RBSE Solutions for Class 7 Sanskrit
Rajasthan Board RBSE Class 7 Sanskrit Chapter 9 पुष्करमेलापकः
RBSE Class 7 Sanskrit पुष्करमेलापकः पाठ्य-पुस्तक के प्रश्नोत्तर
प्रश्न 1.
निम्नपदानां उच्चारणं कुरुत –
बहुविधप्रकारकाः, द्विपञ्चाशत्, पञ्चाङ्गानुसारेण, उष्ट्राणाम्, काष्ठपुत्तलिका, बहुविधक्रीडनकानि, वस्त्रापणेषु, धवलचन्द्रिकायाम्, आह्लादकराः, अन्ताराष्ट्रियः।
उत्तरम्:
[नोट-उपर्युक्त शब्दों का शुद्ध उच्चारण अपने अध्यापकजी की सहायता से कीजिए।]
प्रश्न 2.
निम्नलिखितप्रश्नान् एकपदेन उत्तरत –
(क) सर्वजनानां चिरप्रतीक्षिताः के भवन्ति ?
उत्तरम्:
मेलापकाः।
(ख) राजस्थाने सर्वाधिकः प्रियः कः मेलापकः भवति ?
उत्तरम्:
धार्मिकमेलापकः।
(ग) विश्वप्रसिद्धं ब्रह्मामन्दिरं कुत्र अस्ति ?
उत्तरम्:
पुष्करतीर्थे।
(घ) कस्मिन् मासे पुष्करे मेलापकः आयोजितः भवति ?
उत्तरम्:
कार्तिकमासे।
(ङ) पुष्करमेलापके बहवः के सम्मिलिताः भवन्ति ?
उत्तरम्:
वैदेशिकाः।
प्रश्न 3.
निम्नलिखित –
प्रश्नान् एकवाक्येन उत्तरत –
(क) महिलाः वस्त्रापणेषु किं क्रीणन्ति ?
उत्तरम्:
महिलाः वस्त्रापणेषु चित्रवस्त्राणि क्रीणन्ति।
(ख) वैदेशिकाः राजस्थानस्य कां ज्ञात्वा अभिभूताः भवन्ति ?
उत्तरम्:
वैदेशिकाः राजस्थानस्य कला संस्कृतिं च ज्ञात्वा अभिभूताः भवन्ति।
(ग) मेलापके काः प्रतियोगिताः भवन्ति ?
उत्तरम्:
मेलापके उष्ट्राणां धावनम्, काष्ठपुत्तलिकानृत्यम्, रज्जुकर्षणम्, अश्वसजा इत्यादयः प्रतियोगिताः भवन्ति।
(घ) मेलापके बालाः किं किं कुर्वन्ति ?
उत्तरम्:
मेलापके बालाः क्रीडन्ति, पश्यन्ति परस्परं च चर्चा कुर्वन्ति।
(ङ) कार्यक्रमाः सर्वेभ्यः कदा आह्लादकराः भवन्ति ?
उत्तरम्:
रात्रिकाले धवलचन्द्रिकायां कार्यक्रमाः सर्वेभ्यः आह्लादकराः भवन्ति।
प्रश्न 4.
मञ्जूषातः उचितं शब्दं चित्वा रिक्तस्थानं पूरयत| आह्लादकराः, सरोवरे, प्रमुदिताः, पुण्यमासः, चिरप्रतीक्षिताः
उत्तरम्:
(क) यात्रिणः सरोवरे स्नानं कुर्वन्ति।
(ख) सर्वजनानां प्रियाः चिरप्रतीक्षिताः भवन्ति मेलापकाः।
(ग) कार्तिकमासः पुण्यमासः अस्ति।
(घ) कार्यक्रमं दृष्ट्वा जनाः नितरां प्रमुदिताः भवन्ति।
(ङ) कार्यक्रमाः सर्वेभ्य आह्लादकराः भवन्ति।
प्रश्न 5.
रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत
(क) राजस्थाने सर्वाधिकप्रियः धार्मिकमेलापकः भवति।
(ख) विश्वप्रसिद्धं ब्रह्म मन्दिरम् अत्रैव शोभते।
(ग) मेलापके बहवः वैदेशिकाः सम्मिलिताः भवन्ति।
(घ) पुष्करसरोवरे स्नानं कुर्वन्ति स्वपापानि च नाशयन्ति।
(ङ) राजस्थानस्य कलां ज्ञात्वा अभिभूताः भवन्ति।
उत्तरम्:
प्रश्ननिर्माणम् –
(क) राजस्थाने कीदृशः धार्मिकमेलापकः भवति?
