RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

Rajasthan Board RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता Textbook Exercise Questions and Answers.

The questions presented in the RBSE Solutions for Class 8 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 8 all subjects will help students to have a deeper understanding of the concepts. Students can access the sanskrit class 8 chapter 11 hindi translation and deep explanations provided by our experts.

RBSE Class 8 Sanskrit Solutions Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

RBSE Class 8 Sanskrit बिलस्य वाणी न कदापि में श्रुता Textbook Questions and Answers

प्रश्न 1. 
उच्चारणं कुरुतकस्मिंश्चित् विचिन्त्य साध्विदम् क्षुधातः एतच्छ्रुत्वा भयसन्त्रस्तमनसाम् सिंहपदपद्धतिः समाह्वानम् प्रतिध्वनिः।
उत्तरम् : 
नोट–उपर्युक्त पदों का उच्चारण अध्यापकजी की सहायता से कीजिए। 

प्रश्न 2. 
एकपदेन उत्तरं लिखत -
(क) सिंहस्य नाम किम्? 
उत्तरम् :
खरनखरः।

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

(ख) गुहायाः स्वामी कः आसीत्? 
उत्तर :
शृगालः। 

(ग) सिंहः कस्मिन् समये गुहायाः समीपे आगतः? 
उत्तर : 
सूर्यास्तसमये। 

(घ) हस्तपादादिकाः क्रियाः केषां न प्रवर्तन्ते? 
उत्तर : 
भयसन्त्रस्तमनसाम्। 

(ङ) गुहा केन प्रतिध्वनिता? 
उत्तर : 
सिंहेन। 

प्रश्न 3. 
पूर्णवाक्येन उत्तरत -
(क) खरनखरः कुत्र प्रतिवसति स्म? 
उत्तरम् : 
खरनखरः कस्मिंश्चित् वने प्रतिवसति स्म। 

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

(ख) महतीं गुहां दृष्ट्वा सिंहः किम् अचिन्तयत्? 
उत्तरम् : 
सिंहः अचिन्तयत्-"नूनम् एतस्यां गुहायां रात्रो कोऽपि जीवः आगच्छति। अतः अत्रैव निगूढो भूत्वा तिष्ठामि।"

(ग) शृगालः किम् अचिन्तयत्? 
उत्तरम् : 
शृगालः अचिन्तयत्-"अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंह: अस्तीति तर्कयामि। तत् किं करवाणि?" 

(घ) शृगालः कुत्र पलायितः?
उत्तरम् : 
शृगालः दूरं पलायितः।

(ङ) गुहासमीपमागत्य शृगालः किं पश्यति?
उत्तरम् : 
गुहासमीपमागत्य शृगालः पश्यति यत् "सिंहपदपद्धति: गुहायां प्रविष्टाः दृश्यते, न च बहिरागताः।" 

(च) कः शोभते? 
उत्तरम् : 
यः अनागतं कुरुते सः शोभते। 

प्रश्न 4. 
रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत - 
(क) क्षुधातः सिंहः कुत्रापि आहारं न प्राप्तवान्? 
(ख) दधिपुच्छ: नाम शृगालः गुहायाः स्वामी आसीत्। 
(ग) एषा गुहा स्वामिनः सदा आह्वानं करोति। 
(घ) भयसन्त्रस्तमनसा हस्तपादादिकाः क्रियाः न प्रवर्तन्ते। 
(ङ) आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति। 
उत्तरम् : 
प्रश्ननिर्माणम् - 
(क) कीदृशः सिंहः कुत्रापि आहारं न प्राप्तवान्? 
(ख) किम् नाम शृगालः गुहायाः स्वामी आसीत्? 
(ग) एषा गुहा कस्य सदा आह्वानं करोति? 
(घ) भयसन्त्रस्तमनसां काः क्रियाः न प्रवर्तन्ते? 
(ङ) आह्वानेन शृगालः कुत्र प्रविश्य सिंहस्य भोज्यं भविष्यति? 

