RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 8 दयावीर-कथा

Rajasthan Board RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 8 दयावीर-कथा Textbook Exercise Questions and Answers.

The questions presented in the RBSE Solutions for Class 11 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 11 all subjects will help students to have a deeper understanding of the concepts.

RBSE Class 11 Sanskrit Solutions Shashwati Chapter 8 दयावीर-कथा

RBSE Class 11 Sanskrit दयावीर-कथा Textbook Questions and Answers

प्रश्न: 1. 
संस्कृतभाषया उत्तरत - 
(क) पुरुषपरीक्षायाः लेखकः कः? 
उत्तरम् : 
पुरुषपरीक्षायाः लेखकः कविः विद्यापतिः अस्ति। 

(ख) अलावदीनो नाम यवनराजः कस्मै अकुप्यत्?
उत्तरम् : 
अलावदीनो नाम यवनराजः महिमासाहिनाम्ने सेनानिने अकुप्यत्। 

(ग) महिमासाहि सेनानी प्राणरक्षायै कुत्र अगच्छत्? 
उत्तरम् : 
महिमासाही सेनानी प्राणरक्षायै हम्मीरदेवं अगच्छत् । 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 8 दयावीर-कथा

(घ) हम्मीरदेवः यवन सेनानिनं प्रति किमवदत्? 
उत्तरम् : 
मम शरणागतं मयि जीवति यत्रोऽपि त्वां पराभवितुं न शक्नोति, किं पुनर्यवनराजः? 

(ङ) हम्मीरदेवेन निर्भर्त्सते दूते यवनराजः किं करोति? 
उत्तरम् : 
हम्मीरदेवेन निर्भर्त्ससते दूते यवनराजः कुपित्वा युद्ध समुद्धतो बभूव। 

(च) भग्नोद्यमं यवनराजं दृष्ट्वा तभागत्य कौ मिलितौ? 
उत्तरम् :
भग्नोद्यमं यवनराजं दृष्ट्वा तमागत्य रायमल्ल रामपालनामानौ हम्मीरदेवस्य द्वौ सचिवौ मिलितौ। 

(छ) युद्ध संकटमवलोक्य हम्मीरदेवः स्वसैनिकान् प्रति किम कथयत? 
उत्तरम् : 
हम्मीरदेवः स्वसैनिकान् अकथयत्-यत् परिमितबलोऽप्यहं शरणागत करुणया प्रवृद्ध बलेनापि यवनराजेन समं योत्स्यामि। 

(ज) 'मां परित्यज्य देहि' इत्युक्तवति यवनसचिवे हम्मीरदेवः तं प्रति किमवदत्? 
उत्तरम् : 
हम्मीरदेवः अवदत्-मैवं ब्रूहि। "यतः भौतिकेन शरीरेण नश्वरेण चिरस्थितम्। लप्स्यमानं यशः को वा परिहर्तुं समीहते॥" 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 8 दयावीर-कथा

(झ) शरणागतक्षायै कः वीरगतिमलभत् ? 
उत्तरम् : 
शरणागत रक्षायै हम्मीरदेवः वीरगतिमलभत्। 

प्रश्न: 2. 
अधोलिखितानां पदानां वर्तमानकाले प्रचलिताः संज्ञाः लिखत - 
अलावदीनः, रणस्तम्भ दुर्गः, योगिनीपुरम, यवनराजः।
उत्तरम् :  

  • अलावदीनः - अलाउद्दीन 
  • रणस्तम्भ दुर्ग: - रणथम्भौर किला
  • योगिनीपुरम् - जोगिनापुर 
  • यवनराजः - मुसलमान राजा, बादशाह

प्रश्न: 3. 
आशयं स्पष्टी कुरुत - 
(क) जीविताएं ................जीवितेन वा। 
(ख) वयं भवतो............. मनुसरिष्यामः॥
उत्तरम् : 
(क) जीविता............जीवितेन वा। 
आशय - जो व्यक्ति अपने जीवन के लिए या प्राणों की रक्षा के लिए अपने कुल को त्यागकर बहुत दूर चला जाये, दूसरे लोक को गये हुये की तरह उसके जीवित रहने से क्या लाभ? अर्थात् उसका जीवित रहना, न जीवित रहना बराबर है।

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 8 दयावीर-कथा

(ख) वयं भवतो .............. मनुसरिष्यामः॥ 
आशय - महाराज हम्मीर सिंह के यह कहने पर मैं यवनराज के साथ युद्ध करूँगा और तुम किले से बाहर चले जाना। सैनिकों ने कहा - महाराज! हम आपकी जीविका का उपभोग करने वाले हैं, कैसे इस समय आप जैसे स्वामी को छोड़कर कायर पुरुषों के मार्ग का अनुसरण करेंगे अर्थात् ऐसा हम कदापि नहीं करेंगे। 

प्रश्न: 4. 
प्रकृति प्रत्यय विभागः क्रियताम् ज्ञात्वा, दृष्ट्वा, हत्वा, परित्यज्य, पुरस्कृत्य, अलङ्कृत्य घातयन्, पलायमानः। 
उत्तरम् :
प्रकृतिः - प्रत्ययः 

  • ज्ञात्वा = ज्ञा + क्त्वा 
  • दृष्ट्वा = दृश् + क्त्वा 
  • हत्वा = हन् + क्त्वा 
  • परित्यज्य = परि + त्यज् + क्त्वा ल्यप्। 
  • पुरस्कृत्य = पुरः + कृ + क्त्वा ल्यप्। 
  • अलङ्कृत्य = अलम् + कृ + क्त्वा ल्यप्। 
  • घातयन् = हन् + णिच् + शत, पुं. प्रथमा एकवचन 
  • पलायमानः = पलाय् + शानच् पु. प्रथमा एकवचन 

प्रश्न: 5.
प्रकृति प्रत्ययं च योजयित्वा पदरचनां कुरुत। 
उत्तरम् : 

  • विद् + क्त्वा = विदित्वा 
  • परा + मृश् + ल्यप् = परामृश्य
  • निर् + सृ + ल्यप् = निःसृत्य 
  • पत् + णिच् + शतृ = पातयन् 
  • कृ + शानच् = कुर्वाणः .
  • रक्ष् + तुमुन् = रक्षितुम् 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 8 दयावीर-कथा

प्रश्नः 6. 
अधोलिखित शब्दान् आश्रित्य वाक्यरचनां कुरुत 
कुपित्वा, परामृश्य, अलङ्कृत्य, नर्तयन्, कुर्वाणः, गन्तव्यम्, पलायमानः, रक्षितुम्, लब्धवान् ।
उत्तरम् : 

  1. कुपित्वा - सः कुपित्वा युद्धाय तत्परो अभवत् ।
  2. परामृश्य - स्वमित्रेण सह परामृश्य स: ग्रामं गतवान् । 
  3. अलङ्कृत्य - रमा पुष्पैः धरित्रीम् अलंकृत्य अति प्रसन्ना जाता। 
  4. नर्तयन् - हम्मीरदेवः समराङ्गणे कबन्धान् नर्तयन् प्राणान् त त्याज। 
  5. कुर्वाण: - कार्यं कुर्वाणः सः सुप्तः।
  6. गन्तव्यम् - तत्र त्वया न गन्तव्यम्। 
  7. पलायमानः - सिंह दृष्ट्वा पलायमानः सः न जाने कुत्र गतः। 
  8. रक्षितुम् - यदि मां रक्षितुं शक्नोषि तर्हि वचनं देहि । 
  9. लब्धवान् - यवनराजः युद्धे जयं न लब्धवान्। 

प्रश्नः 7. 
सन्धि विच्छेदः क्रियताम्।
उत्तरम् :  

