Rajasthan Board RBSE Solutions for Class 9 Sanskrit रचनात्मक कार्यम् संकेताधारिताः वार्तालापः Questions and Answers, Notes Pdf.
अधोलिखितं वार्तालापं मञ्जूषायां प्रदत्तपदैः पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत -
प्रश्न 1.
वार्षिकोत्सवः
आचार्यः - श्वः 'कौमुदीमहोत्सवः' इति नाम्ना वार्षिकोत्सवः भविष्यति खलु। तन्निमित्तं (i) ........ जाता किम्? भवान् वदतु सुरेश! कः कः किं किं करिष्यति इति?
सुरेशः . - अशोकः, कमलेशः, महेशः च (ii) ........... अलङ्कारं करिष्यन्ति। इन्द्रेशः आत्माराम च उपवेशनव्यवस्थां द्रक्ष्यतः।
आचार्यः - मण्डपस्य अलङ्कारं के करिष्यन्ति?
कमलेशः - निशा, तस्याः सख्यः च मण्डपालङ्कारं करिष्यन्ति।
आचार्यः - पूजनसामग्री के (iii) ......... करिष्यन्ति?
रमेशः - कमलेशः इत्यादयः करिष्यन्ति।
आचार्यः मुख्यातिथिं कः (iv) ........।
सुरेशः - मुख्यातिथिम् अहमेव आनेष्यामि।
आचार्यः - अध्यक्षमहोदयः (v) ......... आगमिष्यति उत् कोऽपि तम् आनेष्यति?
सुरेशः - अध्यक्षमहोदयः (vi) ......... अस्ति, अतः स्वयमेव आगमिष्यति।
आचार्यः - मालार्पणम् कः करिष्यति।
सुरेशः - (vii) .......... भवान् एव करिष्यति।
आचार्यः - श्वः कार्यक्रमः व्यवस्थितं यथा (viii) .......... तथा त्वं परिशीलयिष्यसि तनु?
सुरेशः - तत्र (ix) ............. एव मास्तु। वयं सर्वे सम्यक् (x) ......... करिष्यामः।
आचार्यः - तर्हि श्वः (xi) ...........। अहं शीघ्रम् आगमिष्यामि। भवन्तः सर्वे अपि शीघ्रमेव आगच्छन्तु।
मञ्जूषा : कार्यक्रम, सज्जी, स्थानीयः, सन्देहः, सभागृहस्य, सिद्धता, आनेष्यति, मालार्पणम्, स्वयमेव, स्यात्, मिलामः।
उत्तराणि :
(i) सिद्धता
(ii) सभागृहस्य
(iii) सज्जी
(iv) आनेष्यति
(v) स्वयमेव
(vi) स्थानीयः
(vii) माल्यार्पणम्
(viii) स्यात्
(ix) सन्देहः
(x) कार्यक्रमं
(xi) मिलामः
[विशेष - छात्र दिये गये उत्तरों को क्रमानुसार रिक्त-स्थानों में भरकर सभी सम्पूर्ण वार्तालाप अपनी उत्तर-पुस्तिका में लिखकर अभ्यास करें। परीक्षा में सम्पूर्ण वार्तालाप ही पुनः लिखना आवश्यक है।]
प्रश्न 2.
मातापुत्र्योः सम्भाषणम्
पुत्री - अम्ब! मम (i) ......... आगताः, परिचयं कारयामि। आगच्छतु।
माता - आगच्छामि। सर्वाभ्यः (ii) .......।
पुत्री - एषा हर्षिता। अस्याः (iii) ....... वित्तकोषे कार्यं करोति।
माता - अत्र (iv) .......... का?
पुत्री - सा रक्षिता। तस्याः (v) ......... अस्वास्थ्यम् अस्ति। एषा दिव्या, अस्माकं गृहसमीपे एव वसति।
माता - एतस्याः अम्बाम् अहं जानामि। सा प्रतिदिनं (vi) ........... गच्छति।
पुत्री - एषा अंकिता। सर्वान् सदा आनन्दयति। कक्ष्यायाम् अपि सर्वत्र (vii) ............ स्थानं प्राप्नोति।
माता - तां किरणं जानामि। किरण! कथं मौनेन स्थितवती।
किरणं - मम किञ्चित् (viii) ........... अस्ति।
पुत्री - एषा मङ्गला, एषा राधा, एषा रोहिणी, एषा कविता, सा ज्योतिः।
माता - सा का भो! अन्ते उपविष्टवती।
पुत्री - तस्याः (ix) ....... ददामि। सा एव अस्माकं मुख्यशिक्षकस्य पुत्री अंशिता, एषा अस्माकं कक्षाप्रमुखा। तस्याः गुणकीर्तन (x) ......... एक दिनं न पर्याप्तम्।
माता - अस्तु, अस्तु। भवतीनां कृते (xi) ....... आनयामि।
मञ्जूषा : अल्पाहारम्, कर्तुम्, परिचयं, शिरोवेदना, प्रथमं, राममन्दिरं, अम्बायाः, पिता, सख्यः, स्नेहा, आशीषः।
उत्तराणि :
(i) सख्यः
(ii) आशीषः
(iii) पिता
(iv) स्नेहा
(v) अम्बायाः
(vi) राममन्दिरं
(vii) प्रथम
(viii) शिरोवेदना
(ix) परिचयं
(x) कर्तुम्
(xi) अल्पाहारम्।
प्रश्न 3.
