RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम्

Rajasthan Board RBSE Solutions for Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 9 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 9 all subjects will help students to have a deeper understanding of the concepts. Read class 9 sanskrit chapter 2 question answer written in simple language, covering all the points of the chapter.

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम्

[ध्यातव्य-नवीन पाठ्यक्रम के अनुसार प्रश्न-पत्र में चित्र वर्णन से सम्बन्धित प्रश्न पूछा जाना अपेक्षित है। इसके अन्तर्गत कोई भी सामान्य चित्र देकर उसका वर्णन मञ्जूषा में दिये गये शब्दों की सहायता से करना होता है। इस तरह के प्रश्न को हल करते समय निम्न बातों का ध्यान रखना चाहिए 
1. वर्णन चित्र से ही सम्बन्धित होना चाहिए। 
2. वाक्य अधिक विस्तृत नहीं होने चाहिए। 
3. वाक्यों की भाषा शैली सरल, रोचक तथा प्रवाहमयी होनी चाहिए। 
4. वाक्यों में परस्पर सम्बन्ध होना चाहिए। 
हमने यहाँ अभ्यासार्थ कुछ महत्त्वपूर्ण 'चित्रवर्णन' दिये हैं, इसी तरह अन्य चित्रों को देखकर भी उनका वर्णन करने का अभ्यास करना चाहिए।] 

अधोदत्तं चित्रम् आधृत्य मञ्जूषायां प्रदत्तपदसहायतया संस्कृते पञ्च वाक्यानि लिखत -  

प्रश्न 1.
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 1
मञ्जूषा : आश्रमस्य, शिष्यः, ऋषिः, मयूरः, वृक्षाः, पर्णकुटीरे, रम्यं, उपदिशति, सुन्दरं, ज्ञानं, ददाति। 
उत्तरम् : 
वाक्यानि-
(i) इदम् आश्रमस्य चित्रमस्ति। 
(ii) अत्र ऋषिः शिष्याय उपदिशति। 
(iii) आश्रमस्य वातावरणं रम्यं भवति। 
(iv) ऋषिः पर्णकुटीरे निवसति। 
(v) आश्रमे मयूरादयः खगाः सन्ति। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम्

प्रश्न 2.
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 2
मञ्जूषा : उपवनम्, दोलायाम् पुष्पाणि, नारी, सूर्यः, वर्तिके, खगाः, आकाशे, राजमार्गः, बालकः, बालिका।। 
उत्तरम् : 
(i) इदम् सुन्दरम् उपवनम् अस्ति।
(ii) तत्र सुन्दराणि पुष्पाणि विकसन्ति। 
(iii) एका बालिका दोलायाम् तिष्ठति। 
(iv) आकाशे सूर्यः उदयति।
(v) द्वे वर्तिके जलकुण्डे तरतः। 

प्रश्न 3. 
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 3
मञ्जूषा : जनाः, रक्तदुर्गे, मुख्यसमारोहः, देहल्यां, स्वतन्त्रता-दिवसः, आयोज्यते, प्रतिवर्ष, अस्माकं, विद्यालये, त्यागस्य, वीरतायाः, अगस्तमासस्य, भारतदेशः उत्सव। 
उत्तरम् : 
वाक्यानि 
(i) इदं चित्रं स्वतन्त्रतादिवससमारोहस्य वर्तते। 
(ii) अस्मिन् चित्रे रक्तदुर्गे ध्वजोत्तोलनं क्रियते। 
(iii) जनाः स्वतन्त्रतादिवससमारोहः मनोयोगपूर्वकं पश्यन्ति।
(iv) स्वतन्त्रतादिवसः प्रतिवर्ष अगस्तमासस्य पञ्चदशतारिकायां आयोज्यते।
(v) अस्मिन् दिवसे भारतदेशः स्वतन्त्रः अभवत्। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम्