  • सामर्षः - स + अमर्षः। 
  • भग्नोद्यमम् - भग्न + उद्यमम्। 
  • ममैकस्य - मम + एकस्य। 
  • यमोऽपि - यमः + अपि। 
  • गतस्येव - गतस्य + इव 
  • मयैव - मया + एव 
  • तुरगारूढः - तुरग + आरूढः 
  • इहैव - इह + एव 
  • चूर्णावशेषम् - चूर्ण + अवशेषम् 

प्रश्नः 8. 
अधोलिखिताव्ययपदान्याधृत्य संस्कृते वाक्यरचनां कुरुत - 
तत्र, यतः, इह, तदा, ततः, च, यदि, श्वः, परश्वः।
उत्तरम् : 
तत्र-त्वं तत्र गच्छ। यतः-अहम् अद्य विद्यालयं न गमिष्यामि, यतः मम गृहे आवश्यक कार्यमस्ति। इह-इह एव जीवनं मरणं च। तदा-यदा सूर्यं उदेति तदा पुष्पाणि विकसन्ति। ततः-ततः प्रभाते युद्धं प्रारब्धम्। च-रामः मोहनश्च तत्र गतवन्तौ। यदि-यदि मां रक्षितुं शक्नोषि तर्हि विश्वासं देहि। श्वः-अहं श्वः जयपुरं गमिष्यामि। परश्वः-परश्वः विद्यालये अवकाशः वर्तते।

RBSE Class 11 Sanskrit दयावीर-कथा Important Questions and Answers

संस्कृतभाषया उत्तरम् दीयताम् - 

प्रश्न: 1. 
'दयावीर कथा' पाठ कस्मात् ग्रन्थात् संकलितः? 
उत्तरम् : 
'दयावीर कथा' पाठः 'पुरुषपरीक्षा' नाम्नः कथाग्रन्थात् संकलितः।

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 8 दयावीर-कथा

प्रश्नः 2. 
विद्यापतेः लोकविश्रुत रचना का अस्ति? 
उत्तरम् : 
विद्यापतेः लोकविश्रुत रचना 'विद्यापति - पदावली' अस्ति। 

प्रश्न: 3.
'दयावीर कथायां' कः दयावीररूपे चित्रितः? 
उत्तरम् : 
'दयावीर कथायां' नृप हम्मीरदेवः दयावीररूपे चित्रितः। 

प्रश्न: 4. 
अलावदीनस्य सेनानी कः आसीत्? 
उत्तरम् : 
अलावदीनस्य सेनानी महिमासाही आसीत्। 

प्रश्न: 5. 
कीदृशः राजा विश्वसनीयो न भवति?
उत्तरम् : 
सामर्षो राजा विश्वसनीयोः न भवति। 

प्रश्न: 6. 
कीदृशः पुरुषः श्रेष्ठः? 
उत्तरम् : 
सर्वजन्तूपकारकः दयालुः पुरुषः श्रेष्ठः। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 8 दयावीर-कथा

प्रश्नः 7. 
पलायमानः महिमासाही किं अचिन्तयत? 
उत्तरम् :
पलायमानः महिमासाही अचिन्तयत् यत् सपरिवारस्य दूरगमनमशक्यम्, परिवारं परित्यज्य पलायनमपि नोचितम्। 

प्रश्नः 8. 
हम्मीरदेवमुपगम्य महिमासाही किं उक्तवान्? 
उत्तरम् :
हम्मीरदेवमुपगम्य महिमासाही उवाच-"देव विनापराधं हन्तुमुद्यतस्य स्वामिनस्त्रासेनाहं तव शरणमागतोऽस्मि। यदि मां रक्षितुं शक्नोषि तदा विश्वासं देहि।"
 
प्रश्नः 9. 
राज्ञः वचनेन यवनसचिवः कुत्र उवास?
उत्तरम् :
राज्ञः वचनेन यवनसचिवः रणस्तम्भनाम्नि दुर्गे निःशङ्कमुवास। 

प्रश्नः 10. 
यदा हम्मीरदेवः 'निर्भयस्थानं त्वां प्रापयामि' इत्यकथयत् तदा यवनः किमुवाच? 
उत्तरम् : 
यवनः उवाच-'राजन् ! मैवं ब्रूहि । सर्वप्रथमं ममैव विपक्षशिरसि खङ्गप्रहारः कर्तव्यः।' 

प्रश्न: 11. 
नृपः हम्मीरदेवः कस्य प्राणापणेन रक्षां अकरोत्? 
उत्तरम् : 
नृपः हम्मीरदेव: यवनसेनापते: महिमासाहिम्नः प्राणापणेन रक्षां अकरोत्। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 8 दयावीर-कथा

प्रश्न: 12. 
प्रथमयुद्धान्तरं केन हम्मीरदेवं प्रति दूतः प्रेषितः? 
उत्तरम् : 
प्रथमयुद्धान्तरं यवनराजेन हम्मीरदेवं प्रति दूतः प्रेषितः।

दयावीर-कथा Summary and Translation in Hindi

पद्यांशों व गद्यांशों का सप्रसङ्ग हिन्दी अनुवाद/व्याख्या एवं सप्रसङ्ग संस्कृत-व्याख्या -

1. दयालुः पुरुषः ............................... कल्याणमुपपद्यते ॥1॥ 

अन्वयः - (यः) दयालुः पुरुषः श्रेष्ठः सर्वजन्तु-उपकारकः (अस्ति) तस्य कीर्तनमात्रेण कल्याणम् उपपद्यते ॥ 

कठिन-शब्दार्थ : 

  • सर्वजन्तूपकारकः = सभी प्राणियों का उपकार करने वाला। 
  • कीर्तनमात्रेण = यशोगाथा गाने मात्र से। 
  • उपपद्यते = प्राप्त होता है। 

प्रसंग-यह श्लोक हमारी पाठ्यपुस्तक 'शाश्वती' प्रथम भाग के 'दयावीर कथा' शीर्षक पाठ से अवतरित है। मूलतः यह पाठ मैथिलीकोकिल विद्यापति कवि विरचित 'पुरुष परीक्षा' नामक ग्रन्थ के प्रथम परिच्छेद से संकलित किया गया है। इसमें राजा हम्मीर देव की महिमा का वर्णन करते हुये कवि कह रहा है -

हिन्दी अनुवाद/व्याख्या - जो राजा हम्मीर (देव) दयालु व्यक्ति हैं, पुरुष श्रेष्ठ हैं सभी प्राणियों का उपकार करने वाले हैं। उनके कीर्तन मात्र से कल्याण की प्राप्ति होती है। अर्थात् उनका नाम स्मरण करने मात्र से कल्याण होता है। 
विशेष-यहाँ राजा हम्मीर देव को दयालु, श्रेष्ठ, परोपकारी बतलाते हुए उनके पुण्य नाम से ही मानव-मात्र का कल्याण होना दर्शाया गया है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्गः - अयं श्लोकः अस्माकं पाठ्यपुस्तक 'शाश्वती' प्रथम भागस्य 'दयावीर कथा' शीर्षक पाठात् अवतरितः। मूलतः अयं पाठः कवि विद्यापति विरचितात् 'पुरुष परीक्षा' नाम्नः ग्रन्थस्य प्रथम परिच्छेदात् संकलितः। अस्मिन् श्लोके नृपहम्मीरदेवस्य महिमानः वर्णनं कुर्वन् कविः कथयति 

संस्कृत-व्याख्या - (यः) दयालुः = कृपालुः पुरुषः श्रेष्ठः = नरश्रेष्ठः सर्वजन्तु उपकारकः = सर्वेषां प्राणीनाम् उपकारकः (वर्तते) तस्य = नृपस्य, कीर्तनमात्रेण = यशोगाथासंकीर्तनमात्रेण, कल्याणम् = श्रेयं, उपपद्यते = प्राप्यते। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 8 दयावीर-कथा