प्रीत्या व्यवहरताम्
आदित्यः - अनुराग! भवान् तत् पुस्तकम् (i) ...........।
अनुरागः - (ii) ......... न आनयामि। आवश्यकं चेत् नयतु।
आदित्यः - भोः, भवान् कदा सन्तोषेण वदति? सदा (iii) ....... करोति।
अनुरागः - त्वमपि कदापि प्रीत्या न वदसि। आदेशं (iv) ...........।
आदित्यः - सदा श्रद्धया कार्यं करोतु। विनयेन सम्भाषणं करोतु।
अनुरागः - गच्छ त्वम्। सदा (v) ......... करोषि।
माता - किमर्थं कोपेन कलहं कुरुतः? भवन्तौ (vi) ......... खलु? आदित्य! त्वं (vii) .......... मा तर्जय, सः दुःखेन रोदिति। सदा (viii) ........... व्यवहरताम्।
आदित्यः - अम्ब! क्षम्यताम्। इतः परं सन्तोषेण एव (ix) ............।
अनुरागः - अम्ब! अद्य मम विद्यालये एकः (x) ........... भीतिं कृतवान् ! शिक्षिका प्रीत्या सान्त्वनां कृतवती। अनन्तरं सः आनन्देन निर्भयेन (xi) .............।माता - अस्तु, भवन्तौ अपि एकाग्रचित्ततया पठताम्, श्रद्धया (xii) .......... कुरुताम्, परिश्रमेण उत्तमान् अङ्कान् प्राप्नुवताम्। तदा अहमपि सन्तुष्टा भवामि।आदित्यः - अस्तु अम्ब! (xiii) ............ कुर्वः।
मञ्जूषा : नमस्कारं, पठितवान्, तथैव, कोपेन, प्रीत्या, बालकः, उपदेशं, करोषि, सहोदरौ, कोपं, आनयतु, अहं, भवावः।
उत्तराणि :
(i) आनयतु
(ii) अहं
(iii) कोपं
(iv) करोषि
(v) उपदेशं
(vi) सहोदरौ
(vii) कोपेन
(viii) प्रीत्या
(ix) भवावः
(x) बालकः
(xi) पठितवान्
(xii) नमस्कारं
(xiii) तथैव।
प्रश्न 4.
वैद्य-रोगीसम्भाषणम्
रोगी - महाभाग! महती (i) ....... अस्ति। किमपि औषधं ददातु।
वैद्यः - उद्वेगः मास्तु। कदा (ii) ........... उदरवेदना?
रोगी - ह्यः आरभ्य उदरवेदना, मुखे रुचिः एव (iii) .......... ।
वैद्यः - ह्यः कुत्र (iv) ......... किं किं खादितवान्?
रोगी - परह्यः (v) ........ गृहं गतवान्। तत्र मातुलानी मधुरं कृतवती। अहं यथेष्टं खादितवान्।
वैद्यः - (vi) ........ मास्तु, अहम् औषधं ददामि।
रोगी - किञ्चित् शिरोवेदना अपि अस्ति। (vii) ....... एव नास्ति। मुखे रुचिः अपि नास्ति।
वैद्यः - भवतः अजीर्णं जातम्। श्वः परश्वः निमित्तम् औषधं (viii) ......... प्रपरश्वः पुनः आगच्छतु।
रोगी - आहारं किं स्वीकरोमि?
वैद्यः - घनाहारम् अधिकं न, (ix) ...... स्वीकरोतु।
रोगी - (x) ............ प्रपरश्वः पुनः आगच्छामि। कति रुप्यकाणि?
वैद्यः - प्रथमवारम् इति (xi) ....... 50 रुप्यकाणि ददातु। प्रपरश्वः चेत् पञ्चविंशति 25 रुप्यकाणि एव।
मञ्जूषा : द्रवाहारं, पञ्चाशत्, अस्तु, ददामि, बुभुक्षा, मातुलस्य, उदरवेदना, चिन्ता, आरभ्य, गतवान्, नास्ति।
उत्तराणि-
(i) उदरवेदना
(ii) आरभ्य
(iii) नास्ति
(iv) गतवान्
(v) मातुलस्य
(vi) चिन्ता
(vii) बुभुक्षा
(viii) ददामि
(ix) द्रवाहारं
(x) अस्तु
(xi) पञ्चाशत्
प्रश्न 5.
क्रीडाविषये सम्भाषणम्
आचार्यः - रमेशः किमर्थम् अद्य विद्यालयं नागतवान्?