(ख) विश्वप्रसिद्धं ब्रह्म मन्दिरम् कुत्र शोभते?
(ग) मेलापके बहवः के सम्मिलिताः भवन्ति?
(घ) पुष्करसरोवरे स्नानं कुर्वन्ति कानि च नाशयन्ति?
(ङ) राजस्थानस्य कां ज्ञात्वा अभिभूताः भवन्ति?
प्रश्न 6.
‘क’ स्तम्भे विशेषणपदानि सन्ति ‘ख’ स्तम्भे विशेष्यपदानि दत्तानि सन्ति। तयोः परस्परं यथोचितं मेलनं कुरुत –
उत्तरम्:
(क) चिरप्रतीक्षिताः – मेलापकाः।
(ख) विश्वप्रसिद्धम् – ब्रह्ममन्दिरम्।
(ग) पुण्यमासः – कार्तिकमासः।
(घ) प्रमुदिताः – जनाः।
(ङ) सर्वाधिकप्रियः – धार्मिकमेलापकः।
प्रश्न 7.
विलोमपदानि लिखत –
उत्तरम्:
(क) अधार्मिकः – धार्मिकः।
(ख) आस्था – अनास्था।
(ग) पुण्यानि – पापानि।
(घ) दिनम् – रात्रिः।
(ङ) प्रसिद्धम् – अप्रसिद्धम्।
प्रश्न 8.
कोष्ठके प्रदत्तशब्दस्य समुचितरूपेण वाक्यस्य पूर्तिं कुरुत –
यथा – जलम् विना – जलेन विना जीवनं नास्ति। (जलम्)
(क) ………. विना तृप्तिः न भवति। (ज्ञानम्)
(ख) वृद्धः ………. विना न पश्यति। (उपनेत्रम्)
(ग) अधिकारी …….. विना कार्यालयं न गच्छति। (कारयानम्)
(घ) छात्रः ……….. विना विद्यालयं न गच्छति। (पुस्तकानि)
उत्तरम्:
(क) ज्ञानेन विना तृप्तिः न भवति।
(ख) वृद्धः उपनेत्रेण विना न पश्यति।
(ग) अधिकारी कारयानेन विना कार्यालयं न गच्छति।
(घ) छात्रः पुस्तकैः विना विद्यालयं न गच्छति।
प्रश्न 9.
कोष्ठके प्रदत्तशब्दस्य समुचितरूपेण वाक्यस्य पूर्तिं कुरुत –
यथा – नरेन्द्रः मित्रेण सह विपणिं गच्छति।
(क) छात्रः ……… सह चर्चा करोति।(शिक्षकः)
(ख) कृषक: …….. सह वातां कति। (आपणिकः)
(ग) पुत्री ……… सह उद्यानं गच्छति। ( जनकः)
उत्तरम्:
(क) छात्रः शिक्षकेन सह चर्चा करोति।
(ख) कृषक: आणि केन सह वार्ता करोति।
(ग) पुत्री जनकेन सह उद्यानं गच्छति।
प्रश्न 10.
कोष्ठके प्रदत्तशब्दस्य उचितविभक्तिरूपं लिखत –
(क) ……… अभितः वाहनानि सन्ति। (मार्गः)
(ख) ……… अभितः अजाः सन्ति। (वृक्षः)
(ग) ……… अभितः क्षेत्राणि सन्ति। (पर्वतः)
उत्तरम्:
(क) मार्गम्
(ख) वृक्षम्
(ग) पर्वतम्।
प्रश्न 11.
कोष्ठके प्रदत्तशब्दस्य उचितविभक्तिरूपं लिखत –
(क) ……… परितः जनाः सन्ति। (उष्ट्रः)
(ख) ……… परितः वृक्षाः सन्ति। (कूप:)
(ग) ……… परितः जलम् अस्ति। (ग्रामः)
उत्तरम्:
(क) उष्ट्रम्
(ख) कूपम्
(ग) ग्रामम्।
प्रश्न 12.
