Rajasthan Board RBSE Solutions for Class 7 Sanskrit व्याकरण पूरणवाचकशब्दाः Questions and Answers, Notes Pdf.
RBSE Class 7 Sanskrit Vyakaran पूरणवाचकशब्दाः

अभ्यासार्थ प्रश्नोत्तर :
प्रश्न 1.
निम्नलिखित संख्यावाची शब्दों को संस्कृत में लिखिए
- सत्रह (17)
- पचपन (55)
- चौरानवे (94)
- साठ (60)
- सत्तर (70)
- अस्सी (80)
- चालीस (40)
- तीसरा
- पन्द्रहवाँ
- दसवाँ।
उत्तराणि :
- सप्तदश
- पञ्चपञ्चाशत्
- चतुर्नवतिः
- षष्टिः
- सप्ततिः
- अशीतिः
- चत्वारिंशत्
- तृतीयः
- पञ्चदशः
- दशमः।

प्रश्न 2.
निम्नलिखित वाक्यों में रिक्त-स्थानों की पूर्ति कोष्ठक में दिए गए अंकों के संस्कृत-रूप बनाकर कीजिए -
- भारतस्य प्रतिष्ठे ......... संस्कृतं संस्कृतिस्तथा। (2)
- एकस्मिन् वृक्षे .......... चटका प्रतिवसति स्म। (1)
- अस्मिन् ध्वजे ............ वर्णाः सन्ति। (3)
- अस्मिन् चक्रे ................ अराः सन्ति। (24)
- तस्मिन् भवने .......... विद्युत्-व्यजनानि सन्ति। (36)
- अत्र ................ गवाक्षाः सन्ति। (50)
- ममापि ................ कर्मकराः सन्ति। (8)
उत्तराणि :
- द्वे
- एका
- त्रयः
- चतुर्विंशतिः
- षट्त्रिंशत्
- पञ्चाशत्
- अष्टौ।