सुरेशः - अद्य रमेशस्य ज्वरः अस्ति। सः औषधं पीत्वा (i) .......... कृतवान्। अतः विद्यालयं नागतवान्
आचार्यः - भो: छात्रा! अत्र आगच्छ त। मण्डलाकारेण उपविशत। (ii) ........... क्रीडामः।
संजयः - आचार्य! अहं (iii) ............ उपविशामि?
आचार्यः - त्वं किमर्थं विलम्बं करोषि? स्नेहायाः (iv) ..... उपविश।
छविः - आचार्य का क्रीड़ा? कः (v) ....... ?
आचार्यः - शृण्वन्तु, अहम् एकं शब्द वदामि। तस्य शब्दस्य (vi) .......... शब्दः वक्तव्यः। (vii) ....... शब्द पुनः मा वदन्तु। ज्ञातं खलु?
संजीवः - क्रीडायाः नाम वदतु आचार्य!
आचार्यः - क्रीडायाः नाम 'प्रत्यक्षरपदकथनम्। 'गिरिजावल्लभः' इति शब्दः। वदतु (viii) ...........!
'गि' इति प्रथमाक्षरम्।
प्रदीपः - गिरिः।
राकेशः - रिपुः।
पूजा - (ix) सुरेशः वस्त्रम्।
संजयः - (x) ....
स्नेहा - भल्लूकः।
मञ्जूषा - लाभः, पार्वे, प्रत्यक्षरं, निद्रां, नियमः, उक्तं, कुत्र, क्रीडां, जानकी, प्रदीप
उत्तराणि :
(i) निद्रां
(ii) क्रीडां
(iii) कुत्र
(iv) पार्वे
(v) नियमः
(vi) प्रत्यक्षरं
(vii) उक्तं
(viii) प्रदीप
(ix) जानकी
(x) लाभः
प्रश्न 6.
गुरुशिष्ययोः वार्तालापः
गुरुः - (प्रविश्य) अद्य वयं शिक्षकदिवसम् (i) ...........। 'गुरु' इति शब्दस्य कः अर्थः?
शिष्यः - ज्ञानवृद्धः, आदरणीयः, (ii) .............
गुरुः - आम्। ज्ञानवृद्धः यदि बालोऽपि सोऽपि स्यात् (iii) .....
शिष्यः - 'शिक्षकदिवसः' कस्य महापुरुषस्य स्मृत्याम् आयोज्यते?
गुरुः - डॉ. सर्वपल्ली राधाकृष्णन् महोदयस्य स्मृत्याम् आयोज्यते। सः अपि (iv) ......... आसीत्। सः अस्माकं देशस्य द्वितीयः (v) ......... आसीत्। अस्य जन्म सितम्बरमासस्य पञ्चमे दिनाङ्के 1867 तमे वर्षे अभवत्। तस्य महाभागस्य (vi) ............. शिक्षकदिवसरूपेण आयोज्यते।
शिष्यः - महोदय! अस्य (vii) ............ उद्देश्यं किम् अस्ति?
गुरुः - अस्य समारोहस्य उद्देश्यम् (viii) ............ वर्तमानपरिप्रेक्ष्ये गुरुणां महत्त्वप्रतिपादनम्।
शिष्यः - (ix) ......... अस्माकं कृते तु ईश्वररूपेण एव भवति।
गुरुः - आम् ! गुरुः स्वशिष्यान् सदाचारं शिक्षयति। अतएव सः
(x) ..............।
मञ्जूषा - वन्दनीयः, जन्मदिवसः, समारोहस्य, गरिष्ठः, आयोजयामः, गुरुः, अस्ति, अध्यापकः, पूजनीयः, राष्ट्रपतिः।
उत्तराणि :
(i) आयोजयामः
(ii) गरिष्ठः
(iii) पूजनीयः
(iv) अध्यापकः
(v) राष्ट्रपतिः
(vi) जन्मदिवसः
(vii) समारोहस्य
(viii) अस्ति
(ix) गुरुः
(x) वन्दनीयः।
प्रश्न 7.
क्रीडनमपि आवश्यकम्
माता - पुत्र! भवान् एवं सदा क्रीडति चेत् (i) ............ न भविष्यति। ज्ञानमपि न प्राप्स्यति।
भूपेन्द्रः - अम्ब! किमर्थं तथा वदति? अहम् अधुना (ii) ........ गच्छामि, आगत्य च पठिष्यामि।।
माता - गृह स्य सर्वे सदस्याः वदन्ति यत् भवान् सर्वदा क्रीडति, (iii) ............. तव रुचिः नास्ति।
भूपेन्द्रः - अम्ब! अहं क्रीडामि किन्तु पठामि अपि। (iv) ......... चिन्ता मा करोतु।
माता - वत्स! एतत् अङ्कपत्रं भवतः एव वा?
