Rajasthan Board RBSE Solutions for Class 7 Sanskrit व्याकरण पर्याय-पदानि Questions and Answers, Notes Pdf.
RBSE Class 7 Sanskrit Vyakaran पर्याय-पदानि
संस्कृत में समान अर्थ वाले पदों को पर्याय-पद (पर्यायवाची शब्द) कहा जाता है। संस्कृत में अनेक ऐसे पद हैं जिनमें एक-एक पद के अनेक समानार्थक पद होते हैं। उदाहरणार्थ-भूमि के अमरकोष में 27 समानार्थक पद दिए गए हैं- भूः, भूमि:, अचला, अनन्ता, रसा, विश्वम्भरा, वसुन्धरा, स्थिरा, धरा, धरित्री, धरणि, पृथ्वी...... आदि।
यहाँ पाठ्य-पुस्तक में से कुछ महत्त्वपूर्ण पदों के पर्याय-पद अभ्यासार्थ दिए जा रहे हैं -
- मनुष्यः - मानवः, नरः, मनुजः, मानुषः।
- स्त्री - नारी, अबला, महिला, वामा, वनिता।
- पत्नी - भार्या, जाया, दारा, सहधर्मिणी।
- पुत्रः - आत्मजः, तनयः, सूनुः, सुतः।
- पुत्री - आत्मजा, तनया, सुता, दुहिता।
- पिता - तातः, जनकः।
- माता - जननी, प्रसूः, जनयित्री।
- बाल्यम् - शैशवम्, शिशुत्वम्।
- सिंहः - मृगेन्द्रः, केसरी, हरि, पञ्चास्यः।
- वानरः - कपिः, मर्कटः, प्लवगः, कीशः।
- शृगालः - जम्बुकः, वञ्चकः, गोमायुः, शिवा।
- मृगः - हरिणः, कुरङ्कः, वातायुः, कृष्णसारः।
- पक्षी - खगः, शकुन्तः, विहगः, पतगः, द्विजः।
- शरीरम् - देहः, कायः, वपुः, तनुः, गात्रम्।
- मुखम् - आननम्, आस्याम्, तुण्डम्, वदनम्।

अभ्यासार्थ प्रश्नोत्तर :
प्रश्न 1.
निम्नलिखित शब्दों के संस्कृत में दो-दो समानार्थक (पर्याय) पद लिखिए -
पुत्रः, मनुष्यः, सिंहः, खगः।
उत्तरम्-
- पुत्रः - आत्मजः, तनयः।
- मनुष्यः - मानवः, नरः।
- सिंहः - मृगेन्द्रः, केसरी।
- खगः - विहगः, पतगः।
प्रश्न 2.
मञ्जूषा से समानार्थक पदों को चुनकर उत्तरपुस्तिका में लिखिए -
(पिता, समयः, शरीरस्य, सेवकः, मित्रम्, लब्ध्वा)
- भृत्यः ............
- जनकः ............
- सुहृद् ..............
- काल: ............
- प्राप्य
- देहस्य ............
उत्तरम् :
- सेवकः
- पिता
- मित्रम्
- समय:
- लब्ध्वा
- शरीरस्य

प्रश्न 3.
समानार्थक पदों का मिलान करके उत्तरपुस्तिका में लिखिए -
- मनुजः - पठनस्य
- सुता - माता
- जननी - मनुष्यः
- काल: - विस्मयेन
- अध्ययनस्य - समय:
- आश्चर्येण - पुत्री
उत्तरम् :
- मनुजः - मनुष्यः
- सुता - पुत्री
- जननी - माता
- काल: - समयः
- अध्ययनस्य - पठनस्य
- आश्चर्येण - विस्मयेन