ऋ, ऋ + ऋ, ऋ = ऋ)
(i) पितृ + ऋणम् = पितृणम् (ऋ + ऋ = ऋ) 
उत्तरम् : 
(ii) मातृ + ऋद्धिः = मातृद्धिः (ऋ + ऋ = ऋ)
(iii) भ्रातृण्म् = भ्रातृ + ऋणम् (ऋ + ऋ = ऋ) 

प्रश्न 10. 
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत - 
(क) अ, आ + इ, ई = ए
(i) अनेन + इति = अनेनेति (अ + इ = ए) 
उत्तरम् :
(ii) यथा + इच्छया = यथेच्छया (आ + इ = ए)
(iii) मातेव = माता + इव (आ + इ = ए)
(iv) लतेयम् = लता + इयम् (आ + इ = ए) 

(ख) (अ, आ + उ, ऊ = ओ)
(i) वृक्षस्य + उपरि = वृक्षस्योपरि (अ + उ = ओ) 
उत्तरम् : 
(ii) सूर्योदयात् = सूर्य + उदयात् (अ + उ = ओ)
(iii) घृत + उत्पत्तिः = घृतोत्पत्तिः (अ + उ = ओ)
(iv) मानवोचितम् = मानव + उचितम् (अ + उ = ओ) 
(v) गृह + उद्यानम् = गृहोद्यानम् (अ + उ = ओ)। 

(ग) अ, आ + ऋ, ऋ = अर्)
(i) महा + ऋषिः = महर्षिः (आ + ऋ = अर) 
उत्तरम् : 
(ii) देवर्षिः = देव + ऋषिः (अ + ऋ = अर्)
(iii) वसन्त + ऋतुः = वसन्तर्तुः (अ + ऋ = अर)
(iv) वर्षर्तुः = वर्षा + ऋतुः (आ + ऋ = अर्) 

प्रश्न 11. 
यथापेक्षितं सन्धि विच्छेदं वा कुरुत
(क) (अ, आ + ए, ऐ = ऐ)
(i) गत्वा + एव = गत्वैव (आ + ए = ऐ) 
उत्तरम् : 
(ii) एव + एनम् = एवैनम् (अ + ए) = ऐ।
(ii) क्षणेनैव = क्षणेन + एव (अ + ए = ऐ) 
(iv) न + एतादृशः = नैतादृशः (अ + ए = ऐ)
(v) महैरावतः = महा + एरावतः (आ + ए) = ऐ 

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

(ख) अ, आ + ओ, औ = औ)
(i), जल + ओघः = जलौघः (अ + ओ = औ) 
उत्तरम् : 
(i) तव + औदार्यम् = तवौदार्यम् (अ + औ = औ)
(iii) वनौषधिः = वन + ओषधिः (अ + ओ = औ) 
(iv) महा + ओत्सुक्येन = महौत्सुक्येन (आ + ओ = औ)
(v) जनौधः = जन + ओघः (अ + ओ = औ) 

प्रश्न 12. 
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत - 
(क) (इ, ई + असमान-स्वरः = इ, ई स्थाने य् + स्वरः)
(i) प्रति + अवदत् = प्रत्यवदत् (इ + अ = य) 
उत्तरम् : 
(ii) यदि + अहम् = यद्यहम् (इ + अ = य)
(iii) तानि + एव = तान्येव (इ + ए = ये) 
(iv) पर्यावरणम् = परि + आवरणम् (इ + आ = या)
(v) इत्यवदत् = इति + अवदत् (इ + अ = य) 

(ख) उ, ऊ + असमानः स्वरः = उ, ऊ स्थाने व् + स्वरः
(i) खलु + अयम् = खल्वयम् (उ + अ = व) 
उत्तरम् : 
(i) द्वौ + अपि = द्वावपि (औ + अ = आव)
(ii) गुणेष्वेव = गुणेषु + एव (उ + ए = वे) 
(iv) विरमन्तु + एते = विरमन्त्वेते (उ + ए = वे)
(v) स्वागतम् = सु + आगतम् (उ + आ = वा) 

(ग) (ऋ, ऋ + असमान-स्वरः = ऋ स्थाने र् + स्वरः) .
(i) पित + आदेशः = पित्रादेशः (ऋ + आ = रा) 
उत्तरम् : 
(ii) मात्राज्ञा = मातृ + आज्ञा (ऋ + आ = रा)
(iii) भ्रातृ + इच्छा = भ्रात्रिच्छा (ऋ + इ = रि)
(iv) कर्तृ + उपदेशः = कर्तृपदेशः (ऋ + उ = रु)
(v) पित्रानुमतिः = पितृ + आनुमतिः (ऋ + आ = रा) 