भूपेन्द्रः - सत्यम् अम्ब! कक्षायाम् अहमेव प्रथम स्थानं (v) ......... ।
माता - अस्तु, भवान् क्रीडनाय गच्छतु। आगत्य च अवश्यमेव पठतु।
भूपेन्द्रः - अम्ब! मम (vi) ......... वदति-जीवने अध्ययनेन सह क्रीडनमपि आवश्यकं भवति। क्रीडया शक्तिवर्धनं भवति, सदा (vii) .......... उल्लसितं भवति।
माता - भवतु पुत्र! भवान् (viii) ......... भवतु इत्यमेव ममाशयः।
मञ्जूषा - मनः, उत्तमः, प्राप्तवान्, उत्तीर्णः, क्रीडनार्थं, पठने, भवत्या, शिक्षकः
उत्तराणि :
(i) उत्तीर्णः
(ii) क्रीडनार्थं
(iii) पठने
(iv) भवत्याः
(v) प्राप्तवान्
(vi) शिक्षकः
(vii) मनः
(viii) उत्तमः
प्रश्न 8.
अवकाशदिवसस्य कार्यकलापः
महेशः - गोपाल! अद्य अस्माकं वार्षिकपरीक्षा सम्पन्ना। (i) ......... भवान् कुत्र गमिष्यति?
गोपालः - अहं तु (ii) ............... गृहं गमिष्यामि।
महेशः - तव मातुलः कुत्र निवसति?
गोपालः - मम मातुलः उदयपुरनगरे (iii) ...........।
महेशः - उदयपुरनगरं तु दर्शनीयस्थलं वर्तते। अहमपि विगतग्रीष्मावकाशे तत्र भ्रमणार्थं स्वपरिवारेण सह (iv) .......... ।
गोपालः - भवान् तत्र किं किं दृष्टवान्?
महेशः - अहं तब पिछोलातड़ागम्, (v) ........... उद्यानम्, उम्मेदप्रासादः अन्यानि च रमणीयानि स्थलानि दृष्टवान्।
गोपालः - अहमपि स्वस्य मात्रा सह उदयपुरं गत्वा तानि स्थलानि (vi) ..........
महेशः - (vii) ...........। पुनर्मिलामः ग्रीष्मावकाशानन्तरम्।
मञ्जूषा : द्रक्ष्यामि, भवतु, सखीनाम्, ग्रीष्मावकाशे, निवसति, मातुलस्य, अगच्छम्।
उत्तराणि :
(i) ग्रीष्मावकाशे
(ii) मातुलस्य
(iii) निवसति
(iv) अगच्छम्
(v) सखीनाम्
(vi) द्रक्ष्यामि
(vii) भवतु
प्रश्न 9.
माता-पुत्रयोः सम्भाषणम्
माता - अंकुर! किं करोषि त्वम्?
अंकुरः - पाठं (i) .......... अम्ब!
माता - दुग्धं पीतवान्?
अंकुरः - नैव अम्ब! तत्रैव अस्ति (ii) ..।
माता - तर्हि दुग्धं पीत्वा (iii) ........ गच्छसि किम्?
अंकुरः - अम्ब! शीघ्रं गच्छामि। किम् आनयामि ततः?
माता - वत्स! आपणं गत्वा (iv) ............., शर्करां, तण्डुलान्, गुडं, द्विदलञ्च आनय।
अंकुरः - रक्षिता (v) ......... अम्ब! सा किं करोति?
माता - सा अवकरं क्षिप्त्वा पात्रं प्रक्षालयति। द्रोण्यां (vi) ................ पूरयति। भूमिं वस्त्रेण मार्जयति। पुष्पाणि आनयति। एवं तस्याः (vii) ............... कार्याणि सन्ति भोः। अंकुरः ममापि पठनं बहु (viii) .............. ।
माता - दशनिमेषाभ्यन्तरे आपणं गत्वा आगच्छ।
अनन्तरं (ix) ........... पठ।
अंकुरः - तर्हि शीघ्रं धनं स्यूतं च ददातु अम्ब! धनम् अधिकं (x) ....... चाकलेहान् अपि आनयामि।
माता - अत एव भवान् शीघ्रं (xi) ........ उद्युक्तः। स्वीकुरु।
मञ्जूषा : गन्तुम्, वदतु, लवणं, जलं, दुग्धम्, पठामि, आपणं, ददातु, पाठान्, बहूनि, अस्ति।
उत्तराणि :
(i) पठामि
(ii) दुग्धम्
(iii) आपणं
(iv) ल क वणं
(v) वदतु
(vi) जलं
(vii) बहूनि
(viii) अस्ति
(ix) पाठान्
(x) ददातु
(xi) गन्तुम्।
प्रश्न 10.
कक्षायां छात्राणां सम्भाषणम्
प्रदीपः - अरुण! भवतः गणितपुस्तकं (i) ............ किम्?
अरुणः - भवान् किमर्थं विद्यालयं नागतवान्?