विशेषः - 

(i) अस्मिन् श्लोके नृपहम्मीरदेवस्य गुणानां वर्णनं कृतम्। सः दयालुः, पुरुषश्रेष्ठः सर्वेषां प्राणीनाम् च उपकारकः अस्ति। 
(ii) व्याकरणम्-श्रेष्ठः-प्रशस्य + इष्ठन्। सर्वजन्तुउपकारकः = सर्वेषां जन्तूनां उपकारकः (षष्ठी तत्पु.)। 

2. अस्ति कालिन्दीतीर....................................... पलायनमपि नोचितम॥ 

कठिन-शब्दार्थ : 

  • कालिन्दी तीरे = यमुना नदी के किनारे पर। 
  • प्रकुपितम् = अत्यन्त क्रोधित हुये। 
  • चिन्तयामास = विचार किया। 
  • सामर्षः = क्रोधयुक्त। 
  • विश्वसनीयः = विश्वास के योग्य। 
  • अनिरुद्ध = न पकड़ा गया। 
  • परामृत्य = विचार करके। 
  • पलायितः = भाग गया। 
  • परित्यज्य = छोड़कर। 

प्रसंग - प्रस्तुत गद्यांश 'दयावीर कथा' से उद्धृत है। इसमें अलाउद्दीन नामक यवन शासक के क्रोध से भयभीत महिमासाह नामक सेनापति की मनःस्थिति का वर्णन किया गया है - 

हिन्दी अनुवाद/व्याख्या - यमुना नदी के किनारे पर योगिनीपुर नाम का नगर है। वहाँ अलाउद्दीन नामक यवनों का शासक हुआ। वह एक समय किसी कारण से महिमासाह नाम वाले सेनापति पर अत्यन्त क्रोधित हो गया तथा वह यवनों के स्वामी को अत्यन्त क्रोधित तथा प्राणों का ग्राहक (प्राण लेने की इच्छा करने वाला) जानकर चिन्तित हो गया। क्रोधयुक्त राजा विश्वास योग्य नहीं होता। अतः इस समय मैं जब तक नहीं पकड़ा जाता हूँ, तब तक ही यहाँ से कहीं पर भी जाकर अपने प्राणों की रक्षा करता हूँ- ऐसा विचार कर परिवार सहित भाग गया। भागते हुये भी उसने विचार किया कि परिवार सहित दूर जाना संभव नहीं है। परिवार को छोड़कर भागना भी उचित नहीं है। 
विशेष-यहाँ यवनराज अलावदीन का अपने सेनापति पर क्रोध तथा सेनापति द्वारा वहाँ से सपरिवार भाग जाने का चित्रण हुआ है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्गः - प्रस्तुत गद्यांशः 'दयावीर कथा' पाठात् अवतरितः। अस्मिन् गद्यांशे अलावदीनो नाम्न: यवनशासकस्य क्रोधात् भयभीतः महिमाशाह नाम्नः सेनापतेः मनः स्थिते: वर्णनं कृतम् 

संस्कृत-व्याख्या - कालिन्दीतीरे = यमुनातटे, योगिनीपुरं नाम नगरम्, अस्ति = वर्तते । तत्र = तस्मिन् नगरे, अलावदीन नाम = नामधेयः, यवनराजो = यवनां नाम नृपः, बभूव = अभवत्। सः = नृपः, चैकदा = एकस्मिन् दिने च, केनापि निमित्तेन = केनचित् प्रयोजनेन, महिमासाम्ने सेनानिने = यवन सेनापतये, अकुप्यत् = अक्रुध्यत्। सः च = सः सेनापतिश्च, यवनस्वामिनं = यवन नृपं, प्रकुपितं = अतिक्रुद्धं, प्राणग्राहकं च = प्राणानां ग्राहकः तम् च, ज्ञात्वा = विज्ञाय, चिन्तयामास = चिन्तनमकरोत्, सामषो = क्रोधयुक्तः, राजा = नृपः, विश्वसनीयो = विश्वासयोग्यः, न भवति = नास्ति। तदिदानीम् = अतः साम्प्रतम् यावदनिरुद्धोऽस्मि = यावत् = यावत् कालपर्यन्तम्, अनिरुद्धोऽस्मि = न निरुद्धः = अनिरुद्धः अस्मि, तावत् = तावत् कालपर्यन्तम् एव इतः = अत्रतः, क्वापि = कुत्रापि, गत्वा = निर्गम्य, निजप्राणरक्षाम् = स्वकीय प्राणरक्षणं करोमि, इति = एवं, परामृश्य = विचार्य, सपरिवारः = परिवारेण सहितः = पलायितः = पलायनं कृतवान्। पलायमानः = पलायनं कुर्वतः अपि, अचिन्तयत् = चिन्तयामास, यत् = यतोहि, सपरिवारस्य = परिवारेण सार्की, दूरगमनम् = दूर पलायनं, अशक्यम् = संभवं नास्ति। परिवारं = कुटुम्ब, परित्यज्य = विहाय, पलायनमपि = नोचितम् = उचितं नास्ति। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 8 दयावीर-कथा

विशेष: - 

(i) गद्यांशस्य भाषा सरला प्रसंगानुकूला चास्ति। 
(ii) व्याकरणम्-यवनराजः-यवनानां राजा (ष. तत्पु.)। चैकदा-च + एकदा (वृद्धि सन्धि)। प्रकुपितः-प्र + कुप् + क्त। प्राणग्राहकम्-प्राणानाम् ग्राहकम् (ष. तत्पु.)। सामर्ष:-अमर्षेण सहितम् (अव्ययीभावः)। विश्वसनीयः वि + श्वस् + अनीयर्। निरुद्धम्-नि + रुध् + क्त। परामृश्य-परा + मृश् + ल्यप् । परित्यज्य-परि + त्यज् + ल्यप्। 

3. यतः-'जीवितार्थ कुलं ................................................................. जीवितेन वा॥' 

अन्वयः - यः जनः जीवितार्थं कुलं त्यक्त्वा अतिदूरम् व्रजेत्, लोकान्तरगतस्य इव तस्य जीवितेन वा किम् (प्रयोजनम् अस्ति )॥ 

कठिन-शब्दार्थ : 

  • जीवितार्थम् = प्राणरक्षा के लिए। 
  • त्यक्त्वा = छोड़कर। 
  • व्रजेत् = चला जाये। 
  • जीवितेन = जीवन से। 
  • लोकान्तर गतस्य इव = दूसरे लोक को गये हुये के समान। 

प्रसंग - यह श्लोक 'दयावीर कथा' शीर्षक पाठ से उधत है। इसमें महिमासाह सेनापति के संदर्भ में कवि ने अपना विचार व्यक्त किया है 

हिन्दी अनुवाद/व्याख्या - जो व्यक्ति अपने जीवन के लिए या अपने प्राणों की रक्षा के लिए अपने कुल को छोड़कर बहुत दूर चला जाये। दूसरे लोक को गये हुए की तरह उसके जीने से क्या (लाभ)? अर्थात् उसका जीना व्यर्थ है। 

विशेष - यहाँ अपने प्राणों को बचाने के लिए अपने कुल को त्यागकर अत्यन्त दूर चले जाने वाले व्यक्ति को मृत के समान मानते हुए उसके जीवन को व्यर्थ बताया गया है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्ग - श्लोकोऽयं अस्माकं पाठ्यपुस्तकस्य 'शाश्वती' प्रथमभागस्य 'दयावीर कथा' शीर्षक पाठात् उद्धृतः। अस्मिन् श्लोके कविना महिमाशाह सेनापति सन्दर्भे स्वविचाराः प्रकटिता: 