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

प्रश्न 5. 
घटनाक्रमानुसारं वाक्यानि लिखत
(क) गुहायाः स्वामी दधिपुच्छ: नाम शृगालः समागच्छत्। 
(ख) सिंह: एकां महती गुहाम् अपश्यत्। 
(ग) परिभ्रमन् सिंहः क्षुधा” जातः।
(घ) दूरस्थः शृगालः रवं कर्तुमारब्धः। 
(ङ) सिंहः शृगालस्य आह्वानमकरोत्। 
(च) दूरं पलायमानः शृगालः श्लोकमपठत्।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः। 
उत्तरम् :
(ग) परिभ्रमन् सिंहः क्षुधार्तो जातः।
(ख) सिंह: एकां महतीं गुहाम् अपश्यत्। 
(क) गुहायाः स्वामी दधिपुच्छ: नाम शृगालः समागच्छत् । 
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचारः। 
(घ) दूरस्थः शृगालः रवं कर्तुमारब्धः। 
(ङ) सिंहः शृगालस्य आह्वानमकरोत् । 
(च) दूरं पलायमानः शृगालः श्लोकमपठत्। 

प्रश्न 6. 
यथानिर्देशमुत्तरत
(क) 'एकां महती गुहां दृष्ट्वा सः अचिन्तयत्' अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत? 
(ख) तदहम् अस्य आह्वानं करोमि-अत्र 'अहम्' इति पदं कस्मै प्रयुक्तम्? 
(ग) यदि त्वं मां न आह्वयसि' अस्मिन् वाक्ये कर्तृपदं किम्? 
(घ) 'सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते' अस्मिन् वाक्ये क्रियापदं किम्?
(ङ) 'वनेऽत्र संस्थस्य समागता जरा' अस्मिन् वाक्ये अव्ययपदं किम्? 
उत्तराणि : 
(क) अस्मिन् वाक्ये द्वे विशेषणपदे स्त:-एकाम्, महतीम्। 
(ख) अत्र 'अहम्' इति पदं सिंहाय प्रयुक्तम्। 
(ग) अत्र 'त्वम्' इति कर्तृपदम्। 
(घ) अत्र 'दृश्यते' इति क्रियापदम्। 
(ङ) अस्मिन् वाक्ये 'अत्र' इति अव्ययपदम्। 

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

प्रश्न 7. 
मञ्जूषातः अव्ययपदानि चित्वा रिक्त-स्थानानि - पूरयत
[कश्चन दूरे नीचैः यदा तदा यदि तर्हि परम च सहसा] 
उत्तरम् : 
एकस्मिन् वने कश्चन व्याधः जालं विस्तीर्य दूरे स्थितः। क्रमशः आकाशात् सपरिवार: कपोतराजः नीचैः आगच्छत्। यदा कपोताः तण्डुलान् अपश्यन् तदा तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् यदि वने कोऽपि मनुष्यः नास्ति तर्हि कुतः तण्डुलानाम् सम्भवः । राज्ञः उपदेशम्अ स्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले च निपतिताः। 
अतः उक्तम् 'सहसा विदधीत न क्रियाम्'।

RBSE Class 8 Sanskrit बिलस्य वाणी न कदापि में श्रुता Important Questions and Answers

प्रश्न 1. 
प्रदत्तविकल्पेभ्यः अधोलिखितप्रश्नानाम् उत्तराणि चित्वा लिखत -
(i) सिंहस्य किन्नाम आसीत्? 
(अ) नखमुखः 
(ब) खरनखरः 
(स) दधिपुच्छः 
(द) लम्बोदरः 
उत्तरम् :
(ब) खरनखरः

(ii) शृगालस्य नाम किम् आसीत्? 
(अ) दधिमुखः 
(ब) चित्रक: 
(स) विचित्रक: 
(द) दधिपुच्छः 
उत्तरम् :
(द) दधिपुच्छः

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

(iii) गुहायां कस्य पदपद्धतिः प्रविष्टा दृश्यते? 
(अ) सिंहस्य
(ब) शृगालस्य 
(स) गजस्य
(द) व्याघ्रस्य 
उत्तरम् :
(अ) सिंहस्य