कोष्ठके प्रदत्तशब्दस्य समुचितरूपेण प्रयुज्य वाक्यम् रचयतयथा –
योग्यता – विस्तारः
1. ‘अभितः’ (दोनों ओर) उपपद के योग में द्वितीया विभक्ति का प्रयोग होता है। जैसे – उष्ट्रम् अभितः जलम् अस्ति।
2. ‘परितः’ (चारों ओर) उपपद के योग में द्वितीया विभक्ति का प्रयोग होता है। जैसे – कृष्णं परितः गोपालकाः सन्ति।
3. ‘प्रति’ (की ओर) उपपद के योग में द्वितीया विभक्ति का प्रयोग होता है। जैसे – महिला कूपं प्रति गच्छति। सिंहः नदीं प्रति गच्छति।
4. सन्धि-वर्णों के मेल को सन्धि कहते हैं। जहाँ व्यञ्जनों का मेल होता है, वह व्यञ्जन सन्धि होती है। जैसे – तत् + लीनः = तल्लीनः।
जश्त्व सन्धिः
नियम:
वर्ग के प्रथम, द्वितीय, तृतीय एवं चतुर्थ वर्णों के सामने यदि तृतीय, चतुर्थ वर्ण होते हैं, अथवा पद के अन्त में प्रथम, द्वितीय, तृतीय या चतुर्थ वर्ण होते हैं तो इनके स्थान पर वर्ग के तृतीय वर्ण होते हैं।
जैसे –
रामात् = रामाद्।
जगत् + ईशः = जगदीशः।
चित् + आनन्दः = चिदानन्दः।
सत् + विचारः = सद्विचारः।
5. राजस्थान में मेलों का तथा उत्सवों का अत्यधिक महत्त्व है। प्रस्तुत पाठ में पुष्कर मेले का वर्णन किया गया है। यहाँ छात्रों की सुविधा एवं जानकारी हेतु राजस्थान के प्रमुख कुछ मेलों एवं महोत्सवों का उल्लेख किया जा रहा है।
मेलापकाः – स्थानम्
खेजड़ली शहीद मेला – खेजड़ली (जोधपुर)
शीतला माता मेला – शील की डूंगरी (चाकसू, जयपुर)
भर्तृहरि मेला – भर्तृहरि (अलवर)
फूलडोल का मेला – रामद्वारा (शाहपुरा-भीलवाड़ा)
डिग्गी कल्याणजी का – डिग्गी-मालपुरा (टोंक)
मेला तीर्थराज मेला – मचकुण्ड (धौलपुर)
गणेशजी का मेला – रणथम्भौर (सवाई माधोपुर)
कैलादेवी मेला – कैलादेवी (करौली)
खाटू श्यामजी का मेला – खाटू श्यामजी (सीकर)
ऋषभदेव मेला – ऋषभदेव (धुलेव-उदयपुर)
सालासर बालाजी मेला – सालासर (सुजानगढ़-चुरू)
दशहरा मेला – कोटा
कल्पवृक्ष मेला – मांगलियावास (अजमेर)
कजली तीज का मेला – बूंदी
डाडा पम्पाराम का मेला – पम्पाराम का डेरा विजयनगर (गंगानगर)
भूरिया बाबा मेला – गौतमेश्वर (सिरोही)
गोगा नवमी का मेला – गोगामेड़ी (हनुमानगढ़)
रामदेवरा का मेला – रामदेवरा, रुणेचा (जैसलमेर)
जम्भेश्वर मेला – मुकाम (बीकानेर)
मानगढ़ धाम मेला – मानगढ़ धाम (बाँसवाड़ा)
बेणेश्वर – बेणेश्वर, सावला (डूंगरपुर)
नाकोड़ाजी का मेला – नाकोड़ा तीर्थ, मेवानगर (बाड़मेर)
कपिल मुनि का मेला – कोलायत (बीकानेर)
अन्य प्रमुख मेले –
सीता माता मेला – सीतामाता (चित्तौड़गढ़)
तीज का मेला एवं सवारी – जयपुर
चौथमाता का मेला – चौथ का बरवाड़ा (सवाई माधोपुर)
शिवरात्रि का मेला – शिवाड़ (सवाई माधोपुर) एकलिङ्गजी (उदयपुर)
अन्नकूट मेला – नाथद्वारा (राजसमन्द)
गणगौर महोत्सव – जयपुर
मरु डेजर्ट महोत्सव – जैसलमेर
बूंदी महोत्सव – बूंदी
हाथी महोत्सव . – जयपुर
ऊँट महोत्सव – बीकानेर
शरद् पूर्णिमा – चित्तौड़गढ़
RBSE Class 7 Sanskrit पुष्करमेलापकः अन्य महत्त्वपूर्ण प्रश्नोत्तर
RBSE Class 7 Sanskrit पुष्करमेलापकः वस्तुनिष्ठ प्रश्नाः
प्रश्न 1.