संस्कृत-व्याख्या - यः जनः = यः मानवः, जीवितार्थं = जीवनस्य हेतोः, कुलम् = परिवारम्, त्यक्त्वा = विहाय, अतिदूरम् = अतिदूरस्यं स्थानम्, व्रजेत् = गच्छेत्, लोकान्तरगतस्य इव = परलोकं प्रयातस्य इव, तस्य = तस्य मानवस्य, जीवितेन वा = जीवनेन न जीवनेन, किम् = किं प्रयोजनम्, किमपि प्रयोजनं न इत्याशयः। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 8 दयावीर-कथा

विशेषः - 

(i) अस्मिन् श्लोके अनुष्टुप् छन्दः। उपमाऽलंकारः। 
(ii) व्याकरणम्-त्यक्त्वा-त्यज् + क्त्वा। व्रजेत-व्रज् धातु विधिलिङ्ग। 

4. तदिहैव दयावीर ........................................................... अन्यत्र गच्छामि॥ 

कठिन-शब्दार्थ : 

  • इहैव = यहीं। 
  • समाश्रित्य = आश्रय लेकर। 
  • उपगम्य = समीप जाकर। 
  • उद्यतस्य = तैयार। 
  • त्रासेन = भय ये। 
  • आह = बोला। 
  • विश्वासं देहि = विश्वास दो। 
  • नोचेत् = यदि नहीं तो।

 
प्रसंग - यह श्लोक 'दयावीर कथा' शीर्षक पाठ से उद्धृत है। प्रस्तुत गद्यांश में महिमासाह नामक सेनापति द्वारा दयावीर हम्मीरदेव के यहाँ आश्रय लेने का वर्णन किया गया है 

हिन्दी अनुवाद/व्याख्या - अत: यहीं दयावीर हम्मीरदेव का आश्रय लेकर ठहरता हूँ-ऐसा विचार कर वह यवन हम्मीरदेव के समीप जाकर बोला-हे महाराज! मैं बिना अपराध के मारने के लिए तत्पर स्वामी के भय से आपकी शरण में आया हूं। यदि आप मेरी रक्षा कर सकते हो तो विश्वास दो, (मुझे आश्वासन दो)। यदि नहीं तो मैं और कहीं जाता हैं। 

विशेष - यवन-सेनापति अपने परिवार को त्यागकर दूर न जाने हेतु निश्चय करता है एवं वहीं पर दयालु राजा हम्मीरदेव के पास शरण लेने हेतु जाता है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्गः - प्रस्तुत गद्यांशः 'दयावीर कथा' पाठात् अवतरितः। अस्मिन् गद्यांशे महिमाशाह नाम्ना सेनापतिना दयावीर हम्मीरदेवं समया आश्रयग्रहणस्य वर्णनं कृतमस्ति-
 
संस्कृत-व्याख्या - तत् = तर्हि, इहैव = अत्रैव, दयावीरं = दयालु हम्मीरदेवं = एतन्नाम्नः नृपं, समाश्रित्य = आश्रयं गृहीत्वा, तिष्ठामि = निवसामि, इति = एवं, परामृश्य = विचार्य, स यवनो = स यवन सेनानी, हम्मीरदेवम्, उपगम्य = समीपं मत्वा, आह = अकथयत्-देव! = हे राजन्। बिनापराधं = अपराधं बिना, हन्तुम् उद्यतस्य = तत्परस्य, स्वामिनः = राज्ञः नृपतेः त्रासेन = भयेन, अहं = महिमाशाही, तव = भवतः, शरणागतोऽस्मि = संरक्षणे आगतोस्मि। यदि = चेत्, मां = महिमासाहिन, रक्षितुं = अवतुं शक्नोषि = समर्थोऽसि तदा = तर्हि विश्वासं देहि = आश्वासनं यच्छ। नो चेत् = अन्यथा, इतो = अत्रतः, अन्यत्र = अन्यस्मिन् स्थाने, गच्छामि = यामि। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 8 दयावीर-कथा

विशेषः - 

(i) गद्यांशस्य भाषा सरला समासविहीना चास्ति। 
(ii) व्याकरणम्-तदिहैव-तत् + इह + एव (जश्त्व, वृद्धि सन्धि)। समाश्रित्य-सम् + आङ् + श्रि + ल्यप्। हन्तुम् हन् + तुमुन्। उपगम्य-उप + गम् + ल्यप्। रक्षितुम्-रक्ष् + तुमुन्। 

5. राजोवाच-यवन! ......................................................... जयं न लब्धवान्॥ 

कठिन-शब्दार्थ : 

  • पराभवितुं = पराजित करने के लिए। 
  • अभयम् = भयरहित होकर। 
  • रणस्तम्भ = नाम्नि 
  • निःशङम = शंकारहित होकर। 
  • उवास = रहा. ठहरा। 
  • तरग = घोडा। 
  • पदाघातैः = पैरों के आघात से।
  • धरित्रीम् = पृथ्वी को। 
  • चालयन् = कपाते हुये। 
  • साकम् = साथ। 
  • लब्धवान् = प्राप्त की। 

प्रसंग - प्रस्तुत गद्यांश 'दयावीर कथा' शीर्षक पाठ से अवतरित है। इसमें मुहम्मदशाह को राजा हम्मीरदेव द्वारा शरण दिये जाने का वर्णन है। साथ ही हम्मीर देव के युद्ध-कौशल का भी वर्णन किया गया है -

हिन्दी अनुवाद/व्याख्या - राजा बोला-हे यवन् (सेनापति)! मेरी शरण में आये तुझे मेरे जीवित रहते हुये यमराज भी पराजित करने के लिए या अपमानित करने के लिए समर्थ नहीं हो सकता। फिर यवनों का राजा तो क्या (चीज) है? अर्थात् वह तो कहीं भी नहीं ठहरता है। अतः तुम निडर होकर रहो। 

इसके बाद उस राजा के वचन से वह यवन सेनापति उस रणथम्भौर नामक किले में शंकारहित होकर रहने लगा। क्रम से यवनों का राजा उसे वहाँ ठहरा हुआ जानकर अत्यन्त क्रोधित हुआ। हाथियों, घोड़ों तथा पैदल सेना के पैरों के आघातों (प्रहारों) से धरती को कंपाते हुये किले के दरवाजे पर आकर हम्मीर देव के साथ युद्ध करने लगा। परन्तु युद्ध में विजय प्राप्त नहीं कर सका।। 

विशेष - यहाँ राजा हम्मीरदेव की शरणागतवत्सलता एवं वीरता व्यक्त हुई है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्गः - प्रस्तुत गद्यांशः 'दयावीर कथा' शीर्षक पाठात् अवतरितोस्ति। अस्मिन् मुहम्मद साहिनं नृपेण हम्मीरदेवेन शरणप्रदानस्य वर्णनमस्ति । एतदतिरिक्तं हम्मीरदेवस्य युद्धकौशलस्यापि वर्णनं वर्तते। 

संस्कृत-व्याख्या - राजोवाच = नृपः उक्तवान्-यवन! हे यवन। (सेनापते!) मम शरणागतं = मम शरणं आगतं मयि जीवति सति यमोऽपि = मृत्युदेवोऽपि, त्वां = भवन्तम्, पराभवितुं = पराजितुं न शक्नोति = समर्थो नास्ति, किं पुनः = किं भूय: यवनराजः = यवननृपतिः? तत् = तर्हि, अभयं = निर्भयं, तिष्ठ = भव। ततः = तदनन्तरम्, राज्ञो वचनेन = नृपस्य आदेशेन सः यवनसचिवः = मुस्लिमसेनापतिः, तस्मिन् रणस्तम्भनाम्नि = रणथम्भोर नाम्नः दुर्गे, निःशङ्कम् = शङ्कारहितम्, उवास = अध्युवा स। क्रमेण = क्रमशः, यवनराजः = यवननृपतिः, तत्रावस्थितं = तत्र विद्यमानं, तं = यवन सेनापति, विदित्वा = विज्ञाय, परम-सामर्षः = अतिक्रोधयुक्तः संजातः। करितुरगपदाधातैः = करिण: तुरगाश्च = करितुरगाः तेषां पदानां आघातः तैः, धरित्रीम् = पृथिवीम्, चालयन् = कम्पायमानः दुर्गकारम् = दुर्गस्य मुख्य कारम्, आगत्य = आगम्य, हम्मीरदेवेन = एतन्नाम्ना नृपतिना, साकं = सार्द्ध, युद्धं कृतवान् = संग्राम अकरोत, परं = परन्तु, जयं = विजयं, न लब्धवान् = न प्राप्तवान्॥ 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 8 दयावीर-कथा

