RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारितम् पत्र-लेखनम्

Rajasthan Board RBSE Solutions for Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारितम् पत्र-लेखनम् Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 9 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 9 all subjects will help students to have a deeper understanding of the concepts. Read class 9 sanskrit chapter 2 question answer written in simple language, covering all the points of the chapter.

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारितम् पत्र-लेखनम्

प्रश्न 1. 
अधोलिखितम् अभिनन्दनपत्रं मञ्जूषापदसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत - 
अभिनन्दनपत्रम् 
सेवायाम् (i) .......... (ii) ......... सुखदम् (iii) ............ सौभाग्यकरं (iv) ............ (v) ........... प्रेषकः। (vi) ...............
मञ्जूषा : 
भूयात्, रमेशः, मङ्गलमयम्, मित्रवर्याणाम्, च, नववर्षम् 
उत्तराणि :
(i) मित्रवर्याणाम्, (ii) नववर्ष, (iii) मंगलमयं, (iv) च, (v) भूयात्, (vi) रमेशः। 
[नोट-परीक्षा में उत्तरों को क्रमानुसार भरकर सम्पूर्ण पत्र उत्तर-पुस्तिका में लिखना चाहिए।] 
यथा 
अभिनन्दनपत्रम् 
सेवायाम् मित्रवर्याणाम्, 
नववर्ष सुखदं मंगलमयं सौभाग्यकरं च भूयात्। 

प्रेषक: 
रमेशः 

पूर्णपत्रम् - [नोट-इसे विभिन्न आकृतियों में लिखकर सुसज्जित भी किया जा सकता है।] 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारितम् पत्र-लेखनम् 1

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारितम् पत्र-लेखनम्

प्रश्न 2. 
अधोलिखितमभिनन्दनपत्रं मञ्जूषापदसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत - 
अभिनन्दनपत्रम् 
ज्योतिर्विहगो (i) .......... गगने, (ii) ............ सौभाग्यदायिनी, (iii) .......... सुखदायिनी समृद्धिकारिणी (iv) .............. 

प्रेषकः 
(v) ............... 

मञ्जूषा : भूयात्, जितेन्द्रः, विरहतु, मंगलकारिणी, दीपमालिका 
उत्तराणि :
(i) विहरतु
(ii) दीपमालिका
(iii) मंगलकारिणी
(iv) भूयात्
(v) जितेन्द्रः। 
पूर्णपत्रम् - 
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारितम् पत्र-लेखनम् 2

2. संकेताधारितं वर्धापनपत्रम् 

प्रश्न 3. 
निम्नलिखितं वर्धापनपत्रं मञ्जूषायां प्रदत्तपदसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत - 
वर्धापनपत्रम् 
शुभं (i) .......... भूयात् स्वस्थः (ii) ............... च (iii) .............. शतं (iv) ............ (v) कीर्तिं च लभस्व। कोटिशः (vi) ......... 

प्रेषकः 
(vii) ........... 

मञ्जूषा : निरामयः, जन्मदिनं, वर्धापनानि, वर्षाणि, महेन्द्रः, भूत्वा, यशः 
उत्तराणि :
(i) जन्मदिनं
(ii) निरामयः 
(iii) भूत्वा
(iv) वर्षाणि
(v) यशः
(vi) वर्धापनानि
(vii) महेन्द्रः। 

वर्धापनपत्रम् 
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारितम् पत्र-लेखनम् 3

स्वस्थः निरामयः च भूत्वा 
शतं वर्षाणि यशः कीर्ति 
च लभस्व। 
कोटिशः वर्धापनानि 

प्रेषकः 
महेन्द्रः 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारितम् पत्र-लेखनम्

प्रश्न 4. 
अधोलिखितं वर्धापनपत्रं मञ्जूषायां प्रदत्तपदसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत - 
वर्धापनपत्रम् 

प्रियमित्र (i) .......... अष्टमी, (ii) ........ शोभनाङ्कः, (iii) ......... भवते (iv) ............... वर्धापनानि। एवमेव सततं (v) ......... कीर्तिं च (vi) .......... 

प्रेषक: 
(vii) .......... 