‘पुष्करमेलापकः’ पाठस्य क्रमः अस्ति –
(क) पञ्चमः
(ख) सप्तमः
(ग) नवमः
(घ) एकादशः
उत्तरम्:
(ग) नवमः
प्रश्न 2.
विश्वप्रसिद्धं ब्रह्ममन्दिरम् अस्ति –
(क) पुष्करतीर्थे।
(ख) जयपुरे
(ग) बीकानेरे
(घ) उदयपुरे।
उत्तरम्:
(क) पुष्करतीर्थे।
प्रश्न 3.
बालाः क्रीडनकैः ……।
(क) क्रीडति
(ख) क्रीडामः
(ग) क्रीडथ
(घ) क्रीडन्ति।
उत्तरम्:
(घ) क्रीडन्ति।
प्रश्न 4.
‘ज्ञात्वा’ पदे प्रत्ययः अस्ति।
(क) ल्यप्
(ख) क्त्वा
(ग) तव्य
(घ) तुमुन्।
उत्तरम्:
(ख) क्त्वा
कोष्ठकेभ्यः समुचितं पदं चित्वा रिक्त-स्थानानि पूरयत –
- बहुविधाः …………. मेलापकाः। (भवति, भवन्ति, भवसि)
- ……….. मासः पुण्यमासः भवति। (कार्तिक, चैत्र, वैशाख)
- केचन कबड्डी स्पर्धा ……….। (पश्यति, पश्यामः, पश्यन्ति)
- पुष्करसरोवरे जनाः ………… नाशयन्ति। (स्वकर्माणि, स्वपापानि, स्वधनानि)
उत्तरम्:
- भवन्ति
- कार्तिक
- पश्यन्ति
- स्वपापानि।
RBSE Class 7 Sanskrit पुष्करमेलापकः अतिलघूत्तरात्मक प्रश्नाः
एकपदेन उत्तरत –
प्रश्न 1.
कुत्र सर्वाधिकप्रियः धार्मिकमेलापकः भवति ?
उत्तरम्:
राजस्थाने।
प्रश्न 2.
वराहमन्दिरं कुत्र अस्ति ?
उत्तरम्:
पुष्करतीर्थस्थले।
प्रश्न 3.
मेलापके बालेभ्यः कानि मिलन्ति ?
उत्तरम्:
बहुविधक्रीडनकानि।
प्रश्न 4.
पुष्करमेलापके कृषकादयः कान् क्रीणन्ति ?
उत्तरम्:
पशून्।
RBSE Class 7 Sanskrit पुष्करमेलापकः लघूत्तरात्मक प्रश्नाः
पूर्णवाक्येन उत्तरत –
प्रश्न 1.
वैदेशिकाः राजस्थानस्य कां ज्ञात्वा अभिभूताः भवन्ति ?
उत्तरम्:
वैदेशिकाः राजस्थानस्य कला संस्कृति च ज्ञात्वा अभिभूता भवन्ति।
प्रश्न 2.
पुष्करमेलापके केषां धावनप्रतियोगिता भवति ?
उत्तरम्:
पुष्करमेलापके उष्ट्राणां धावनप्रतियोगिता भवति।
प्रश्न 3.
राजस्थानस्य केचन त्रयाणां मेलापकानां नामानि लिखत।
उत्तरम्:
शीतलामातुः मेलापकः (चाकसू, जयपुर), गणेश-मेला (रणथम्भौरः), बेणेश्वर-मेला (डूंगरपुर), खाटूश्याम-मेलापकः (खाटू, सीकर)।
प्रश्न 4.
मेलापके कार्यक्रमान् दृष्ट्वा जनाः कीदृशाः भवन्ति ?