विशेषः -

(i) अस्मिन् गद्यांशे हम्मीरदेवस्य 'शरणागतवात्सल्यम्' युद्धकौशलञ्च अभिव्यक्तम्। 
(ii) गद्यांशस्य भाषा सरला सुबोधा चास्ति। 
(iii) व्याकरणम्-राजोवाच-राजा + उवाच (गुण सन्धि)। पराभवितुम्-परा + भू + णिच् + तुमुन्। शरणागतम् शरणम् आगतम् (द्वितीया तत्पु.)। विदित्वा-विद् + क्त्वा। कृतवान् = कृ + क्तवतु। लब्धवान्-लभ् + क्तवतु। 

6. प्रथम युद्धानन्तरं ................................................................ किं पुनर्यवनराजः॥ 

कठिन-शब्दार्थ : 

  • प्रहितः = भेजा। 
  • अपथ्यकारिणम् = बुरा करने वाले को, अपराधी को। 
  • परित्यज्य = छोड़कर। 
  • श्वस्तने = आने वाले कल में। 
  • तुरगखुराघातैः = घोड़ों के खुरों के आघात से। 
  • चूर्णावशेषम् = चूर-चूर मात्र शेष। 
  • अन्तकपुरम् = यम- लोक। 
  • अवध्य = मारने योग्य नहीं। 
  • खड़गधाराभिः = तलवार की धारों से। 
  • वीक्षितम् = देखने के लिए। 
  • वचोभिः = वचनों से। 

प्रसंग - यह श्लोक 'दयावीर कथा' शीर्षक पाठ से उद्धृत है। प्रस्तुत गद्यांश में यवन राज द्वारा प्रेषित दूत व हम्मीरदेव के मध्य जो वार्तालाप होता है-उसका वर्णन किया गया है 

हिन्दी अनुवाद/व्याख्या - प्रथम युद्ध के बाद यवनराज द्वारा हम्मीरदेव के यहाँ दूत भेजा गया। दूत ने कहा—हे राजा हम्मीर ! श्रीमान् यवनराज तुम्हें आदेश देते हैं कि मेरे विरोधी (शत्रु) महिमासाह को छोड़कर मुझे दे दो। यदि आप इसे नहीं देंगे तो आने वाले कल सुबह तुम्हारे किले को घोड़ों के खुरों के आघातों से धूलि मात्र शेष करके महिमासाह के साथ तुम्हें यमलोक ले जाऊँगा। अर्थात् महिमासाह व तुम्हें मार डालूँगा। 

हम्मीरदेव ने कहा-अरे दूत! तुम (दूत होने के कारण) अवध्य हो (मारे जाने योग्य नहीं हो) तुम्हारा मैं क्या करूँ? इसका जवाब तो तुम्हारे स्वामी को तलवार की धारों से ही (युद्ध के मैदान में) दूंगा न कि वचनों से। मेरी शरण में आये हुये को यमराज भी शत्रु की दृष्टि से देखने में समर्थ नहीं हो सकता फिर यवनराज तो क्या (चीज) है? अर्थात् वह तो कहीं भी मुकाबले में नहीं आता है। 

विशेष - यहाँ यवनराज अलावदीन के अहंकारयुक्त संदेश का तथा हम्मीरदेव के वीरोचित प्रत्युत्तर का वर्णन हुआ है, जिसमें हम्मीरदेव की शरणागत-वत्सलता व दयावीरता व्यक्त हुई है। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 8 दयावीर-कथा

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्गः - अयं गद्याशं अस्माकं पाठ्यपुस्तकस्य 'शाश्वती' प्रथम भागस्य 'दयावीर कथा' पाठात् उद्धतः। मूलतः अयं पाठः विद्यापति विरचितात् 'पुरुष-परीक्षा' इति कथा ग्रन्थात् संकलितः। अस्मिन् गद्यांशे अलाउद्दीन मुहम्मदशाहं त्यक्तुं प्रतिदातुं च आदिशति परञ्च हम्मीरदेवाः दयावीरः स्वशरणागतस्य रक्षणार्थ रात्रोः आहवानम् स्वीकरोति, नासौ शरणागतं च ददाति। 

संस्कृत-व्याख्या - प्रथमयुद्धानन्तरम् = पूर्व सम्पन्नात् युद्धात् उपरान्तं = यवनराजेन यवनशासकेन अलाउद्दीनेन, हम्मीरदेवं प्रति = हम्मीर देवं निकषा, दूतः प्रहितः = चरः प्रेषितः। दूत उवाच = चरोऽवदत्-राजन् हम्मीर। = हे महाराज हम्मीर ! श्रीमान् यवनराजः = श्रीयुत् अलाउद्दीन, त्वाम् = भवन्तम्, आदिशति = आदेशं ददाति, यत् मम अपथ्यकारिणं = यत् मे विरोधिनम्, महिमासाहिं = मुहम्मदशाहं, परित्यज्य = त्यक्त्वा, देहि = यच्छ। यदि एनं = अयम् चेत्, न दास्यसि = न प्रदास्यसि, तदा श्वस्तने = तदा श्वः, प्रभाते = प्रातःकाले, तवदुर्गम् = ते दुर्गम् तुरगखुराघातैः = अश्वानां खुराणां प्रहारैः, चूर्णावशेषम् = चूर्णरूपे अवशेष, कृत्वा = विधाय,

महिमा साहिना सह = मुहम्मदशाहेन साकम्, त्वाम् = भवन्तम्, अन्तकपुरम् = यमलोकम्, नेष्यामि = प्रापयिष्यामि। हम्मीरदेव उवाच = हम्मीरदेवो अवदत् = रे दूत ! = भो चर! त्वमवध्योऽसि = भवान् हन्तव्यः नास्ति। तवाहं = तेऽहम् किं करवाणि = किं विदधामि? अस्योत्तरम् = एतस्योत्तरम्, तव स्वामिने = ते प्रभवे, खङ्गधाराभिरेव = असीनां तीक्ष्णधाराभिः एव, दास्यामि = दास्यै, न वचाभिः = न तु वचनैः। मम = मे, शरणागतम् = आश्रयम् आगतम्, यमोऽपि = यमराजः अपि, विपक्षदृष्ट्या = शत्रुदृष्ट्या, वीक्षितुम् = द्रष्टुम्, न शक्नोति = समर्थ: नास्ति, किं पुनः = किं भूयः यवनराजः = यवन सम्राट्। 

विशेषः - व्याकरणम-प्रहित:-प्र + धा + क्त। यद्येनं-यदि + एनम (यण सन्धि)। तवाहम-तव अहम (दीर्घ)। अस्योत्तरम्-अस्य + उत्तरम् (गुण सन्धि)। वीक्षितुम्-वि + इक्ष् + तुमुन्। शरणागतम्-शरणम् आगतम् (द्वि. तत्पु.)। 

7. ततो निर्भर्त्तिते दूते गते ........................................... दुर्ग द्वाराण्यवरुद्धानि॥ 

कठिन-शब्दार्थ :