प्रदीपः - मम अतीव शिरोवेदना आसीत्। अतः (ii) ........... कृतवान्।
अरुणः - संस्कृतपुस्तकं भवान् इतोऽपि न दत्तवान्। इदानीं गणितपुस्तकमपि नयति। (iii) .......... प्रतिददाति।
प्रदीपः - श्वः सायङ्काले (iv) . ..... पुस्तकं दास्यामि।
ज्योतिः - प्रदीप! भवान् असत्यं वदति किम्? श्वः भवान् (v) ..... गमिष्यति। परश्वः आगमिष्यति। कदा (vi) ....... लेखिष्यति?
प्रदीपः - अहं विस्मृतवान्। (vii) .......... निश्चयेन पुस्तकं दास्यामि।
कृष्णः - ज्योति! अद्य मम गृहम् आगच्छतु। सम्यक् पठिष्यावः।
अरुणः - भवान् पठिष्यति, लेखिष्यति। लाखष्यात हात (viii) ................... केवलम।
कृष्णः - शिक्षिका श्वः संस्कृतपाठं पाठयिष्यति। द्वितीयपाठस्य (ix) ...... प्रक्ष्यति। रिक्तस्थानानि (x) .......... इति वदिष्यति। अतः बहु पठिष्यामि।
अरुणः - भवन्तः मम गृहम् आगच्छन्तु। सर्वे (xi) .......... पठिष्यामः।
ज्योतिः - भवन्तौ द्वौ अपि मिलतः चेत् न पठिष्यतः, (xii) ............. करिष्यतः। अतः स्वगृहे एव पठताम्।
मञ्जूषा : मिलित्वा, पूरयन्तु, बन्धुगृहं, भवतः, ददाति, शयनं, युद्धं, प्रश्नान्, वदति, गणितं, कदा, परश्वः
उत्तराणि :
(i) ददाति
(ii) शयनं
(iii) कदा
(iv) भवतः
(v) बन्धुगृहं
(vi) गणितं
(vii) परश्वः
(vii) वदति
(ix) प्रश्नान्
(x) पूरयन्तु
(xi) मिलित्वा
(xii) युद्धं
प्रश्न 11.
संस्कृतसम्भाषणम्
अलका - भोः! भवान् सङ्गणकज्ञानं कुतः प्राप्तवान्?
अंकुरः - अहम् बेङ्गलूरुनगरे सङ्गणकज्ञानं (i) ............।
अलका - भवान् किमर्थं वाराणसीम् आगतवान्? भवतः (ii) ............ कुत्र स्तः?
अंकुरः - मम जननीजनको बेङ्गलूरुनगरे स्तः। अहं (iii) ........... अध्ययनार्थं वाराणसीनगरम् आगतवान्। तत्रापि संस्कृतशास्त्राध्ययनाय प्रथमं संस्कृतसम्भाषणं ज्ञातुमिच्छामि। (iv) ....... किम् अधीतवती।
अलका - अहं संस्कृतसाहित्यम् अधीतवती। (v) ........... स्नातकोत्तरपदवीमपि प्राप्तवती। अधुना शोधकार्यमपि करोमि।
अंकुरः - भवती अत्र कति (vi) ............. कार्यं करोति?
अलका - अहं त्रयोदशवर्षेभ्यः संस्कृतप्रचारकार्य (vii) .......।
अंकुरः - अत्र संस्कृताध्ययनाय बहुभ्यः प्रदेशेभ्यः (viii) ........... आगच्छन्ति किम्?
अलका - संस्कताध्ययनाय (ix) ......... अपि प्रतिवर्षम छात्राः आगच्छन्ति. तिष्ठन्ति. पठन्ति च।
अंकुरः - अहं बहून् विषयान् (x) .......... धन्यवादः। अहमपि संस्कृतसम्भाषणाभ्यासद्वारा संस्कृतशास्त्राणाम् .............. परिश्रमं करिष्यामि।
मञ्जूषा : अध्ययनार्थं, संस्कृते, संस्कृतशास्त्राणाम्, प्राप्तवान्, जननीजनको, भवती, विदेशेभ्यः, वर्षेभ्यः, जनाः, करोमि, ज्ञातवान्।
उत्तराणि :
(i) प्राप्तवान्
(ii) जननीजनकौ
(iii) संस्कृतशास्त्राणां
(iv) भवती
(v) संस्कृते
(vi) वर्षेभ्यः
(vii) करोमि
(viii) जनाः
(ix) विदेशेभ्यः
(x) ज्ञातवान्
(xi) अध्ययनार्थं
प्रश्न 12.
जयपुरं गमिष्यामः
(प्रवासानुमत्यर्थम् सम्भाषणम्)
अम्ब! मम कक्ष्यायाः (i) ............ अस्ति। अहम् अपि गच्छामि वा?
माता - अहं कथं वदामि? पितैव (ii) .......... दास्यति।
गौरवः - भवती एव वदतु (ii) .............।
माता - कुत्र प्रवास:?
गौरवः - प्रथमं विद्यालयतः (iv) .......... गत्वा तत्र बिरलामन्दिरम्, गणेशमन्दिरम्, रामनिवास-उद्यानं,
गोविन्ददेवमन्दिरं, वेधशालाम्, (v) ............ च (vi) ................