मञ्जूषा : लभस्व, कक्षायां, राजेश, हार्दिकानि, समुत्तीर्णाय, अभिषेकः, सफलता 
उत्तराणि :
(i) राजेश 
(ii) कक्षायां 
(ii) समुत्तीर्णाय 
(iv) हार्दिकानि
(v) सफलतां
(vi) लभस्व
(vii) अभिषेकः

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारितम् पत्र-लेखनम् 4

प्रश्न 5. 
अधोलिखितं वर्धापनपत्रं मञ्जूषायां प्रदत्तण्डसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत 
वर्धापनपत्रम् आदरणीय (i) ........ सर्वे सन्तु, (ii) ......... सर्वे, (iii) .......... पश्यन्तु। भवतां (iv) ......... पावने। (v) ........... कोटिशः (vi) .......... 

प्रेषकः 
(vii) ........ 

मञ्जूषा : वर्धापनानि, विंशतितमे, भ्रातृवर्याः, सुरेशः, भद्राणि, निरामयाः, जन्मदिने। 
उत्तराणि : 
(i) भ्रातृवर्याः
(ii) निरामयाः
(iii) भद्राणि
(iv) विंशतितमे
(v) जन्मदिने
(vi) वर्धापनानि
(vii) सुरेशः। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारितम् पत्र-लेखनम् 5

3. संकेताधारितं निमन्त्रणपत्रम् 

प्रश्न 6. 
अधोलिखितम् निमन्त्रणपत्रं मञ्जूषायां प्रदत्तपदसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत -  
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारितम् पत्र-लेखनम् 6
मञ्जूषा : शुभावसरे, मोहनस्य, आमन्त्रिताः, गोपालः, शुभाशिषः, एकादशतमे, सादरं।। 
उत्तराणि :
(i) मोहनस्य
(ii) एकादशतमे 
(iii) सादरं 
(iv) आमन्त्रिताः 
(v) शुभावसरे 
(vi) शुभाशिषः 
(vii) गोपालः। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारितम् पत्र-लेखनम्

प्रश्न 7. 
अधोलिखितं निमन्त्रणपत्रं मञ्जूषायां प्रदत्तपदसहायतया पूरयित्वा उत्तरपुस्तिकायां पुनः लिखत -

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारितम् पत्र-लेखनम् 7
मञ्जूषा : प्रातः दशवादने, देवराजस्य, प्रतीक्षायाम्, सकुटुम्ब, गोयलपरिवारः, 24 नवम्बर 20XX, उपस्थितिः 
उत्तराणि : 
(i) देवराजस्य
(ii) सकुटुम्बं
(iii) उपस्थितिः
(iv) प्रतीक्षायाम्
(v) गोयलपरिवारः, 
(vi) 24 नवम्बर, 20XX
(vii) प्रातः दशवादने। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारितम् पत्र-लेखनम्

प्रश्न 8. 
अधोलिखितं निमन्त्रणपत्रं मञ्जूषायां प्रदत्तपदसहायतया पूरयित्वा उत्तरपुस्तिकायां पुनः लिखत - 

निमन्त्रणपत्रम्
राजकीय-माध्यमिक विद्यालयः, भुसावरम्, राजस्थानम् 
"वन्दे संस्कृतमातरम्"
मान्याः, 
अस्माकं (i) ............. आयोजितेऽस्मिन् (ii) ..........समारोहे (iii) .............. उपस्थितिः (iv) ............. प्रार्थये। 
आशासे (v) .........आगत्य विद्यालयस्य (vi) ..........उत्साहवर्धनं करिष्यन्ति। 
आमन्त्रकः (vii) ........

कार्यक्रमः - .........
दिनांक: - (viii).....
समय: - (ix) ......
स्थानम् - विद्यालयस्य प्राङ्गणम्। 

मञ्जूषा : 21 अगस्त 20XX, प्रधानाचार्यः, विद्यालयस्य, भवन्तः, संस्कृतदिवसस्य, सादरं, भवताम्, बालकानाम्, प्रातः एकादशवादने 
उत्तराणि :
(i) विद्यालयस्य
(ii) संस्कृतदिवसस्य 
(iii) भवताम्
(iv) सादरं
(v) भवन्तः
(vi) बालकानाम्
(vii) प्रधानाचार्यः
(viii) 21 अगस्त, 20XX
(ix) प्रातः एकादशवादने। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारितम् पत्र-लेखनम्