उत्तरम्:
मेलापके कार्यक्रमान् दृष्ट्वा जनाः नितरां प्रमुदिताः भवन्ति।
पाठ-परिचय:
प्रस्तुत पाठ में राजस्थान प्रदेश के विश्वविख्यात पवित्र पुष्कर मेले का वर्णन हुआ है। इस नगरी का धार्मिक महत्त्व दर्शाते हुए लेखक ने इस मेले में आयोजित होने वाले विभिन्न कार्यक्रमों, प्रतियोगिताओं आदि का परिचय दिया है, साथ ही मेलों के प्रति लोगों की रुचि को भी व्यक्त किया गया है।
पाठ के कठिन-शब्दार्थ:
पाठ का हिन्दी-अनुवाद एवं पठितावबोधनम्
(1) “उत्सवप्रियो हि ……….. मन्दिराणि सन्ति।
हिन्दी-अनुवाद:
“संसार के लोग उत्सवप्रिय होते हैं।” भारतीयों का तो प्रतिदिन ही जहाँ कहीं उत्सव के रूप में ही होता है। जैसे-पर्व, जन्मोत्सव, मेला आदि। अधिक समय से प्रतीक्षित मेले सभी लोगों को प्रिय होते हैं। इसलिए मेले बहुत प्रकार के होते हैं। जैसे-विज्ञानपुस्तक मेला, संस्कृत पुस्तक मेला, पशु-मेला आदि।
राजस्थान में सबसे अधिक प्रिय धार्मिक मेला होता है। उनमें सभी की आस्था का केन्द्र पुष्कर तीर्थ-मेला किनका आकर्षण का केन्द्र नहीं है, अर्थात् सभी का है। विश्व-प्रसिद्ध ब्रह्मा-मन्दिर यहीं पर सुशोभित है। अन्य भी यहाँ वराह-मन्दिर, रङ्गनाथ मन्दिर, सावित्री मन्दिर आदि प्रसिद्ध मन्दिर हैं।
पठितावबोधनम् –
निर्देश:
उपर्युक्तं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत –
प्रश्ना:
(क) एकपदेन उत्तरत –
(i) उत्सवप्रियो हि कः ?
(ii) विश्वप्रसिद्धं ब्रह्मामन्दिरं कुत्र शोभते ?
(ख) पूर्णवाक्येन उत्तरत –
(i) केषां प्रतिदिनमेव यत्र कुत्रचित् उत्सवरूपेण एव भवति ?
(ii) सर्वेषाम् आस्थाकेन्द्रं कः ?
(ग) जन्मोत्सवः’ इति पदस्य सन्धिविच्छेदं कुरुत।
(घ) ‘मेलापकाः बहुविधाः …… इत्यत्र पूरणीय क्रियापदं किम् ?
(ङ) ‘सर्वेषाम्’ इत्यत्र का विभक्तिः ?
उत्तराणि:
(क) (i) लोकः। (ii) पुष्करतीर्थस्थले।
(ख) (i) भारतीयानां प्रतिदिनमेव यत्र कुत्रचित् उत्सवरूपेण एव भवति।।
(ii) पुष्करतीर्थमेलापकः सर्वेषाम् आस्थाकेन्द्रम्।
(ग) जन्म + उत्सवः।
(घ) भवन्ति।
(ङ) षष्ठी।
(2) प्रतिवर्ष भारतीय ……….. आपणा एवं दृश्यन्ते।
हिन्दी-अनुवाद:
भारतीय पंचांग के अनुसार प्रतिवर्ष कार्तिक माह के शुक्लपक्ष में एकादशी से लेकर पूर्णिमा तिथि तक यहाँ (पुष्कर में) प्रसिद्ध मेले का आयोजन होता है। कार्तिक माह पवित्र महिना होता है। इस माह में यात्री लोग यहाँ स्थित पुष्कर-सरोवर (तालाब) में स्नान करते हैं और अपने पापों को नष्ट करते हैं। यहाँ मेले में बहुत से विदेशी लोग सम्मिलित होते हैं।
वे राजस्थान की कला और संस्कृति को जानकर अभिभूत (प्रसन्न) होते हैं। ऊँटों की दौड़-प्रतियोगिता, लकड़ी से निर्मित पुतलियों का नृत्य, रस्सी को खींचने की प्रतियोगिता, घोड़ों को सजाने की प्रतियोगिता आदि यहाँ के आकर्षण के केन्द्र स्वरूप और रमणीय कार्यक्रम हैं। कार्यक्रमों को देखकर लोग अत्यधिक प्रसन्न होते हैं। सभी ओर दुकानें ही दिखाई देती हैं।
पठितावबोधनम् –
निर्देश:
उपर्युक्तं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत –
प्रश्ना – (क) एकपदेन उत्तरत
(i) राजस्थानस्य कला संस्कृतिं च ज्ञात्वा के अभिभूताः भवन्ति ?