(iv) कस्य वाणी कदापि न श्रुता? 
(अ) सिंहस्य 
(ब) सर्पस्य 
(स) बिलस्य
(द) शृगालस्य 
उत्तरम् :
(स) बिलस्य

(v) 'दृष्ट्वा' पदे कः प्रत्ययः? 
(अ) ल्यप्
(ब) क्त्वा 
(स) तुमुन्
(द) तमप् 
उत्तरम् :
(ब) क्त्वा 

(vi) 'अचिन्तयत्' इति पदे कः लकारः? 
(अ) लट्
(ब) लोट 
(स) लृट्
(द) लङ् 
उत्तरम् :
(द) लङ् 

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

(vii) 'सः रवं कर्तुम् आरब्धः' इत्यत्र सर्वनामपदं किम्? 
(अ) सः
(ब) कर्तुम् 
(स) रवम्
(द) आरब्धः 
उत्तरम् :
(अ) सः

(vii) 'नूनम् अस्मिन् बिले सिंहः अस्ति'-इत्यत्र अव्ययपदं किम्? 
(अ) सिंहः 
(ब) अस्मिन् 
(स) नूनम्
(द) अस्ति 
उत्तरम् :
(स) नूनम्

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

प्रश्न 2. 
अधोलिखितवाक्येषु मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयत
[मञ्जूषा : नूनम्, सदा, गुहां, सिंहः, तिष्ठामि] 
(i) सिंहः एकां महती ...................... दृष्टवान्। 
(ii) अहम् अत्रैव निगूढो भूत्वा ..............।
(iii) ................... अस्मिन् बिले सिंहः अस्ति। 
(iv) एतच्छ्रुत्वा .................. अचिन्तयत्। 
(v) एषा गुहा स्वामिनः ................ समाह्वानं करोति। 
उत्तराणि : 
(i) गुहां
(ii) तिष्ठामि 
(iii) नूनम् 
(iv) सिंहः
(v) सदा

अतिलघूत्तरात्मकप्रश्ना:

अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत - 

(क) क्षुधातः सिंहः किम् न प्राप्तवान्? 
(ख) का गुहायां प्रविष्टा दृश्यते? 
(ग) कः दूरस्थः रवं कर्तुमारब्धः? 
(घ) गुहा कस्य समाह्वानं करोति? 
(ङ) सिंहः सहसा कस्य आह्वानम् अकरोत्? 
उत्तराणि : 
(क) आहारम् 
(ख) सिंहपदपद्धतिः 
(ग) शृगालः 
(घ) स्वामिनः 
(ङ) शृगालस्य। 

लघूत्तरात्मकप्रश्ना:

प्रश्न 1. 
अधोलिखितप्रश्नानाम् उत्तराणि पर्णवाक्येन लिखत -
(क) इतस्ततः परिभ्रमन् सिंहः किम् न प्राप्तवान्? 
उत्तरम् :
इतस्तत: परिभ्रमन् सिंहः आहारं न प्राप्तवान् । 

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

(ख) कस्य भयात् गुहा न किञ्चिदपि वदति स्म? 
उत्तरम् :
सिंहस्य भयात् गुहा न किञ्चिदपि वदति स्म। 

(ग) कः शोभते? 
उत्तरम् : 
यः अनागतं कुरुते सः शोभते। 

(घ) कः शोच्यते? 
उत्तरम् :
यः अनागतं न करोति सः शोच्यते। 

(ङ) केषां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते? 
उत्तरम् :
भयसन्त्रस्तमनसां हस्तपादादिकाः क्रिया: न प्रवर्तन्ते।

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

प्रश्न 2. 
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत - 

  1. वने खरनखरः नाम सिंहः प्रतिवसति स्म। 
  2. सः इतस्ततः परिभ्रमन् क्षुधातः जातः। 
  3. सिंहः किञ्चिदपि आहारं न प्राप्तवान्। 
  4. सूर्यास्तसमये सः एकां महतीं गुहां दृष्टवान्। 
  5. एतस्यां गुहायां रात्री कोऽपि जीवः आगच्छति। 
  6. अत्रैव निगूढो भूत्वा तिष्ठामि। 
  7. तदैव गुहायाः स्वामी शृगालः समागच्छत्। 
  8. सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते। 
  9. एतत् श्रुत्वा सिंहः अचिन्तयत्।
  10. अनेन अन्येऽपि पशवः भयभीताः अभवन्।