4. संकेताधारित प्रार्थना-पत्रम् 

प्रश्न 9. 
रुग्णताकारणात् स्वप्रधानाचार्याय अवकाशार्थम् अधोलिखितं प्रार्थनापत्रं मञ्जूषायां प्रदत्तपदैः पूरयित्वा उत्तरपुस्तिकायां पुनः लिखत - 
1. अवकाशाय प्रार्थना-पत्रम् 

सेवायाम्, 
(i) ...... प्रधानाचार्यमहोदयाः,
राजकीय उच्च माध्यमिक-विद्यालयः, 
रामपुरम्। 
विषयः - दिनत्रयस्य (ii) ............. प्रार्थना-पत्रम्। 
महोदयः,
(iii) ............ निवेदनमस्ति यदहं विगतदिवसात् ज्वरपीडितोऽस्मि। अतः (iv) ........... कारणादहं विद्यालये आगन्तुं न शक्नोमि। अतः प्रार्थना अस्ति यत् दि. 15.12.20XX त: 17.12.20XX पर्यन्तं दिनत्रयस्य अवकाशं (v) .......... मामनुग्रहीष्यन्ति श्रीमन्तः। 

दिनांक 15-12-20XX ई.

भवदाज्ञाकारी शिष्यः 
(vi) ..............
कक्षा-नवमी 

मञ्जूषा : स्वीकृत्य, योगेशः, सविनयम्, अस्वस्थता, अवकाशाय, श्रीमन्तः 
उत्तराणि :
(i) श्रीमन्तः
(ii) अवकाशाय 
(iii) सविनयं 
(iv) अस्वस्थता
(v) स्वीकृत्य 
(vi) योगेशः। 

2. शुल्कमुक्त्यर्थं प्रार्थना-पत्रम् 

प्रश्न 10. 
स्वं रमणः मत्वा शुल्कमुक्त्यर्थं स्वप्रधानाध्यापकाय संस्कृते प्रार्थनापत्रं लिखत। 
अथवा 
अधोलिखितप्रार्थनापत्रं मञ्जूषायां प्रदत्तपदैः पूरयित्वा स्वस्य उत्तरपुस्तिकायां पुनः लिखत - 
सेवायाम, 
श्रीमन्तः (i) ........ महोदयाः 
राजकीय-उच्च-माध्यमिक विद्यालयः, 
(ii) ............ (राजस्थानम्)। 
विषयः - शुल्कमुक्त्यर्थं प्रार्थना-पत्रम्। 
महोदयाः, 
निवेदनमस्ति यदहं (iii) ........ विद्यालये नवम्यां कक्षायां पठामि। मम (iv) ......... आर्थिकदशा समीचीना नास्ति। निर्धनताकारणात् मम पिता मदीयं विद्यालयशुल्कप्रदानार्थं सक्षमो नास्ति, किन्तु मम अध्ययनस्य (v) ........ वर्तते। गतवर्षेऽपि 
छात्रकल्याणकोषतः सहायतां प्राप्य मया अध्ययनं विहितम्। अत एव (vi) ....... वर्तते यन्मम निर्धनतां स्वाध्ययने च रुचिं (vii) ......... शिक्षणशुल्कात् सर्वथामुक्तिं प्रदास्यान्ति श्रीमन्तः। 

दिनांक 15-10-20XX ई.

भवदाज्ञाकारी शिष्यः 
(viii) ............
कक्षा-नवमी (अ) 

मञ्जूषा : विलोक्य, भवतां, प्रार्थना, रुचिः, परिवारस्य, रमणः, अजयमेरुः, प्रधानाचार्यः। 
उत्तराणि :
(i) प्रधानाचार्यः
(ii) अजयमेरुः
(iii) भवतां
(iv) परिवारस्य, (v) रुचिः, (vi) प्रार्थना, (vii) विलोक्य, (viii) रमणः। 
[नोट - उत्तरपुस्तिका में दिए गए उत्तरों को क्रमपूर्वक भरकर सम्पूर्ण पत्र ही लिखना चाहिए।] 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारितम् पत्र-लेखनम्