  • निर्भर्त्तिते = भर्त्सना किये गये, फटकारे गये।
  • कुपित्वा = क्रुद्ध होकर।
  • युद्ध समुद्धरो = युद्ध के लिए उद्यत।
  • बभूव = हुआ।
  • बलयोः = सेनाओं के।
  • अर्धावशिष्ट सुभटे = आधे बचे सैनिकों वाले।
  • दुर्गे गृहीतुमशक्ये = किले को लेने में असमर्थ।
  • परावृत्य = लौटकर।
  • गमनाकांक्षी = जाने की इच्छा वाला।
  • भग्नोद्यम = विफल पराक्रम वाला।
  • तावूचतुः = उन दोनों ने कहा।
  • दुर्भिक्षम् = अकाल।
  • परश्वः = परसों।
  • ग्राहयिष्यावः = ग्रहण करवा लेंगे।
  • पुरस्कृत्य = पुरस्कृत कर।
  • अवरुद्धा दिये, बन्द कर दिये।

प्रसंग-प्रस्तुत गद्यांश हमारी पाठ्य पुस्तक 'शाश्वती' प्रथम भाग के 'दयावीर कथा' शीर्षक पाठ से उद्धृत है। इस गद्यांश में हम्मीर देव के दो सचिवों के दुष्कृत्य का वर्णन किया गया है-

हिन्दी अनुवाद/व्याख्या - फटकारे गये दूत के चले जाने पर यवनों के राजा अलाउद्दीन क्रुद्ध होकर युद्ध के लिए तत्पर हो गये। इस प्रकार दोनों ही सेनाओं के युद्ध में आधे बचे सैनिकों वाली यवन सेना के होने पर किले को लेने में असमर्थ होने पर यवनराज लौटकर अपने नगर को जाने की इच्छा वाले हो गये। इस प्रकार उसे विफल पराक्रम वाला देखकर रायमल्ल तथा रामपाल नाम वाले हम्मीर देव के दो दुष्ट सचिव यवन राज के पास आकर उनसे मिले। उन दोनों ने कहा-हे यवनराज! आपको कहीं भी नहीं जाना है। किले में अकाल पड़ गया है। कल अथवा परसों तक किले को ग्रहण करवा लेंगे। इसके बाद उन दोनों दुष्ट सचिवों को पुरस्कृत करके यवनराज ने किले के दरवाजों को बन्द कर दिया। 

विशेष-हम्मीरदेव के युद्ध-कौशल से जब अलावदीन हतोत्साहित होकर भागने का विचार करता है तभी हम्मीरदेव के दो सचिव विश्वासघात करके अलावदीन से मिल जाते हैं। इस ऐतिहासिक तथ्य किया है। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 8 दयावीर-कथा

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्गः - अयं गद्यांशः 'दयावीर कथा' शीर्षक पाठात् अवतरितः। अस्मिन् गद्यांशे हम्मीरदेवस्य द्वयोः सचिवयोः दुष्कृत्यस्य वर्णनं कृतम्- 

संस्कृत-व्याख्या - ततो = तदनन्तरम्, निर्भसिंते दूते = भर्त्सना प्राप्ते गुप्तचरे, गते सति = गमनं कृते सति, यवनराजः = यवननृपतिः अलावदीमः, युद्ध समुद्धरो = युद्धाय उद्यतः बभूव = अभवत्। एवम् = इत्थम्, उभयोरपि = द्वयोरपि, बलयोः = सेनयोः, युद्धे = समरे, अर्धावशिष्ट सुभटे = अर्धावशेष वीरे, यवनसैन्ये = मुगलसैन्ये, दुर्गे ग्रहीतुमशक्ये = ग्रहीतुमसमर्थे, यवनराजः = यवननृपतिः, परावृत्य निजनगरगमनाकांक्षी = स्वकीयनगरगमनप्रार्थी, बभूष = अभवत् । तञ्च = तम् नृपं च, भग्नोद्यम = विफलपराक्रम, दृष्ट्वा = विलोक्य, रायमल्लराम पालनामानौ = एतत् नामधेयौ, हम्मीरदेवस्य द्वौ सचिवौ = अमात्यौ, दुष्टौ = दुर्जनौ, यवनराजम् = यवननृपति, आगत्य = उपगम्य मिलितौ। द्वौ उचतुः = तौ उक्तवन्तौ-यवनराज ! = हे यवननृपति! भवता = त्वया, क्वापि = कुत्रापि, न गन्तव्यम् = न गमनीयः। दुर्गे दुर्भिक्षम् = अकालम् आपतितम् = संजातम्, श्वः परश्वो वा = दिनद्वये, दुर्गं ग्राहयिष्यावः = ग्रहणं कारयिष्यावः, ततः = तदनन्तरं, दुष्टसचिवौ = दुर्जनमात्यौ, पुरस्कृत्य = पुरस्कृतं कृत्वा, यवनराजेन = यवननृपतिना, दुर्ग द्वाराणि = दुर्ग कपाटानि, अवरुद्धानि। 

विशेषः-व्याकरणम्-गते-गम् + क्त (स. एकवचन)। सति-अस् + शतृ (स. एकवचन)। ग्रहीतुम्-ग्रह् + तुमुन्। आगत्य-आ + गम् + ल्यप्। कुपित्वा-कुप् + णिच् + क्त्वा। भग्नोद्यमम्-भग्नं उद्यमम् यस्य सः तम् (बहुव्रीहि)। 
वभूव-भू धातु लिट् लकार (प्र. पु. एकवचन)। निर्भत्सिते-निर् + भर्त्स + क्त। तावूचतुः = तौ उचतुः (अयादि सन्धि) वच् + लिट् लकार प्र. पु. द्विवचन। पुरस्कृत्य-पुरः + कृ + ल्यप् । गन्तव्यम्-गम् + तव्यत्। अवरुद्धानि-अव + रुध् + क्त। 

8. तथा सङ्कटं दृष्ट्वा ..................................................... मैवं ब्रहि॥ 

कठिन-शब्दार्थ : 

  • परिमित बलः = कम सेना वाला। 
  • शरणागत करुणया - शरण में आये हये के प्रति दयाभाव के कारण। 
  • प्रवृद्धबलेन = बड़ी सेना वाले से। 
  • योत्स्यामि = युद्ध करूँगा। 
  • स्थानान्तरं = दूसरे स्थान पर। 
  • अङ्गीकुरुते = स्वीकार करते हैं। 
  • जीव्यभुजः = जीविका का उपभोग करने वाले।
  • कापुरुष पदवीम् = कायर पुरुष की पदवी को। 
  • अनुसरिष्यामः = अनुसरण करेंगे। 
  • साधयिष्यामः = सिद्ध करेंगे। 
  • वराकः = बेचारा। 
  • प्रहीयताम् = भेज दीजिये। 
  • सपुत्रकलत्रम् = पुत्र तथा पत्नी के साथ। 
  • बूहि = कहो।

प्रसंग - यह श्लोक 'दयावीर कथा' शीर्षक पाठ से उद्धृत है। प्रस्तुत गद्यांश में हम्मीरदेव की एक ओर अपने स्वामिभक्त योद्धाओं के प्रति सहानुभूति व्यक्त हुई है, दूसरी ओर योद्धाओं की अपने स्वामी के प्रति स्वामिभक्ति व्यक्त हुई है। साथ ही शरणागत महिमासाह के प्रति शरणागतवत्सलता व्यक्त हुई है -