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

प्रश्न 13. 
स्थूलपदानां सन्धिं सन्धिछेदं वा कुरुत -

  1. प्रातः काले भानूदयः भवति। 
  2. कवीशः अद्य विद्यालयं न गमिष्यति।
  3. सभायां जनैकता न दृश्यते। 
  4. यो मह्यं स्नेहं ददाति तस्मै ज्योतिः ददामि + अहम्। 
  5. गणेश + उत्सवे गणेशस्य पूजा भवति।
  6. भिक्षुकः प्रत्येकं गृहं भ्रमति। 
  7. तदैव रमा अवदत्। 
  8. महर्षेः आरुणेः पुत्रः श्वेतकेतुः आसीत्। 
  9. तरवः फलोद्गमैः नम्राः भवन्ति। 
  10. अद्य + अवकाशः अस्ति। 
  11. तत्र वनोत्सवः आयोजितः। 
  12. तत्र + एव कश्चन महातपस्वी अस्ति। 
  13. अद्य + अहम् मित्रेण सह भ्रमणाय गतवान्। 
  14. सहसा + एव वृष्टिः आगता। 
  15. गणेशः लम्बोदरः अपि कथ्यते। 
  16. भात्राज्ञा तु मया पालनीया। 
  17. कालिदासः कवि + ईश्वरः मन्यते। 
  18. सा ललना यात्विति। 
  19. जलोमिः कस्मै न रोचते।
  20. राजेन्द्रः प्रजाम् रक्षति। 

उत्तराणि : 

  1. भानु + उदयः 
  2. कवि + ईशः 
  3. जन + एकता 
  4. ददाम्यहम्।
  5. गणेशोत्सवे 
  6. प्रति + एकं 
  7. तदा + एव
  8. महा + ऋषेः 
  9. फल+उद्गमैः 
  10. अद्यावकाशः 
  11. वन + उत्सव: 
  12. तत्रैव 
  13. अद्याहम्
  14. सहसैव 
  15. गण + ईशः 
  16. भातृ + आज्ञा 
  17. कवीश्वरः 
  18. यातु + इति 
  19. जल + ऊर्मिः 
  20. राजा + इन्द्रः। 

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

प्रश्न 14. 
निम्नलिखितवाक्यानां स्थूलपदेषु सन्धिं सन्धिच्छेदं वा कृत्वा लिखत - 

  1. आम्, पश्यामि। वट एव + अयम्।
  2. अतीव उत्सुकाः वयम् एतं पाठं पठितुम्। 
  3. महर्षेः आरुणेः पुत्रः श्वेतकेतुः आसीत्। 
  4. कुतः गृहीता + एषा कथा? 
  5. एषा कथा हितोपदेशात् गृहीता। 
  6. पाठं पठित्वा तव प्रश्नस्य + उत्तरं दास्यामि। 
  7. अथ ब्राह्मणः राज्ञा श्राद्धार्थम् निमन्त्रितः। 
  8. स्यूते ज्ञानवर्धनाय पुस्तकानि + अपि सन्ति। 
  9. गच्छन् पिपीलको याति योजनानां शतान्यपि। 
  10. स्वभाव एवैषः परोपकारिणाम्। 
  11. सोत्साहानां नास्त्यसाध्यं नराणाम। 
  12. केन रचिता + इयं चरकसंहिता? 
  13. आयुर्वेदस्य महान् खलु + अयं ग्रन्थः। 
  14. न जलोग्रवेगम् अवगाहेत्।
  15. न साभिशंकी स्यात्। 

उत्तराणि : 

  1. एवायम्
  2. अति + इव
  3. महा + ऋषेः 
  4. गृहीतैषा 
  5. हित + उपदेशात्: 
  6. प्रश्नस्योत्तरं
  7. श्राद्ध + अर्थम् 
  8. पुस्तकान्यपि 
  9. शतानि + अपि 
  10. एव + एषः 
  11. स + उत्साहानां 
  12. रचितेयं 
  13. खल्वयं
  14. जल + उग्रवेगम् 
  15. सर्व + अभिशंकी 

RBSE Class 9 Sanskrit व्याकरणम् सन्धिकार्यम्

प्रश्न 15. 
अधोलिखिते अनुच्छेदे स्थूलपदानां सन्धिं सन्धिच्छेदं वा कुरुत
एकदा + एकः मुनिः तरोः छायोपविष्टः आसीत्। तदा तस्योपरि बलाका + एका विष्ठाम् उदसृजत्। स च क्रुद्धस्तां व्यलोकयत्। दृष्टमात्रा + एव बलाका भस्मसाद् अभूत्। ततश्च स मुनिः तपः प्रभावाद् अहङ्कारम् उपगतः।
उत्तरम् :  
एकदैकः, छाया + उपविष्टः, तस्य + उपरि, बलाकैका, दृष्टमात्रैव।

Prasanna
Last Updated on May 28, 2022, 9:35 a.m.
Published May 26, 2022