उत्तरम् : 
प्रश्न-निर्माणम्

  1. वने किन्नाम सिंहः प्रतिवसति स्म? 
  2. सः इतस्ततः परिभ्रमन् कीदृशः जातः? 
  3. सिंहः किञ्चिदपि किम् न प्राप्तवान्? 
  4. सूर्यास्तसमये सः एकां महतीं कां दृष्टवान्? 
  5. एतस्यां गुहायां कदा कोऽपि जीवः आगच्छति? 
  6. अत्रैव कीदृशो भूत्वा तिष्ठामि? 
  7. तदैव कस्याः स्वामी शृगालः समागच्छत्? 
  8. का गुहायां प्रविष्टा दृश्यते? 
  9. एतत् श्रुत्वा कः अचिन्तयत्? 
  10. अनेन अन्येऽपि के भयभीताः अभवन्? 

निबन्धात्मकप्रश्नाः -

प्रश्न 1. 
"बिलस्य वाणी न कदापि मे श्रुता" इति कथायाः सारः हिन्दीभाषायां लिखत। 
उत्तर :
कथा का सार-किसी वन में खरनखर नामक एक शेर रहता था। एक बार वह इधर-उधर घूमता रहा किन्तु उसे भोजन के योग्य कोई भी जीव नहीं मिला। सायंकाल को उसने एक विशाल गुफा को देखकर सोचा कि "अवश्य ही इस गुफा में रात को कोई जीव आता है, इसलिए मैं यहीं पर छिपकर बैठ जाता हूँ।" इसी बीच उस गुफा का स्वामी दधिपुच्छ नामक गीदड़ जब वहाँ आया तो उसने गुफा के अन्दर जाते हुए शेर के पैरों के चिह्न देखे, जो बाहर नहीं आ रहे थे। गीदड़ ने सोचा कि "निश्चय ही इसमें शेर है। 

अब मैं क्या करूँ?" वह एक उपाय सोचकर दूर से ही बोलने लगा-'"हे गुफा! क्या तुम्हें याद नहीं है कि मेरी तुम्हारे साथ यह शर्त थी कि जब मैं बाहर से वापस आऊँगा तब तुम मुझे आवाज देकर बुलाओगी। यदि तुम नहीं बुलाती हो तो मैं दूसरी गुफा में चला जाऊँगा।" गीदड़ की आवाज़ सुनकर शेर ने सोचा कि "अवश्य ही यह गुफा अपने स्वामी को बुलाती है, किन्तु मेरे भय से यह कुछ भी नहीं बोल रही है।" इसलिए मैं इसे बुलाता हूँ, जिससे गुफा के अन्दर आने पर वह मेरा आहार बनेगा। 

ऐसा सोचकर शेर ने जोर से गीदड़ का आह्वान किया। शेर की उच्च गर्जना की प्रतिध्वनि से उस गुफा ने भी गीदड़ का आह्वान किया। इससे अन्य पशु भी भयभीत हो गये और गीदड़ भी वहाँ से दूर भागता हुआ यह श्लोक पढने लगाजो आने वाले कष्ट का निराकरण कर लेता है वही सकुशल रहता है और जो आने वाले कष्ट का निराकरण नहीं करता है वह चिन्तनीय होता है। इसी वन में रहते हुए मेरा बुढ़ापा आ गया किन्तु मैंने कभी भी गुफा की वाणी नहीं सुनी। इस प्रकार अपनी चतुरता से गीदड़ के प्राण बच गये और शेर बिना विचारे ही कार्य करने से भूखा ही रह गया। 

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

प्रश्न 2. 
अधोलिखितानि क्रमरहितवाक्यानि घटनाक्रमानुसारं पुनः लिखत -  

  1. अनेन अन्येऽपि पशवः भयभीताः अभवन्।
  2. एवं विचिन्त्य शृगालः दूरस्थः रवं कर्तुमारब्धः। 
  3. वने खरनखर: नाम सिंहः प्रतिवसति स्म। 
  4. शृगालः ततः दूरं पलायमानः श्लोकमपठत्।