माता - कति छात्राः गच्छन्ति (vii) .........?
गौरवः - मम कक्षायाः सर्वेऽपि छात्राः गच्छन्ति। ते सर्वे (viii) .......... दत्तवन्तः। (ix) ............ परम् अहम् एकाकी तातं पृष्ट्वा धनं ददामि।
माता - श्वः एव तातं पृष्ट्वा, धनं (x) ............
गौरवः - अम्बायाः अनुमतिः प्राप्ता। अर्धं कार्यं समाप्तम्।
पिता - वत्स! कस्मिन् विषये अनुमतिः?
गौरवः - तात! मम कक्ष्यायाः छात्राः प्रवासार्थं जयपुरम् गच्छन्ति।
पिता - सर्वे गच्छन्ति खलु। सर्वैः सह (xi) ............ गच्छतु।
गौरवः - धन्यवादः तात! श्वः धनं (xii) ............
मञ्जूषा : मिलित्वा, जयपुरं, धनमपि, नेष्यामि, नयतु, द्रक्ष्यामः, अनुमति, प्रवासः, आमेरनगरं, इतः, भोः, तातम्।
उत्तराणि :
(i) प्रवासः
(ii) अनुमति
(iii) तातम्
(iv) जयपुरं
(v) आमेरनगरं
(vi) द्रक्ष्यामः
(vii) भोः
(viii) धनमपि
(ix) इतः
(x) नयतु
(xi) मिलित्वा
(xii) नेष्यामि।
प्रश्न 13.
पितापुत्रयोः सम्भाषणम्
हरीश: - पितः! प्रणमामि।
पिता - प्रसन्नः भव! (i) ........ विद्यालया? हरीशः आम्।
पिता - तव अर्द्धवार्षिकीपरीक्षायाः कः (ii) ......... ?
हरीशः - अहं (iii) ......... सर्वाधिकान् अङ्कान् प्राप्तवान्।
पिता - साधु। साधु। विद्यालये तव कीदृशम् (iv) ............ भवति?
हरीशः - अहं विद्यालयं गत्वा सर्वप्रथमं शिक्षकान् नमामि। ध्यानेन शृणोमि। कठिन-विषयं च (v) ..............
पृच्छामि। सहपाठिभिः सह प्रेम्णा व्यवहरामि।।
पिता - भवतः प्रधानाध्यापकः प्रतिदिनं किं (vi) ..........? हरीशः प्रधानाध्यापकमहोदयः प्रतिदिनं (vii) .......... महापुरुषस्य विषये भाषणं करोति।
पिता - शोभनम्। सः अद्य कस्य (viii) ....... विषये भाषणं कृतवान्?
हरीशः - अद्य स्वामिविवेकानन्दस्य (ix) .......... अस्ति। अत एव सः स्वामिविवेकानन्दमहोदयस्य
विषये (x) ....... कृतवान्।
मञ्जूषा : जन्मदिवसः, पाठयति, परिणामः, आगतः, भाषणं, महापुरुषस्य, एकस्य, कक्षायां, आचरणम्, शिक्षकं
उत्तराणि :
(i) आगतः
(ii) परिणामः
(iii) कक्षायां
(iv) आचरणं
(v) शिक्षकं
(vi) पाठयति
(vii) एकस्य
(viii) महापुरुषस्य
(ix) जन्मदिवसः
(x) भाषणं।
प्रश्न 14.
कस्मै किम् रोचते
मनोरमा - शिक्षिकायाः आगमनपर्यन्तं किञ्चित् पाठविषये एव (i) .......। वदन्तु कस्मै किं रोचते? इति।
शकुन्तला - मह्यं (ii) ............. रोचते।
रागिणी - मह्यं (iii) ........... रोचते। कार्तिकः मह्यं नाटकवीक्षणं रोचते।
प्रशान्तः - मालत्यै सर्वदा (iv) ........ रोचते। न वा मालति।
मालती - आम्।
चूडामणिः - मह्यं संस्कृतगीतं रोचते। (v) ........... किं रोचते मनोरमे?
मनोरमा - मह्यं भाषणं रोचते।
चेतनः - सर्वे मौनेन उपविशन्तु। (vi) ......... आगतवती।
मदनः - तस्मै किं रोचते इति पृच्छाम। मान्ये! भवत्यै (vii) ............ रोचते?
शिक्षिका मह्यं भवतां पाठनं (viii) ...........।
सुरभिः - मह्यं तु गणितविषयं रोचते।
छविः - मह्यं तु (ix) ....... रोचते।
शिक्षिका - अधुना तु सर्वाः पुस्तकानि (x) .........
मञ्जूषा : चित्रकला, नृत्यं, चिन्तयामः, भवत्यै, शिक्षिका, निद्रा, रोचते, पठन्तु, किम्, फलं।
उत्तराणि :
(i) चिन्तयामः
(ii) फलं
(i) नृत्यं
(iv) निद्रां
(v) भवत्यै
(vi) शिक्षिका
(vii) किम्
(viii) रोचते
(ix) चित्रकला
(x) पठन्तु।
प्रश्न 15.
