Rajasthan Board RBSE Solutions for Class 7 Sanskrit व्याकरण विलोमपदानि Questions and Answers, Notes Pdf.
RBSE Class 7 Sanskrit Vyakaran विलोमपदानि
संस्कृत में विपरीत अर्थ वाले पदों को विलोम-पद कहते हैं। यहाँ पाठ्य-पुस्तक में प्रयुक्त कुछ महत्त्वपूर्ण पदों के विपरीत अर्थ वाले (विलोम) पद अभ्यासार्थ दिए जा रहे हैं -
पदम् - विलोमपदम् :
- सत्येन - असत्येन
- सद्भिः - असद्भिः
- सुखी - दुःखी
- सज्जनः - दुर्जनः।
- प्रातः - सायम्
- क्रुद्धः - प्रसन्नः
- दुर्बुद्धिः - सुबुद्धिः
- मित्रम् - शत्रु:
- माता - पिता।
- निर्धनः - धनिकः
- अधः - उपरि
- अद्य - श्वः
- दुलेभम् - सुलभम्
- भ्राता - भगिनी
- स्त्रियः - पुरुषाः
- प्रियम् - अप्रियम्
- अनृतम् - सत्यम्
- देवताः - राक्षसाः
- सूर्यः - चन्द्र:
- हर्ष: - शोकः
- देशः - विदेशः
- निजः - पर:
- पुरा - अधुना
- मृतः - जीवितः
- प्राचीनम् - नवीनम्
- मूर्खः - पण्डितः

अभ्यासार्थ प्रश्नोत्तर -
प्रश्न 1.
निम्नलिखितपदानां विलोमपदानि लिखत -
(निम्नलिखित पदों के विलोम-पद लिखिए-)
सज्जनः, अधः, प्रियम्, हर्षः, पुरा, सद्भिः।
उत्तरम् :
- सज्जनः - दुर्जनः
- अधः - उपरि
- प्रियम् - अप्रियम्
- हर्षः - शोकः
- पुरा - अधुना
- सद्भिः - असद्भिः।
प्रश्न 2.
मंजूषा से सही विलोम शब्द चुनकर लिखिए -
(सुलभम्, अन्तः, उपरि, अप्रियम्, आगत्य, सर्वतः)
- अधः ............
- उभयतः ...............
- बहिः ............
- गत्वा ............
- दुर्लभम् ............
- प्रियम् ............।
उत्तरम् :
- उपरि
- सर्वतः
- अन्तः
- आगत्य
- सुलभम्
- अप्रियम्।

प्रश्न 3.
विलोम पदों का मिलान करके उत्तर पुस्तिका में लिखिएक्रेतुम् दूरस्थम् श्वः कथयति ग्रामम् विक्रेतुम् समीपस्थम् ह्यः पृच्छति नगरम्-
उत्तरम् :
- क्रेतुम् - विक्रेतुम्
- श्वः - ह्यः
- ग्रामम् - नगरम्
- समीपस्थम् - दूरस्थम्
- पृच्छति - कथयति