Rajasthan Board RBSE Solutions for Class 7 Sanskrit व्याकरण अव्यय-ज्ञानम् Questions and Answers, Notes Pdf.
RBSE Class 7 Sanskrit Vyakaran अव्यय-ज्ञानम्
अव्यय की परिभाषा - 'अव्यय' का अर्थ है जो खर्च न हो, अर्थात् जिसके रूप में परिवर्तन या विकार नहीं आवे।
इस तरह अव्यय शब्द को 'अविकारी' शब्द भी कहते हैं। इन शब्दों में लिंग, विभक्ति, वचन आदि के कारण रूप-परिवर्तन नहीं होता है।
संस्कृत में अनेक अव्यय शब्द प्रयुक्त होते हैं। यहाँ पाठ्यक्रमानुसार महत्त्वपूर्ण अव्ययों का परिचय प्रयोग सहित दिया जा रहा है -
- च - और। रामः कृष्णः च पठतः।
- किम् - क्या। त्वं किम् करोषि?
- अथवा - अथवा। त्वम् पठसि अथवा लिखसि।
- अत्र - यहाँ। अत्र बालकाः क्रीडन्ति।
- तत्र - वहाँ। तत्र जनाः हसन्ति।
- कुत्र - कहाँ। भवान् कुत्र पठति?
- अन्यत्र - दूसरी जगह। सः अन्यत्र वसति।
- अपि - भी। तत्र गोपालः अपि पठति।
- अद्य - आज। अद्य सोमवासरः अस्ति।
- श्वः - कल (आने वाला)। रमा श्वः आगमिष्यति।
- ह्यः - कल (बीता हुआ)। अहं ह्यः जयपुरम् अगच्छम्।
- अधुना - अब, इस समय। अधुना त्वम् पठ।
- इदानीम् - इस समय। इदानीम् अहं वदामि।
- प्रातः - सुबह। प्रातः बालकाः क्रीडन्ति।
- सायम् - सायंकाल। सायं जनाः भ्रमन्ति।
- सर्वदा - हमेशा। राधा सर्वदा हसति।
- यदा - जब। यदा रामः आगमिष्यति तदा अहं गमिष्यामि।
- तदा - तब। तदा वर्षा भविष्यति।
- इतोऽपि - इससे भी। इतोऽपि रम्यम् उद्यानमस्ति।
- पुनः - फिर से। सः पुनः पठति।
- वामतः - बायीं ओर। मम वामतः रमेशः अस्ति।
- दक्षिणतः - दायीं ओर। मम दक्षिणतः कृष्णः अस्ति।
- अग्रतः - आगे। मम अग्रतः छात्रः अस्ति।
- पृष्ठतः - पीछे। मम पृष्ठतः जनाः आगच्छन्ति।
- पश्चात् - पीछे। मम पश्चात् सः आगमिष्यति।
- एव - ही। सत्यम् एव जयते।
- यथा - जैसे। यथा राजा तथा प्रजा।
- कुतः - कहाँ से। बालकः कुतः आगच्छति?
- यतः - क्योंकि। अहं पठामि यतः परीक्षा वर्तते।
- इतः - यहाँ से। भवान् इतः तत्र गच्छतु।
- ततः - वहाँ से। रमेश: ततः आगच्छति।
- शीघ्रम् - शीघ्र। शीघ्रं कार्यं करोतु।
- मन्दम् - धीरे। सः मन्दं मन्दं हसति।
- उच्चैः - जोर से। सः उच्चैः वदति।
- शनैः - धीरे से। गजः शनैः शनैः चलति।
- मा - नहीं। कोलाहलं मा कुरुत।
- वृथा - व्यर्थ। वृथा न हसेत्।
- अलम् - पर्याप्त। अलं विवादेन।
- इतस्ततः - इधर-उधर। बालकाः इतस्ततः भ्रमन्ति।
- कदा - कब। सः कदा आगमिष्यति?
- स्म - था। तत्र सिंहः गच्छति स्म।
- किमर्थम् - किसलिए। त्वं किमर्थं हससि?
- पुरतः - सामने। मम पुरतः विद्यालयमस्ति।
- पुरा - प्राचीन समय में। पुरा जनाः संस्कृतभाषायां वदन्ति स्म।
अभ्यासार्थ प्रश्नोत्तर -
प्रश्न 1.
निम्न अव्ययों का अर्थ लिखते हुए संस्कृत में वाक्य प्रयोग कीजिए
1. अद्य 2. कुत्र 3. एव 4. इव 5. यत्र।
उत्तर :
अव्यय-हिन्दी अर्थ संस्कृत में वाक्य-प्रयोग
1. अद्य - आज - रमेशः अद्य जयपुरं गमिष्यति।
2. कुत्र - कहाँ - मोहनः कुत्र निवसति?
3. एव - ही - राधा एव अत्र नृत्यं करिष्यति।
4. इव - के समान - सः रुग्ण: इव दृश्यते।
5. यत्र - जहाँ - कृष्णः यत्र भवति राधाऽपि तत्र भवति।
प्रश्न 2.
अधोलिखितवाक्येषु मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
(अधोलिखित वाक्यों में मञ्जूषा से अव्यय पद चुनकर रिक्त-स्थान भरिए-)
[मञ्जूषा - प्रातः, सर्वदा, अपि, एकदा, च, साम्प्रतम्, सह, एव, पुनः, खलु]
- अथ ................ धीवरा: तत्र आगच्छन्।
- ................ यद् उचितं तत्कर्त्तव्यम्।
- कृष्णमूर्ते: माता-पिता ................ निर्धनौ आस्ताम्।
- स्वावलम्बने तु ................ सुखमेव।
- भवतु, ................ गृहं चलामि।
- एकः बालकः ................ आशुकवितां रचयति।
- सा पुत्र्या मनोरमया .............. जन्मभूमिं प्रत्यागच्छत्।
- शरीरमाद्यं ................ धर्मसाधनम्।
- पार्वती ................ तूष्णीं तिष्ठति।
- मनीषिता देवताः गृहे ................ सन्ति।
उत्तराणि :
- एकदा
- प्रात:
- च
- सर्वदा
- साम्प्रतम्
- अपि
- सह
- खलु
- पुनः
- एव।