शयन-जागरणयोः समयः।
अध्यापकः - रमेश : अद्य (i) .......... कथं आगतोऽसि?
रमेशः - अद्य मया प्रातः (ii) .......... शयनं त्यक्तम्।
अध्यापकः - अरे! भवान् (iii) .............कदा शयनं करोति?
रमेशः - अहं रात्रौ द्वादशवादने (iv) ....... करोमि
अध्यापकः - भो छात्रा:! विलम्बात् न (v) ..........न च (vi) .............।
छात्राः - महोदय! तर्हि शयनस्य जागरणस्य च (vii) ......... समुचितः?
अध्यापकः - भो छात्राः! (viii) .......... समयः रात्रौ दशवादने (ix) ..........च समयः (x) ........ पञ्चवादने अथवा सूर्योदयात् पूर्वमेव समयः समुचितः भवति।
छात्राः - (xi) ............ एवमेव करिष्यामः।
मञ्जूषा : शयनीयम्, रात्रौ, विलम्बात्, वयम्, जागरणस्य, कः समयः, शयनं सप्तवादने, प्रातः, शयनस्य, जागरणीयम्।
उत्तराणि :
(i) विलम्बात्
(ii) सप्तवादने
(iii) रात्रौ
(iv) शयनं
(v) शेयनीयम्
(vi) जागरणीयम्
(vii) कः समयः
(viii) शयनस्य
(ix) जागरणस्य
(x) प्रातः
(xi) वयम्।
प्रश्न 16.
स्वादिष्टं भोजनम्
अथवा
भोजनविषये माता-पुत्रयोः सम्भाषणम्
पुत्रः - अम्ब! महती (i) ...........अस्ति। शीघ्रं भोजनम् आनयतु।
अम्बा - वत्स! (ii) ... सर्वान् आह्वयतु।
पुत्रः - सर्वे शीघ्रम् (iii) ...........।
अम्बा - अद्य ओदनम्, सूपः, शाकं, रोटिका, पर्पटः, पायसम् च सन्ति।
पुत्रः - अद्य कः (iv) ..... ?
अम्बा - अद्य (v) .......... भो:! अतः पायसं कृतवती।
पुत्रः - अम्ब! अद्य शाके लवणमेव न योजितवती। (vi) .......... परिवेष्यतु।
अम्बा - अहो विस्मृतवती। (vii) .....लवणम्।
पुत्रः - अम्ब! (viii) ....... अधिकम् अस्ति?
अम्बा - आम्, अस्ति, वत्स! पायसं कथमस्ति?
पुत्रः - पायसं बहु (ix) ... अस्ति।
अम्बा - किम् भोजनं (x) ............. नास्ति?
पुत्रः - नहि अम्ब! (xi) ............ अतीव स्वादिष्टम् अस्ति।
मञ्जूषा : आगच्छन्तु, लवणं, स्वादिष्टम्, पायसं, स्वीकरोतु, बुभुक्षा, भोजनम्, विशेषः, रामनवमी, रुचिकरं, भोजनार्थं।
उत्तराणि :
(i) बुभुक्षा
(ii) भोजनार्थं
(iii) आगच्छन्तु
(iv) विशेषः
(v) रामनवमी
(vi) लवणं
(vii) स्वीकरोतु
(viii) पायसम्
(ix) स्वादिष्टम्
(x) रुचिकरं
(xi) भोजनम्।
प्रश्न 17.
द्वयोः मित्रयोः सम्भाषणम्
रमेशः - अयम् कः?
महेशः - अयम् मम (i) ............हरीशः।
रमेशः - अयं कस्यां (ii) .......... पठति?
महेशः - अयं (iii) ......... नवमकक्षायां पठति।
रमेशः - हरीशः कुत्र वसति?
महेशः - हरीशः (iv) ......... वसति। अत्र अयं (v) ....... गृहे निवसति।
रमेशः - किम् (vi) ... उच्च माध्यमिक-विद्यालयः नास्ति?
महेशः - नहि, तत्र उच्च माध्यमिक-विद्यालयः नास्ति। अतः (vii) .................. अत्र आगतः। भो हरीश! अयं (viii) ..........रमेशः अस्ति।
हरीशः - नमस्ते ! (ix) .......... विना जीवनं (x) ......... भवति। अतः अहम् पठितुम् अत्र आगतः अस्मि।
मञ्जूषा : पठितुम्, मया सह, विद्यां, रायपुरग्रामे, सहपाठी, मम मित्रं, अस्य ग्रामे, कक्षायां, मातुलस्य, पशुवत्।
उत्तराणि :
(i) सहपाठी
(ii) कक्षायां
(iii) मया सह
(iv) रायपुरग्रामे
(v) मातुलस्य
(vi) अस्य ग्रामे
(vii) पठितुम्
(viii) मम मित्रं
(ix) विद्यां
(x) पशुवत्
प्रश्न 18.