3. स्थानान्तरण-प्रमाणपत्रं प्राप्त्यर्थम् 

प्रश्न 11.
स्थानान्तरण-प्रमाणपत्रं प्राप्त्यर्थं स्वप्रधानाचार्याय संस्कृते प्रार्थना-पत्रमेकं लिखत। 
अथवा 
स्वं रमेशं मत्वा रा. उ. मा. वि. भरतपुरस्य प्रधानाचार्याय स्थानान्तरणप्रमाणपत्र प्राप्त्यर्थं संस्कृते प्रार्थनापत्रमेकं लिखत।
अथवा 
अधोलिखितप्रार्थनापत्रं मञ्जूषायां प्रदत्तपदैः पूरयित्वा उत्तरपुस्तिकायां पुनः लिखत 
सेवायाम्, 
श्रीमन्तः प्रधानाध्यापकमहोदयाः, 
राजकीय-उच्च-माध्यमिक विद्यालयः,
(i) ............. । 
विषयः - स्थानान्तरण-प्रमाण-पत्र-प्राप्त्यर्थम्। 
महोदयाः,
निवेदनमस्ति यद् मम पूज्यपितुः (ii) ....... बीकानेरनगरे सञ्जातम्। अस्मात्कारणात् वयं सर्वेऽपि पारिवारिकजनाः तत्रैव (iii) ....... । ममापि तैः सह तत्र (iv) ..... निश्चितमेव। अतः सम्प्रति अहमत्र (v) .......... सर्वथा असमर्थोऽस्मि। 
अतः प्रार्थना अस्ति यन्मह्यं स्थानान्तरण-प्रमाणपत्रं (vi) ......... अनुग्रहीष्यन्ति श्रीमन्तः। मम (vii) ......... स्थानान्तरणस्य राज्यादेशप्रतिलिपिः भवतामवलोकनार्थं संलग्ना अस्ति। 

दिनांक-25 जुलाई, 20XX ई.

प्रार्थी  
(viii) ............ 
कक्षा-9 (ब) 

मञ्जूषा : पितुः, गमिष्यामः, भरतपुरम्, रमेशः, प्रदाय, स्थानान्तरणं, पठितुं, गमनं 
उत्तराणि : 
(i) भरतपुरम्
(ii) स्थानान्तरणं
(iii) गमिष्यामः
(iv) गमनं
(v) पठितुं
(vi) प्रदाय
(vii) पितुः
(viii) रमेशः। 
[नोट - उत्तर में दिये गये शब्दों को क्रमानुसार रिक्त-स्थानों में भरकर उत्तरपुस्तिका में पूर्ण पत्र लिखिए।] 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारितम् पत्र-लेखनम्

4. अवकाशाय प्रार्थनापत्रम् 

प्रश्न 12. 
स्वं तनुसिंहः मत्वा राज. मा. विद्यालयः, अलवरस्य प्रधानाध्यापकाय दिनद्वयस्य अवकाशाय संस्कृते प्रार्थनापत्रं लिखत। 
अथवा 
अधोलिखितप्रार्थनापत्रं मञ्जूषायां प्रदत्तपदैः पूरयित्वा स्वस्य उत्तरपुस्तिकायां लिखत -
सेवायाम्, 
श्रीमन्तः प्रधानाध्यापकमहोदयाः, 
राजकीय-माध्यमिकविद्यालयः, 
(i) ........ (राजस्थानम्)। 
विषयः - दिनद्वयस्य अवकाशाय प्रार्थना-पत्रम्।
महोदयात! 
सविनयं निवेदनमस्ति यत् (ii) ........ गृहे (iii) ........ कार्यं वर्तते, अस्मात् कारणाद् अहं विद्यालये (iv) ......... न शक्नोमि। अतः दिनांक 25-8-20XX तः 26-8-20XX ई. (v) ....... दिनद्वयस्य (vi) ...... दत्त्वा मामनुग्रहीष्यन्ति श्रीमन्तः। 

दिनांक-24-8-20XX ई.