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 8 दयावीर-कथा

अनुवाद/व्याख्या - उस प्रकार के संकट को देखकर हम्मीरदेव ने अपने सैनिकों के प्रति कहा-अरे रे योद्धाओ! कम सेना वाला भी मैं शरणागत के प्रति दयाभाव के कारण बड़ी सेना वाले भी यवनराज के साथ युद्ध करूँगा। तुम सब दुर्ग से बाहर दूसरे स्थान पर चले जाओ। उन योद्धाओं ने कहा-आप निरपराध राजा (शरणागत) यवन के प्रति दयाभाव के कारण युद्ध में मृत्यु को स्वीकार कर रहे हैं। हम सब आपकी जीविका का उपयोग करने वाले कैसे इस समय आप जैसे स्वामी को छोड़कर कायर पुरुष की पदवी का अनुसरण करेंगे तथा क्या आने वाले कल प्रभात में महाराज के शत्रु को मारकर स्वामी का मनोरथ सिद्ध करेंगे? इस बेचारे यवन को किसी अन्य स्थान पर भेज दीजिये। इससे रक्षा करने योग्य की रक्षा हो सकती है। वह यवन (महिमासाह) बोला--महाराज! किस कारण से मुझ एक विदेशी की रक्षा के लिए (आप) पुत्र एवं स्त्री सहित अपने राज्य को विनष्ट कराओगे? अतः मुझे त्यागकर यवनराज को दे दीजिये। राजा ने कहा-इस प्रकार मत बोलो-(ऐसा मत कहो)। 

विशेष - यहाँ संकटग्रस्त हम्मीरदेव की दयावीरता एवं उसके गुणों से प्रभावित उसके सैनिकों की स्वामिभक्ति को दर्शाया गया है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्ग: - अयं गद्यांशः अस्माकं पाठ्यपुस्तकस्य 'दयावीर कथा' इति पाठात् अवतरितः। अयं पाठः मूलतः कवि विद्यापति विरचितात् 'पुरुष-परीक्षा' इति कथाग्रन्थात् संकलितः। अस्मिन् गद्यांशे हम्मीरदेवस्य दृढ़ संकल्पं, दयार्द्रता, शरणागत संरक्षण धर्मः वीरतादयः सद्गुणाः वर्णिताः। 

संस्कृत-व्याख्या - तथा = तादृशं, संकटं = आपत्तिम्, दृष्ट्वा = विलोक्य, हम्मीरदेवः = रणथम्भोर नरेशः, स्वसैनिकान् = स्वकीयान् योद्धान्, प्रत्युवाच = प्रति अवदत्- रे रे योद्धारः = भोः भोः भटाः! परिमितवलोऽप्यहं = सीमित सैन्योऽपि अहम्, शरणागतकरुणया = आश्रयं प्राप्तं प्रति दयाभावेन, प्रवृद्धबलेनापि = समृद्ध सैन्यबलेनापि, यवनराजेन = यवनाधीशेन, समं = सार्द्धम, योत्स्यामि = युद्धं करिष्यामि। ततो = वदा, यूयं सर्वे = यूयमशेषाः, दुर्गाद् बहिः = दुर्ग प्राचीरात् बहिः, स्थानान्तरं = अन्यत् स्थानं, गच्छत = गमनं कुरुत। त ऊचुः = ते अपदन् - भवान् = त्वम्, निपराधो = निर्दोषः, राजा = नृपः (शरणागतस्य = शरणं आयातस्य) यवनस्य करुणया = दयया, संग्रामे = समरे, युद्धे, मरणमङ्गी-कुरुते = मृत्युं स्वीकरोषि। 

वयं भवतः = वयं श्रीमतः, जीव्यभुजः = आजीविकायाः उपभोक्ता, कथम् = केन प्रकारेण, इदानीम् = साम्प्रतम्, भवन्तम्, अवन्तम् = त्वाम्, स्वामिनं = प्रभुम्, परित्यज्य = त्यक्त्वा, कापुरुषपदवीम् = कुत्सितमानवस्य मार्गम्, अनुसरिष्यामः = अनुसरणं करिष्यामः। किं च श्वस्तने प्रभाते = किमन्यत् श्वः प्रात:काले, देवस्य = महाराजस्य, शत्रु = अरिं, हत्वा = निहत्य, प्रभोः = स्वाभिनः, मनोरथम् = अभिलषितं, साधयिष्यामः = सिद्धं करिष्यामः। 

यवनः तु अयं = मोहम्मदीयः एषः, वराकः = अनाथः, स्थानान्तरं = अन्य स्थानम्, प्रहीतयताम् = प्रेष्यताम् । तेन = एवम् इत्थम् वा, रक्षणीय रक्षा = रक्षितव्यस्य रक्षणम्, सम्भवति = संभवः वर्तते। यवन उवाच = मोहम्मदीयः अवदत–किमर्थम = कस्मात कारणात, ममैकस्य = मे एकस्य, विदेशिनः = वैदेशिकस्य, रक्षार्थम् = रक्षणाय, सपत्रकलत्रम = ससुतं रूपलीकं स्वकीय-राज्यम् = आत्मनः राज्यम्, विनाशयिष्यसि = विनष्टं करिष्यसि ततः = तदा, मां परित्यज्य = त्यक्त्वा मा, देहि = प्रयच्छ। राजोवाच = नृपः अवदत्-यवन! = हे यवन! एवं = इत्थम् मा ब्रूहि = न कथय। 

विशेष-व्याकरणम् - प्रत्युवाच-प्रति + उवाच (यण् सन्धि)। योद्धार:-युध् + तृच् (प्रथमा बहुवचन)। परिमित-परि + मा + क्त। प्रवृद्ध-प्र + वृध् + क्त। हत्वा-हन् + क्त्वा। परिमितबलः-परिमितः बलः यस्य सः (बहुव्रीहि)। ममैकस्य मम + एकस्य (वृद्धि सन्धि)। परित्यज्य-परि + त्यज् + ल्यप्। प्रभोर्मनोरथम्-प्रभोः + मनः + रथम् (विसर्ग, रुत्व, उत्व)। यवनस्त्वयम-यवनः + तु + अयम् (विसर्ग, रुत्व, यण् सन्धि)। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 8 दयावीर-कथा

9. भौतिकेन शरीरण ................................................... परिहर्तुं समीहते॥ 

अन्वयः - भौतिकेन नश्वरेण शरीरेण चिरस्थितम् लप्स्यमानम् यशः कः वा परिहर्तुम् समीहते ॥ 

कठिन-शब्दार्थ : 

  • भौतिकेन = पञ्च तत्वों से निर्मिता। 
  • नश्वरेण = नश्वर, नाशवान। 
  • चिरस्थितिम् = चिर काल तक स्थिर रहने वाला। 
  • लप्स्यमानम् = प्राप्त होने वाला।
  • परिहर्तुम् = छोड़ने के लिए। 
  • समीहते = चाहता है। 

प्रसंग - प्रस्तुत श्लोक 'दयावीर कथा' शीर्षक पाठ से लिया गया है। मूलतः यह पाठ मैथिल कोकिल विद्यापति विरचित 'पुरुष परीक्षा' नामक कथा-संग्रह से संकलित किया गया है। इस पद्य में हम्मीरदेव ने अपने भौतिक शरीर के प्रति आसक्ति न रखते हुये चिरस्थायी अपने यश के प्रति इच्छा व्यक्त की है -

हिन्दी अनुवाद/व्याख्या - (क्योंकि) भौतिक (पंचभूतों से निर्मित) एवं नश्वर शरीर से (यदि) चिरकाल तक स्थायी रहने वाला यश प्राप्त हो रहा है, तो कौन उसे छोड़ना चाहेगा अर्थात् कोई भी उसे नहीं छोड़ना चाहेगा। 