प्रश्न 4.
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 4
मञ्जूषा : छत्रस्य, अनयत्, श्रीकृष्णं, देवकी, वसुदेवः, कंसस्य, श्रीकृष्णस्य, वर्तते, नन्दग्रामम्, शेषनागेन, अनयत्, यमुनानद्याम्, आकण्ठम्। 
उत्तरम् : 
(i) इदं चित्रं श्रीकृष्णजन्म-दिवसस्य वर्तते। 
(ii) श्रीकृष्णस्य मातुः नाम देवकी पितुश्च वासुदेवः आसीत्। 
(iii) श्रीकृष्णस्य जन्म कंसराजस्य कारागारे अभवत्। 
(iv) वसुदेवः श्रीकृष्णं यमुनामार्गेण नन्दग्रामम् अनयत्। 
(v) शेषनागेन श्रीकृष्णस्योपरि छत्रस्य कार्यं कृतम्। 

प्रश्न 5. 
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 5
मञ्जूषा : प्रेम्णः, रक्षाबन्धनं, दिवसः, पूर्णिमायां, भ्रातुः, प्रतिवर्ष, भगिनी, हस्ते, भवति, भ्राता, उपहारं, रक्षासूत्रम्।। 
उत्तरम् :
वाक्यानि 
(i) इदं चित्रं रक्षा-बन्धनोत्सवस्य वर्तते। 
(ii) रक्षाबन्धनं प्रतिवर्ष श्रावणमासस्य पूर्णिमायां भवति। 
(iii) अस्मिन् दिवसे भगिनी भ्रातुः हस्ते रक्षासूत्रं बध्नाति।
(iv) भ्राता भगिन्यै उपहारं ददाति। 
(v) रक्षाबन्धनं भ्रातृभगिन्योः प्रेम्णः दिवसः वर्तते। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम्

प्रश्न 6. 
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 6
मञ्जूषा : पञ्जरबद्धः, पशवः, शिलापट्टके, जन्तुशालायाः, चित्रकः, एकस्थाने, अनेके, गजः, सिंहः, जनाः। 
उत्तरम् : 
(i) इदं जन्तुशालायाः चित्रमस्ति। 
(ii) अत्र अनेके पशवः सन्ति। 
(iii) एकः गजः शिलापट्टके स्थितः अस्ति। 
(iv) एकः सिंहः पञ्जरबद्धः उपविशति चित्रकश्च पञ्जरे इतस्ततः धावति। 
(v) जनाः एकस्थाने स्थिताः जन्तुशालायाः पशून् पश्यन्ति। 

प्रश्न 7. 
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 7
मञ्जूषा वातावरणं, वृक्षान्, कूपस्य, बलिवर्दाभ्यां, कर्षति,, जलेन, वपति, कृषकः।
उत्तरम् :
वाक्यानि
(i) इदं क्षेत्रस्य चित्रमस्ति। 
(ii) अत्र कृषकः बलिवर्दाभ्यां क्षेत्रं कर्षति। 
(iii) क्षेत्रे विविधाः वृक्षाः सन्ति।
(iv) कृषकः कूपस्य जलेन वृक्षान् सिञ्चति। 
(v) क्षेत्रस्य वातावरणं सूर्योदयकाले अतिसुन्दरं भवति।

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 

प्रश्न 8. 
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 8
मञ्जषा : खगाः, वृक्षाः, पर्वतात्, उभयतः, देवालयः, नदी, भक्तः, त्रीणि, निर्गच्छति, गृहाणि। 
उत्तरम् :
(i) पर्वतात् नदी निर्गच्छति। 
(ii) नदीम् उभयतः वृक्षाः सन्ति। 
(iii) आकाशे खगाः उत्पतन्ति। 
(iv) एकः देवालयः अस्ति। 
(v) भक्तः ईश्वरं भजति।। 