भवतां आज्ञापालकः  
(vii) ......... 
कक्षा-नवमी (ब) 

मञ्जूषा : अलवरम्, आगन्तुम्, अत्यावश्यकं, अवकाशं, मम, पर्यन्तं, तनुसिंहः 
उत्तराणि : 
(i) अलवरम्
(ii) मम
(iii) अत्यावश्यकं
(iv) आगन्तुम्
(v) पर्यन्तं
(vi) अवकाशं
(vii) तनुसिंहः 
[नोट-उत्तरपुस्तिका में सम्पूर्ण पत्र लिखिए।] 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारितम् पत्र-लेखनम्

5. विद्यालये क्रीडाव्यवस्थार्थं प्रार्थना-पत्रम् 

प्रश्न 13. 
स्वस्य विद्यालये क्रीडाव्यवस्थार्थं प्रधानाचार्याय संस्कृते प्रार्थनापत्रमेकं लिखत। 
अथवा 
अधोलिखितप्रार्थनापत्रं मञ्जूषायां प्रदत्तपदैः पूरयित्वा स्वस्य उत्तरपुस्तिकायां लिखत - 
सेवायाम्, 
श्रीमन्तः प्रधानाचार्यमहोदयाः 
राज. उच्च माध्यमिक-विद्यालयः, 
(i) ..............। 
महोदयाः! 
सविनयं (ii) ............. यदस्माकं विद्यालये क्रीडायाः समुचिता (ii) ............ नास्ति। शारीरिकविकासाय क्रीडनमपि आवश्यकं भवति। अध्ययनेन सममेव क्रीडनमपि अस्मभ्यं (iv) ..............। अतः विद्यालये (v) .............. सम्यक् व्यवस्था 

(vi) .......... अनुगृहणन्तु श्रीमन्तः। 

भवताम् आज्ञानुवर्ती 
(vii) .............
कक्षा-9 (अ) 

दिनांक - 10.8.20XX 

मञ्जूषा : निवेद्यते, क्रीडायाः, अभ्युत्कर्षः, रोचते, व्यवस्था, उदयपुरम्, विधाय 
उत्तराणि : 
(i) उदयपुरम्
(ii) निवेद्यते
(iii) व्यवस्था
(iv) रोचते
(v) क्रीडायाः
(vi) विधाय
(vii) अभ्युत्कर्षः। 
[नोट-दिये गये उत्तरों को यथाक्रम रिक्तस्थानों में भरकर उत्तरपुस्तिका में सम्पूर्ण पत्र लिखिए।] 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारितम् पत्र-लेखनम्

6. चरित्र-प्रमाणपत्रं प्राप्त्यर्थं प्रार्थनापत्रम् 

प्रश्न 14.
स्वं भूपेन्द्रः मत्वा रा. उ. मा. वि. जोधपुरस्य प्रधानाध्यापकाय चरित्रप्रमाणपत्राय संस्कृते प्रार्थनापत्रमेकं लिखत। 
अथवा 
अधोलिखितप्रार्थनापत्रं मञ्जूषायां प्रदत्तपदैः पूरयित्वा उत्तरपुस्तिकायां पुनः लिखत -
सेवायाम्, 
श्रीमन्तः प्रधानाध्यापकमहोदयाः, 
राज. उच्च-माध्यमिकविद्यालयः, 
(i) ..........। 
विषयः - चरित्र-प्रमाण-पत्र-प्राप्त्यर्थम्। 
महोदयाः, 
नम्रनिवेदनमस्ति यद् (ii) ...... भवतां विद्यालये (iii) ....... कक्षायां पठामि। अहं (iv) ....... चरित्र-प्रमाण पत्रं वांछामि। यतो हि प्रतियोगितापरीक्षायां (v) ......... आवश्यकता वर्तते। 
अतः (vi) ... अस्ति यन्मां चरित्र-प्रमाणपत्रं (vii) . अनुग्रहीष्यन्ति श्रीमन्तः। 

दिनांक - 27.9.20XX ई. 

भवदीयः आज्ञापालक: 
(viii) ........... 
कक्षा-नवमी 

मञ्जूषा : प्रदाय, भूपेन्द्रः, प्रार्थना, जोधपुरम्, नवम्यां, स्वकीयं, तस्य, अहं 
उत्तराणि : 
(i) जोधपुरम् 
(ii) अहं
(iii) नवम्यां
(iv) स्वकीयं
(v) तस्य
(vi) प्रार्थना 
(vii) प्रदाय
(viii) भूपेन्द्रः 