(ii) पुष्करसरोवरे स्नानं कृत्वा जनाः कानि नाशयन्ति?
(ख) पूर्णवाक्येन उत्तरत –
(i) पुष्करे प्रसिद्धमेलापकस्य आयोजनं कदा भवति ?
(ii) कान् दृष्ट्वा जनाः नितरां प्रमुदिताः भवन्ति ?
(ग) ‘दृष्ट्वा’ इति पदे कः प्रत्ययः ?
(घ) ‘स्नानं कुर्वन्ति’ इत्यस्य कर्तृपदं किम् ?
(ङ) ‘कार्यक्रमान्’ इति पदे का विभक्तिः, किञ्च वचनम् ?
उत्तराणि:
(क) (i) वैदेशिकाः। (ii) स्वपापानि।
(ख) (i) पुष्करे प्रसिद्धमेलापकस्य आयोजनं प्रतिवर्ष कार्तिकमासस्य शुक्लपक्षे एकादशीतः पूर्णिमातिथिपर्यन्तं भवति।
(ii) कार्यक्रमान् दृष्ट्वा जनाः नितरां प्रमुदिताः भवन्ति।
(ग) क्त्वा।
(घ) यात्रिणः।
(ङ) द्वितीया, बहुवचनम्।
(3) अत्र बहुविधाः ……… केन्द्रम् अस्ति।
हिन्दी-अनुवाद:
यहाँ अनेक प्रकार की दुकानें हैं। एक ओर बालकों के लिए बहुत तरह के खिलौने मिलते हैं, कुछ बालक खेलते हैं, कुछ देखते हैं, कुछ आपस में चर्चा (बातचीत) करते हैं। अन्य खिलौनों से खेलते हैं। पुरुष मालपूआ (पूड़ा) खाते हैं। महिलाएँ वस्त्रों की दुकानों पर चित्रयुक्त वस्त्र खरीदती हैं।
कुछ कबड्डी की प्रतियोगिता को देखते हैं। ग्रामीण किसान आदि पशुओं को खरीदते हैं और बेचते हैं। रात के समय चन्द्रमा की सफेद चाँदनी में रेतीले प्रदेश में ये कार्यक्रम सभी के लिए प्रसन्न करने वाले होते हैं। इस प्रकार पवित्र पुष्करतीर्थराज भारत में ही नहीं, अपितु अन्तर्राष्ट्रीय (सम्पूर्ण विश्व में) स्तर पर लोगों की आस्था का केन्द्र है।
पठितावबोधनम् –
निर्देश:
उपर्युक्तं गद्यांशं पठित्वा यथानिर्देशं प्रश्नान्
उत्तरत –
प्रश्ना:
(क) एकपदेन उत्तरत –
(i) पुरुषाः किम् खादन्ति ?
(ii) महिलाः वस्त्रापणेषु कानि क्रीणन्ति ?
(ख) पूर्णवाक्येन उत्तरत –
(i) मेलापके ग्राम्याः कृषकादयः किं कुर्वन्ति ?
(ii) अन्ताराष्ट्रियस्तरे जनानां आस्थायाः केन्द्रं किम् अस्ति ?
(ग) ‘वस्त्रापणेषु’ इति पदस्य सन्धिविच्छेदं कुरुत।
(घ) पश्यन्ति’ इत्यत्र कः लकारः।
(ङ) चन्द्रिकायाम्’ इत्यत्र का विभक्तिः ?
उत्तराणि:
(क) (i) अपूपम्। (ii) चित्रवस्त्राणि।
(ख) (i) मेलापके ग्राम्याः कृषकादयः पशून् क्रीणन्ति विक्रयणं च कुर्वन्ति।
(ii) अन्ताराष्ट्रियस्तरे जनानां आस्थायाः केन्द्र पवित्रपुष्करतीर्थराजः अस्ति।
(ग) वस्त्र + आपणेषु।
(घ) लट्लकारः।
(ङ) सप्तमी।