उत्तरम् : 
क्रमानुसारं वाक्यानि -

  1. वने खरनखरः नाम सिंहः प्रतिवसति स्म। 
  2. एवं विचिन्त्य शृगालः दूरस्थ : रवं कर्तुमारब्धः।
  3. अनेन अन्येऽपि पशवः भयभीताः अभवन्। 
  4. शृगालः ततः दूरं पलायमानः श्लोकमपठत्। 

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

प्रश्न 3. 
अधोलिखितशब्दानां समक्षं प्रदत्तैः अर्थः सह 
उचितमेलनं कुरुत - 
शब्दाः - अर्थाः 

  1. परिभ्रमन् - मध्ये 
  2. आहारम् - विशालाम् 
  3. तर्कयामि - कम्पनम् 
  4. यास्यामि - पर्यटन 
  5. उच्यते - अवश्यमेव 
  6. वेपथुः - चिन्तयामि 
  7. सहसा - कथ्यते 
  8. महतीम् - गमिष्यामि 
  9. नूनम् - भोजनम् 
  10. अन्तरे - अकस्मात्

उत्तरम् :
शब्दाः - अर्थाः 

  1. परिभ्रमन् - पर्यटन्
  2. आहारम् - भोजनम् 
  3. तर्कयामि - चिन्तयामि 
  4. यास्यामि - गमिष्यामि 
  5. उच्यते - कथ्यते 
  6. वेपथुः - कम्पनम् 
  7. सहसा - अकस्मात्
  8. महतीम् - विशालाम् 
  9. नूनम् - अवश्यमेव 
  10. अन्तरे - मध्ये।

बिलस्य वाणी न कदापि में श्रुता Summary and Translation in Hindi

पाठ-परिचय - प्रस्तुत पाठ संस्कृत के प्रसिद्ध कथाग्रन्थ 'पञ्चतन्त्रम्' के तृतीय तन्त्र 'काकोलूकीयम्' से संकलित है। पञ्चतंन्त्र के मूल लेखक विष्णु शर्मा हैं। इसमें पाँच खण्ड हैं जिन्हें 'तन्त्र' कहा गया है। इनमें गद्य-पद्य रूप में कथाएँ दी गयी हैं जिनके पात्र मुख्यतः पशु-पक्षी हैं। 

पाठ के गद्यांशों का हिन्दी-अनुवाद एवं पठितावबोधनम् - 

1. कस्मिंश्चित् वने ........................... तिष्ठामि" इति। 

  • कठिन-शब्दार्थ : 
  • कदाचित् = किसी समय। 
  • इतस्ततः = इधर-उधर। 
  • परिभ्रमन् = घूमता हुआ।
  • क्षुधार्तः = (क्षुधा + आर्तः) भूख से व्याकुल। 
  • आहारं = भोजन। 
  • महती = विशाल । 
  • निगूढो भूत्वा = छिपकर। 

हिन्दी अनुवाद - किसी वन में खरनखर नामक सिंह रहता था। उसने किसी समय इधर-उधर घूमते हुए भूख से व्याकुल होकर कुछ भी भोजन (आहार) प्राप्त नहीं किया। इसके बाद सूर्यास्त के समय (सायंकाल) एक विशाल गुफा को देखकर उसने सोचा-"निश्चय ही इस गुफा में रात को कोई भी जीव आता है। इसलिए यहीं पर छिपकर मैं बैठ जाता हूँ।"

पठितावबोधनम् - 

निर्देश:-उपर्युक्तं गद्यांशं पठित्वा प्रदत्तप्रश्नानां यथानिर्देशम् उत्तराणि लिखत प्रश्नाः 