अध्यापकछात्रयोः सम्भाषणम्
अध्यापकः - (i) ............. नाम किम्?
छात्रः - महोदय! मम नाम (ii) ..........अस्ति।
अध्यापकः - भवान् (iii) ............. आगच्छति?
अभिनवः - अहं अजयमेरुनगरात् (iv) ........।
अध्यापकः - (v) .... .पितुः नाम किम् अस्ति?
अभिनवः - महोदय! मम पितुः नाम (vi) ....... अस्ति।
अध्यापकः
अस्मिन् (vii) ........ तव कस्यां कक्षायां प्रवेशः जातः?
अभिनवः - महोदयः मम (viii) ............. प्रवेशः जातः।
अध्यापकः - (ix) ............ कस्यां श्रेण्याम उत्तीर्णः जातः)
अभिनवः - अहं अष्टमकक्षायां (x) ............. उत्तीर्णः जातः।
अध्यापकः - शोभनम्। नवमकक्षायाम् अपि (xi) ............... कुरु।
मञ्जूषा : गतकक्षायां, आगच्छामि, कठिनपरिश्रमं, कुतः, श्रीमहेशकुमारः, तव, प्रथमश्रेण्याम्, विद्यालये, अभिनवः, भवतः, नवमकक्षायां
उत्तराणि :
(i) भवतः
(ii) अभिनवः
(iii) कुतः
(iv) आगच्छामि
(v) तव
(vi) श्रीमहेशकुमारः
(vii) विद्यालये
(viii) नवमकक्षायां
(ix) गतकक्षायां
(x) प्रथमश्रेण्याम्
(xi) कठिनपरिश्रमं
प्रश्न 19.
रुचिविषये सम्भाषणम्
अथवा
पाठनं रोचते
दिव्या - शिक्षिकायाः आगमनपर्यन्तं किञ्चित् (i) ............ एव चिन्तयामः। वदन्तु (ii) ............. किं रोचते?
आशा - मह्यम् (iii) ........रोचते?
गोपी - मह्यम् (iv) ....... रोचते।
प्रतिज्ञा - मह्यम (v) ............. रोचते।
मनोहरः - (vi) ........... सर्वदा निद्रा रोचते। न वा मालति!
मालती - आम्।
सुलेखा - मह्यं (vii) ............ रोचते। भवत्यै किं रोचते लते?
लता - मह्यं (viii) ............. रोचते।
राजेशः - सर्वे मौनेन उपविशन्तु। शिक्षिका (ix) ..........।
गोपाल: - मान्ये! (x) ..........किं रोचते?
शिक्षिका - मह्यं भवतां (xi) ......... रोचते।
मञ्जूषा : भवत्यै, संस्कृतगीतं, पाठविषये, मालत्यै, भाषणं, नृत्यं, आगतवती, कस्मै, पाठनं, नाटकवीक्षणम्, फलं
उत्तराणि :
(i) पाठविषये
(ii) कस्मै
(iii) फलं
(iv) नृत्यं
(v) नाटकवीक्षणं
(vi) मालत्यै
(vii) संस्कृतगीतं
(viii) भाषणं
(ix) आगतवती
(x) भवत्यै
(xi) पाठनं।
प्रश्न 20.
दूरवाण्या मित्रसम्भाषणम्
महेन्द्रः - नमो नमः।
दिनेशः - नमो नमः। कः
महेन्द्रः - अहं महेन्द्रः वदामि। मित्र! (ii) ... कोऽपि नास्ति किम्?
दिनेशः - (iii) .................. सन्ति। अम्बा, जनक:, अग्रजाः, (iv) .............. च।
महेन्द्रः - त्वं किं (v) ..........? क्रीडसि वा?
दिनेशः - नहि, अहं पठामि, (vi) ......... किं करोति?
महेन्द्रः - अधुना तु (vii) ......... वार्ता करोमि। अद्यं अहं (viii) ............ न गमिष्यामि। अद्य अवकाशः अस्ति।
महेन्द्रः - अद्य अवकाशः (ix) ......... अस्ति ?
दिनेशः - अद्य (x) ........... अस्ति।
महेन्द्रः - अस्तु, तर्हि (xi) ........ प्रदर्शनी द्रष्टुं गच्छावः।
दिनेशः - अस्तु। चलावः। (xii) ......... सायंकाले। धन्यवादः।
मञ्जूषा : किमर्थम्, भवान्, मिलावः, करोषि, सायंकाले, वदति, विद्यालयं जन्माष्टमी, सर्वे, भवता सह, गृहे, पितामहः।
उत्तराणि :
(i) वदति
(ii) गृहे
(iii) सर्वे
(iv) पितामहः
(v) करोषि
(vi) भवान्
(vii) भवता सह
(viii) विद्यालयं
(ix) किमर्थम्
(x) जन्माष्टमी
(xi) सायंकाले
(xii) मिलावः