प्रश्न 9.
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 9
मञ्जूषा उद्यानम्, बालाः, वृक्षाः, पादपाः, जनः, प्रातः, पक्षी, पुष्पम्, कन्दुक, भ्रमणम्, सुन्दरवेला, क्रीडा। 
उत्तरम् :
(i) एतत् उद्यानम् अस्ति। 
(ii) प्रातः जनाः अत्र भ्रमणं कुर्वन्ति। 
(iii) बालाः कन्दुक-क्रीडां कुर्वन्ति।
(iv) अत्र वृक्षाः पादपाः च सन्ति।
(v) पादपेषु पुष्पाणि विकसन्ति। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम्

प्रश्न 10. 
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 10
मञ्जूषा : जनाः, पूजनं, वृक्षस्य, नागराजः, बालिका, माता, नागदेवतायाः, अधः, दिवसे। 
उत्तरम् :
(i) इदं चित्रं नागपञ्चमीदिवसस्य वर्तते। 
(ii) अत्र वृक्षस्य अधः नागराजः वर्तते। 
(iii) अत्र एका बालिका तस्याः माता च वर्तते। 
(iv) ते नागदेवतायाः पूजां कुरुतः। 
(v) अस्मिन् दिवसे सर्वे जनाः नागदेवतायाः पूजनं कुर्वन्ति। 

प्रश्न 11.
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 11
मञ्जूषा कक्षायाः, बालकाः, बालिकाश्च, अध्यापिका, श्यामपट्टः, भित्तिकायां।। 
उत्तरम् 
(i) इदं चित्रं कक्षायाः वर्तते।
(ii) कक्षायां बालका: बालिकाश्च पठन्ति। 
(iii) चित्रे अध्यापिका पाठयति। 
(iv) चित्रे कक्षायां एकः श्यामपट्टः वर्तते। 
(v) कक्षायाः भित्तिकायां द्वे चित्रफलके स्तः। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम्

प्रश्न 12.
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 12
मञ्जूषा : उपवने, विद्यालयस्य, समीपे, भ्रमन्ति, रम्यं, विशालञ्च, गच्छन्ति, बालकाः। 
उत्तरम् :
(i) इदं चित्रं विद्यालयस्य वर्तते। 
(ii) विद्यालयस्य भवनं रम्यं विशालञ्च वर्तते। 
(iii) बालकाः बालिकाश्च विद्यालयं प्रति गच्छन्ति। 
(iv) विद्यालयस्य समीपे उपवनमस्ति। 
(v) केचन बालकाः उपवने भ्रमन्ति। 

प्रश्न 13.
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 13
मञ्जूषा : पुस्तकानि, छात्रः, छात्रा, सुव्यवस्थितानि, बहूनि, अध्यापकः, पुस्तकालयस्य, पश्यतः, अस्मिन् 
उत्तरम् :
(i) इदं चित्रं पुस्तकालयस्य वर्तते। 
(ii) अस्मिन् पुस्तकालये बहूनि पुस्तकानि सन्ति। 
(iii) पुस्तकालये एकः छात्रः एका छात्रा च पुस्तकानि पश्यतः। 
(iv) अस्मिन् चित्रे अध्यापकः पुस्तकविषये किमपि कथयति। 
(v) अस्मिन् पुस्तकालये पुस्तकानि सुव्यवस्थितानि सन्ति। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम्

प्रश्न 14.
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 14
मञ्जूषा : छात्राः, सर्वे, प्रार्थनास्थलस्य, वेषभूषायामेव, सम्मुखे, अनुसरणं, तिष्ठन्ति, सन्ति 
उत्तरम् :
(i) इदं चित्रं प्रार्थनास्थलस्य वर्तते। 
(ii) अस्मिन् चित्रे छात्राः प्रार्थनां कुर्वन्ति। 
(iii) सर्वे छात्राः वेषभूषायामेव सन्ति। 
(iv) पञ्च छात्राः सम्मुखे तिष्ठन्ति। 
(v) अन्ये छात्राः प्रार्थनायाः अनुसरणं कुर्वन्ति। 