  1. सिंहस्य किन्नाम आसीत्? (एकपदेन उत्तरत)
  2. गुहायां कदा कोऽपि जीवः आगच्छति? (एकपदेन उत्तरत) 
  3. क्षुधातः सिंहः कुत्र किञ्चिदपि न प्राप्तवान्? (पूर्णवाक्येन उत्तरत) 
  4. 'इतस्ततः' इति पदस्य सन्धिच्छेदं कुरुत। 

उत्तराणि :

  1. खरनखरः। 
  2. रात्रौ। 
  3. क्षुधार्तः सिंहः वने किञ्चिदपि आहारं न प्राप्तवान्? 
  4. इत: + ततः। 

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

2. एतस्मिन् अन्तरे .................................. करवाणि?" 
एवं विचिन्त्य ............................................ बिलं यास्यामि इति।" 

कठिन-शब्दार्थ : 

  • समागच्छत् = आया। 
  • सिंहपदपद्धति = शेर के पैरों के चिह्न। 
  • बहिरागता = बाहर आते हुए। 
  • विनष्टोऽस्मि = नष्ट हो गया हूँ। 
  • तर्कयामि = सोचता हूँ। 
  • विचिन्त्य = विचार करके। 
  • दूरस्थः = दूर स्थित होकर। 
  • रवम् = आवाज। 
  • समयः = शर्त।

हिन्दी अनुवाद - इसी बीच में गुफा का स्वामी दधिपुच्छ नामक गीदड़ आ गया। और वह जैसे ही देखता है कि तभी उसे शेर के पैरों के चिह्न गुफा के अन्दर प्रवेश करते हुए दिखाई दिए और बाहर आते हुए नहीं। गीदड़ ने सोचा "अहो ! मैं तो नष्ट हो गया (मर गया) हूँ। अवश्य ही इस गुफा में शेर है, ऐसा मैं सोच रहा हूँ। इसलिए अब मैं क्या करूँ?" इस प्रकार विचार करके वह दूर स्थित होकर आवाज करने लगा "हे गुफा! हे गुफा! क्या तुम्हें याद नहीं है कि मेरे द्वारा तुम्हारे साथ शर्त की गई थी कि जब मैं बाहर से वापस आऊँगा, तब तुम मुझे बुलाओगी? यदि तुम मुझे नहीं बुलाओगी तो मैं दूसरी गुफा में चला जाऊँगा।" 

पठितावबोधनम् - 

प्रश्न 1.
(i) गुहायां प्रविष्टा का दृश्यते स्म? (एकपदेन उत्तरत) 
(i) बिले कः अस्ति? (एकपदेन उत्तरत) 
(iii) गुहाया? स्वामी कः आसीत्? (पूर्णवाक्येन उत्तरत) 
(iv) स च यावत् पश्यति-' इत्यत्र 'सः' सर्वनामपदं कस्मै प्रयुक्तम्? 
उत्तराणि : 
(i) सिंहपदपद्धतिः। 
(ii) सिंहः। 
(iii) गुहायाः स्वामी दधिपुच्छः नाम शृगालः आसीत्।
(iv) शृगालाय। अथवा 

प्रश्न 2.
(i) शृगालः दूरस्थः किं कर्तुम् आरब्धः? (एकपदेन उत्तरत) 
(ii) बिलेन सहः कः समयः कृतोऽस्ति? (एकपदेन उत्तरत) 
(ii) शृगालः कुत्र यास्यति? (पूर्णवाक्येन उत्तरत) 
(iv) प्रत्यागमिष्यामि' इति पदे कः लकार:? 
उत्तराणि-
(i) रवम्। 
(ii) शृगालः। 
(iii) शृगालः द्वितीयं बिलं प्रति यास्यति। 
(iv) लृट्लकारः। 

3. अथ एतच्छ्रुत्वा ................................... किञ्चित् वदति।" 
अथवा साध्विदम् उच्यते - 
भयसन्त्रस्तमनसां ................................................. भवेत्॥ 
अन्वयः - भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः वाणी च न प्रवर्तन्ते, वेपथुः च अधिकः भवेत्। 

कठिन-शब्दार्थ : 