7. अवकाशाय प्रार्थनापत्रम्। 

प्रश्न 15. 
स्वं अभिनवः मत्वा स्वस्य प्रधानाचार्याय दिनद्वयस्य अवकाशार्थं संस्कृते प्रार्थनापत्रमेकं लिखत। 
अथवा 
अधोलिखितप्रार्थनापत्रं मञ्जूषायां प्रदत्तपदैः पूरयित्वा स्वस्य उत्तरपुस्तिकायां लिखत 
(i) ............. 
श्रीमन्तः प्रधानाचार्यमहोदयाः
राजकीय-माध्यमिकविद्यालयः, 
जयपुरम्। 
विषयः - दिनद्वयस्य अवकाशार्थम्।

महोदयाः, 

(ii) ......... निवेदनमस्ति यद् मम (iii) .......... पाणिग्रहणसंस्कारः दिनद्वयं पश्चात् (iv) ..............। एतदत्कारणात् (v) .......... यावद् अहं स्वकक्षायामुपस्थातुं न (vi) ............। 
अतः (vii) ......... अस्ति यद् दि. 28.8.20XX तः 29.8.20XX पर्यन्तं (viii) .......... अवकाशं स्वीकृत्य मामनुग्रहीष्यन्ति श्रीमन्तः। 

दिनांक-26-8-20XX ई. 

भवदाज्ञाकारी (ix) ............. 
(x) .............. 
कक्षा-(xi) ............ 

मञ्जूषा : अभिनवः, नवम्, दिनद्वयं, शक्नोमि, सेवायाम्, सविनयं, दिनद्वयस्य, भविष्यति, प्रार्थना, शिष्यः, ज्येष्ठभ्रातुः।
उत्तराणि 
(i) सेवायाम्
(ii) सविनयं
(iii) ज्येष्ठभ्रातुः
(iv) भविष्यति
(v) दिनद्वयं
(vi) शक्नोमि
(vii) प्रार्थना
(viii) दिनद्वयस्य
(ix) शिष्यः
(x) अभिनवः
(xi) नवम्। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारितम् पत्र-लेखनम्

8. अवकाशाय प्रार्थना-पत्रम् 

प्रश्न 16. 
स्वं मनुः मत्वा रा. मा. वि. भीलवाडानगरस्य प्रधानाचार्याय दिनत्रयस्य अवकाशाय संस्कृते प्रार्थनापत्रमेकं लिखत। 
अथवा 
अधोलिखितप्रार्थनापत्रं मञ्जूषायां प्रदत्तपदैः पूरयित्वा स्वस्य उत्तरपुस्तिकायां लिखत - 
सेवायाम्, 
 
(i) .......... प्रधानाचार्यमहोदयाः 
राजकीय-माध्यमिक-विद्यालयः, 
(ii) .........। 
विषयः - दिनत्रयस्य अवकाशाय प्रार्थना-पत्रम्। 
महोदयाः, 
सविनयं (iii) ....... यद् मदीयाः (iv) ....... विवाहः परश्वः भविष्यति। अस्मात् (v) ........ अहं दिनत्रयं यावत् स्वस्य (vi) ....... उपस्थातुं न शक्नोमि। 
अतः प्रार्थना अस्ति यत् दिनाङ्क 18.11.20XX तः 20.11.20XX (vii) .......... दिनत्रयस्य अवकाशं (viii) ..........  कृतार्थयन्तु भवन्तः। 

दिनांक - 27-11-20XX 

भवदाज्ञाकारी शिष्यः 
(ix) .............
कक्षा-नवमी (अ)

मञ्जूषा : दत्त्वा, भीलवाडानगरम्, पर्यन्तम्, श्रीमन्तः, मनुः, भगिन्याः, निवेदनमस्ति, कक्षायाम्, कारणाद्। 
उत्तराणि : 
(i) श्रीमन्तः 
(ii) भीलवाडानगरम् 
(iii) निवेदनमस्ति
(iv) भगिन्याः 
(v) कारणाद् 
(vi) कक्षायाम् 
(vii) पर्यन्तम् 
(viii) दत्त्वा  
(ix) मनुः।
[नोट - उपर्युक्त सभी पत्रों के दिये गये उत्तरों को क्रमानुसार रिक्त स्थानों में भरकर सम्पूर्ण पत्र अपनी उत्तर-पुस्तिका में लिखकर छात्र अभ्यास करें।] 

Prasanna
Last Updated on June 1, 2022, 10:27 a.m.
Published May 31, 2022