Rajasthan Board RBSE Solutions for Class 9 Sanskrit व्याकरणम् शब्दरूपाणि Questions and Answers, Notes Pdf.
पुल्लिङ्गः अजन्त-शब्द-रूप
बालक (अकारान्तः पुल्लिङ्गः) शब्दः
कवि (इकारान्तः पुल्लिङ्गः) शब्दः एकवचनम् द्विवचनम्
साधु (उकारान्तः पुल्लिङ्गः) शब्दः
ऋकारान्त पुल्लिंग 'पितृ' (पिता) शब्द
नोट - इसी प्रकार ह्रस्व (छोटी) 'ऋ' से अन्त होने वाले अन्य पुल्लिंग शब्दों-भ्रातृ (भाई) और जामातृ (जमाई, दामाद) आदि के रूप चलेंगे।
धातृ (विधाता) शब्द
राजन् (राजा) शब्द पुल्लिंग (हलन्त नकारान्त)
भवत् (तकारान्तः पुल्लिङ्गः) शब्दः
आत्मन् (आत्मा) शब्द पुल्लिंग
विद्वस् (सकारान्तः पुल्लिङ्गः) शब्दः
तकारान्त पुल्लिंग 'गच्छत्' (जाता हुआ) शब्दः
रमा (आकारान्तः स्त्रीलिङ्गः) शब्दः
मति (इकारान्तः स्त्रीलिङ्गः) शब्दः
नदी (इकारान्तः स्त्रीलिङ्गः) शब्दः
मातृ (माता) शब्द स्त्रीलिंग (ऋकारान्त)
फल (अकारान्तः नपुंसकलिङ्गः) शब्दः
उकारान्त नपुंसकलिंग'मधु' (शहद) शब्द