प्रश्न 15.
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 15
मञ्जूषा : एकः बालकः, स्नानगृहस्य, प्रसन्नः, स्नानं, सुन्दरं, अपव्ययं, करोति 
उत्तरम् 
(i) इदं चित्रं स्नानगृहस्य वर्तते। 
(ii) अस्मिन् चित्रे एकः बालकः स्नानं करोति।
(iii) बालकः प्रसन्नः भूत्वा स्नानं करोति। 
(iv) सः जलस्य अपव्ययं न करोति।
(v) स्नानगृहं सुन्दरं वर्तते। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम्

प्रश्न 16. 
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 16
मञ्जूषा : माता, पिता, पुत्रः, पुत्री, श्रेष्ठपरिवारस्य, अभिवादनं, श्रेष्ठबालकाः, प्रणाम, प्रसन्नौ, कुर्वन्ति, स्तः। 
उत्तरम् :
(i) इदं चित्रं श्रेष्ठपरिवारस्य वर्तते। 
(ii) चित्रे माता-पिता, पुत्रः, पुत्री च सन्ति। 
(iii) पुत्रः पुत्री च मातापितरौ अभिवादनं कुरुतः।
(iv) माता-पिता प्रसन्नौ स्तः। 
(v) प्रातः काले श्रेष्ठबालकाः मातापितरौ प्रणामं कुर्वन्ति। 

प्रश्न 17. 
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 17
मञ्जूषा : बालकौ, द्वौ, बालिके, द्वे, कन्दुकं, क्रीडाक्षेत्रस्य, प्रसन्नाः, क्रीडन्ति 
उत्तरम् :
(i) इदं चित्रं क्रीडाक्षेत्रस्य वर्तते। 
(ii) चित्रे दौ बालकौ द्वे बालिके च सन्ति। 
(iii) ते कन्दुकं क्रीडन्ति। 
(iv) क्रीडाक्षेत्रं रमणीयम् अस्ति। 
(v) बालकौ बालिके च प्रसन्नाः सन्ति।

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 

प्रश्न 18.
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 18
मञ्जूषा : मयूरस्य, सुन्दरः, नृत्यं, वर्षाकाले, राष्ट्रीयः पक्षी, अस्माकं, नृत्यति। 
उत्तरम् :
(i) इदं चित्रं मयूरस्य वर्तते। 
(ii) मयूरः नृत्यं करोति। 
(iii) मयूरः सुन्दरः अस्ति। 
(iv) मयूरः वर्षाकाले नृत्यति। 
(v) मयूरः अस्माकं राष्ट्रीयः पक्षी वर्तते। 

प्रश्न 19.
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 19
मञ्जूषा : व्याघ्रस्य, राष्ट्रीयः पशुः, वने, बलवत्तमः, विविधप्रकाराः, भवति, व्याघ्रः 
उत्तरम् : 
(i) इदं चित्रं व्याघ्रस्य वर्तते। 
(ii) व्याघ्रः अस्माकं राष्ट्रीयः पशुः वर्तते। 
(iii) व्याघ्रः वने निवसति। 
(iv) व्याघ्र बलवत्तमः भवति। 
(v) व्याघ्रस्य विविधप्रकाराः भवन्ति। 

RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम्

प्रश्न 20.
RBSE Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः चित्रवर्णनम् 20
मञ्जूषा : राजमार्गस्य, एकः, बालकः, वृद्धः, सहायतां, वाहनानि, चलनीयम्, धावन्ति, सावधानतया, करोति। 
उत्तरम् 
(i) इदं चित्रं राजमार्गस्य वर्तते। 
(ii) राजमार्गे एकः बालकः एकः वृद्धः च स्तः। 
(iii) बालकः वृद्धस्य सहायतां करोति।
(iv) राजमार्गे वाहनानि तीव्रतया धावन्ति। 
(v) राजमार्गे सावधानतया चलनीयम्।

Prasanna
Last Updated on June 1, 2022, 5:38 p.m.
Published June 1, 2022