विशेष - यहाँ भौतिक एवं नश्वर शरीर की अपेक्षा यश की श्रेष्ठता बतलाई गई है। 

सप्रसङ्ग संस्कृत-व्याख्या -

प्रसङ्ग: - अयं श्लोकः अस्माकं पाठ्यपुस्तकस्य 'दयावीर कथा' इति पाठात् उद्धृत । अयं पाठः मूलतः 'विद्यापतिविरचितात् पुरुष-परीक्षा' इति कथाग्रन्थात् संकलितः। अस्मिन् पये हम्मीरदेवः स्वभौतिक शरीरं प्रति अनासक्तो भूत्वा चिरस्थायिनं यशः प्रति कामनां अभिव्यक्तं करोति 

संस्कृत-व्याख्या - भौतिकेन = पञ्चतत्व निर्मितेन, नश्वरेण = क्षणभंगुरेण, शरीरेण = देहेन, चिरस्थितम् = दीर्घकालपर्यन्तं विद्यमानम्, लप्स्यमानम् = प्राप्यमानम्, यशः = कीर्तिम् कः = कः जनः, परिहर्तुम् = त्यक्तुम्, समीहते = वांछति। कोऽपिजनः न इत्याशयः। 

व्याकरणम् - 

(i) लप्स्यमानम्-लभ् + शानच्। स्थितम्-स्था + क्त। परिहर्तुम्-परि + हृ + तुमुन्। 
(ii) अस्मिन् पद्ये हम्मीरदेवस्य यशः शरीरे आसक्तिः प्रस्तुता। 

10. किञ्च यदि मन्यसे ............................................... अभवत्॥ 

कठिन-शब्दार्थ : 

  • प्रापयामि = पहुँचाता हूँ। 
  • प्रवर्तमाने = प्रारंभ होने पर। 
  • सत्वर तुरगारूढो = शीघ्रगामी घोड़े पर सवार होकर। 
  • विपक्ष बलवाजिनः = शत्रुओं की सेना के घोड़ों को। 
  • पातयन् = गिराते हुये। 
  • कुञ्जरान् = हाथियों को। 
  • घातयन् = मारते हुये। 
  • कबन्धान् नर्तयन् = कटे हुये शरीर के धड़ों को नचाते हुये। 
  • मेदिनीमलकृत्य = पृथ्वी को सुशोभित करके। 
  • शरशल्लितसर्वाङ्गः = बाणों से खण्ड-खण्ड हुये सर्वांग शरीर वाले।
  • निपपात = गिर पड़ा। 
  • सूर्यमण्डलभेदी = सूर्यमण्डल का भेदन करने वाला, वीरगति को प्राप्त। 

प्रसंग - प्रस्तुत गद्यांश 'दयावीर कथा' पाठ का अन्तिम अंश है। इसमें हम्मीरदेव के आत्मोत्सर्ग का वर्णन किया गया 

हिन्दी अनुवाद/व्याख्या - और क्या यदि तुम मानते हो तो तुम्हें किसी निर्भय स्थान पर पहुँचाता हूँ। यवन ने कहा - हे राजा! ऐसा मत कहिए। सर्वप्रथम मेरे द्वारा ही शत्रु के सिर पर तलवार का प्रहार किया जाना चाहिए। अर्थात् मैं ही सर्वप्रथम शत्रु के सिर पर प्रहार करूँगा। 

इसके पश्चात् प्रातःकाल युद्ध के प्रारंभ होने पर हम्मीरदेव ने शीघ्रगामी घोड़े पर चढ़कर अपने श्रेष्ठ योद्धाओं तथा सारथि सहित पराक्रम करते हुये दुर्ग से निकलकर तलवार की धारों के प्रहारों से शत्रुओं की सेना के घोड़ों को गिराते हुये, हाथियों को मारते हुये, कटे हुये शरीर के धड़ों को नचाते हुये रक्त की धारा के प्रवाह से पृथ्वी को सुशोभित करके, तीरों से टुकड़े-टुकड़े हुये सर्वाङ्ग शरीर वाले, घोड़े की पीठ पर प्राणों का त्याग किया तथा युद्धभूमि में सामने गिर पड़े तथा सूर्य के मण्डल को भेदने वाले हो गये अर्थात् वीरगति को प्राप्त हो गये। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 8 दयावीर-कथा

विशेष - यहाँ अपने शरणागत की रक्षा करने के लिए राजा हम्मीरदेव द्वारा भयंकर युद्ध-कौशल का परिचय देते हुए वीरगति को प्राप्त होने का वर्णन हआ है। 

सप्रसङ्ग संस्कृत-व्याख्या - 

प्रसङ्गः - अयं गद्यांशः अस्माकं पाठ्यपुस्तकस्य 'दयावीर कथा' पाठस्य अन्तिमांशो वर्तते। अस्मिन् गद्यांशे हम्मीरदेवस्य आत्मोत्सर्गस्य वर्णनं विद्यते 

संस्कृत-व्याख्या - किं च = किमन्यत्, यदि = चेत्, मन्यसे = मनुषे, तदा = तर्हि, निर्भयस्थानम् = भयहीनं स्थानम्, त्वाम् = भवन्तम्, प्रापयामि = प्रेषयामि। यवन उवाच = यवनः अवदत् राजन! = हे नृप! एवं = इत्थम्, मा ब्रूहि = न कथय। सर्वप्रथमम् = आद्यम्, मयैव = अहम् एव, विपक्ष शिरसि = शत्रूणां मस्तकेषु, खङ्गप्रहारः = असि आधातम्, कर्तव्यः = कुर्याम्। ततः = तदनन्तरं, प्रभाते = प्रात:काले, युद्धे प्रवर्त्तमाने = समरे प्रारंभे सति, हम्मीरदेवः सत्वरतुरगारूढो = शीघ्रगामी-अश्वारूढो भूत्वा निजसुभटसार्थसहितः = स्वश्रेष्ठवीरसारथिसहितः पराक्रमं = शौर्य, 

कुर्वाणः = प्रदर्शयन्, दुर्गान्निःसृत्य = दुर्गात् बहिरागत्य, खङ्गधारा प्रहारैः = करवालधाराप्रहारैः, विपक्षवलवाजिनः = शत्रुसेना अश्वान्, पातयन्, कुञ्जरान् = गजान् घातयन् = भारपन्, कबन्धान् = कं मुखं बध्नाति-कबन्धः, तान् नर्तयन् रुधिरधाराप्रवाहेन = रक्तधारा सम्पातेन, मेदिनीम् = पृथिवीम्, अलङ्कृत्य = विभूषितं कृत्वा, शर-शल्लित सर्वाङ्ग = शरैः बाणैः, शल्लितः = खण्ड खण्ड जातः सर्वाङ्गः, तुरगपृष्ठे = अश्वपृष्टे, त्यक्तप्राणः = त्यक्तः प्राणः येन सः = मृतः, सम्मुखः संग्रामभूमौ = युद्धभूमौ, निपपात = अपतत्, सूर्यमण्डलभेदी = सूर्यमण्डलस्य भेदनकर्ता अभवत् = वीरगतिं प्राप्तवान् इत्यर्थः। 

RBSE Solutions for Class 11 Sanskrit Shashwati Chapter 8 दयावीर-कथा

विशेष: - 

(i) अस्मिन् गद्यांशे दयावीर शरणागतवत्सल हम्मीरदेवस्य आत्मोत्सर्गस्य शोभनं चित्रणं कृतमस्ति। 
(ii) गद्यांशस्य भाषा सरला भावानुकूला च वर्तते। 
(iii) व्याकरणम्-प्रवर्त्तमाने - प्र + वृत् + शानच्। आरुढ-आ + रुह् + क्त। कुर्वाण: - कृ + शानच्। पातयन् पत् + णिच् + शतृ। घातयन्-हन् + णिच् + शतृ। नर्तयन्-नृत् + णिच् + शतृ। सत्वरं-त्वरमा सहितम् (अव्ययीभाव)।

Prasanna
Last Updated on Aug. 10, 2022, 2:27 p.m.
Published Aug. 10, 2022