  • एतच्छ्रुत्वा = यह सुनकर। 
  • साध्विदम् = यह ठीक ही। 
  • उच्यते = कहा गया है। 
  • समाह्वानम् = आह्वान/बुलाना। 
  • भयसन्त्रस्तमनसाम् = डरे हुए मन वालों का। 
  • हस्तपादादिकाः = हाथ-पैर आदि से सम्बन्धित। 
  • वेपथुः = कम्पन। 

हिन्दी अनुवाद - इसके बाद यह (गीदड़ की आवाज) सुनकर शेर ने सोचा-"निश्चय ही यह गुफा अपने स्वामी को हमेशा बुलाती होगी, परन्तु मेरे भय से कुछ भी नहीं बोल रही है।" 

अथवा यह ठीक ही कहा गया है कि - 
श्लोक का भावार्थ - डरे हुए मन वाले के हाथ-पैर आदि से सम्बन्धित क्रियाएँ रुक जाती हैं, उसकी वाणी भी रुक जाती है और उसके शरीर में कम्पन भी अधिक होने लगता है। अर्थात् भयभीत प्राणी की स्थिति देखकर ही उसके भय का पता चल जाता है। 

RBSE Solutions for Class 8 Sanskrit Ruchira Chapter 2 बिलस्य वाणी न कदापि में श्रुता

4. तहम् अस्य आह्वान .................................. इममपठत् 
अनागतं यः ........................................................ मे श्रुता॥ 
अन्वयः - यः अनागतं कुरुते, सः शोभते। यः अनागतं न करोति, सः शोच्यते। अत्र वने संस्थस्य (मे) जरा समागता, (परम्) कदापि बिलस्य वाणी मे न श्रुता। 

कठिन-शब्दार्थ : 

  • तदहम् (तत् + अहम्) = इसलिए मैं। 
  • भोज्यम् = भोजन योग्य (पदार्थ)। 
  • इत्थम् = इस प्रकार। 
  • विचार्य = विचार करके। 
  • पलायमानः = भागते हुए। 
  • अनागतम् = नहीं आए हुए (दु:ख) को। 
  • शोच्यते = चिन्तनीय होता है। 
  • संस्थस्य = रहते हुए का। 
  • जरा = बुढ़ापा। 

हिन्दी अनुवाद - इसलिए मैं इसका (गीदड़ का) आह्वान करता हूँ। इस प्रकार वह (गुफा) में प्रवेश करके मेरा भोजनयोग्य (पदार्थ) हो जायेगा। इस प्रकार विचार करके शेर ने एकाएक गीदड़ का आह्वान किया। शेर की उच्च गर्जना की प्रतिध्वनि के द्वारा उस गुफा ने उच्च स्वर से गीदड़ का आह्वान किया। इससे अन्य पशु भी भयभीत हो गये । गीदड़ भी वहाँ से दूर भागता हुआ यह पढ़ने लगा 

श्लोक का भावार्थ - नहीं आए हुए कष्ट का जो पहले ही निराकरण करता है वह सुशोभित (सकुशल) होता है, जो नहीं आए हुए कष्ट का निराकरण नहीं करता है वह चिन्तनीय होता है। इस वन में रहते हुए मेरा बुढ़ापा आ गया है किन्तु मैंने बिल (गुफा) की वाणी कभी नहीं सुनी। 

पठितावबोधनम् : 

1. प्रश्नाः 
(i) सिंहः सहसा कस्य आह्वानमकरोत्? (एकपदेन उत्तरत) 
(ii) अन्येऽपि के भयभीताः अभवन्? (एकपदेन उत्तरत) 
(ii) केन गुहा उच्चैः शृगालम् आह्वयत्? (पूर्णवाक्येन उत्तरत) 
(iv) तदहम् अस्य आह्वानं करोमि'-अत्र 'अहम्' सर्वनामस्थाने संज्ञापदं किम्? 
उत्तराणि : 
(i) श्रृंगालस्य। 
(ii) पशवः। 
(iii) सिंहस्य उच्चगर्जन-प्रतिध्वनिना गुहा उच्चैः शृगालम् आह्वयत्। 
(iv) सिंहः। 

Prasanna
Last Updated on June 3, 2022, 12:58 p.m.
Published June 3, 2022