RBSE Solutions for Class 8 Sanskrit
Rajasthan Board RBSE Class 8 Sanskrit व्याकरण अव्यय प्रकरण
अव्यय शब्द का अर्थ है- जिसमें व्यय न हो, अर्थात् जिसमें कोई परिवर्तन या विकार न हो, जैसा का तैसा ही बना रहता है, उसे अव्यय कहते हैं। अव्यय के चार भेद होते हैं-
1. उपसर्ग – (उपसर्गों का वर्णन अध्याय 3 में में देखें।)
2. क्रिया – विशेषण-जो शब्द क्रिया की विशेषता प्रकट करते हैं, उन्हें क्रिया विशेषण कहते हैं। जैसे- अत्र, तत्र, यत्र, बहुत्र, सर्वत्र, श्वः, ह्यः, अन्येद्युः, इदानीम्।
3. समुच्चयबोधक अव्यय-जो शब्द दो शब्दों, वाक्यों अथवा वाक्यांशों को जोड़ते हैं, उन्हें समुच्चयबोधक अव्यय कहते हैं। जैसे- यथा, तथा, किन्तु, परन्तु, च, तु, चेत्, अथवा, परञ्च, यदि, यावत्, तावत्, तदा, यदा आदि।
4. विस्मयबोधक अव्यय-ये शब्द भय, क्रोध, विषाद, उन्माद, आश्चर्य, दया आदि मनोभावों की अभिव्यक्ति करते हैं। जैसे-अरे, ओह, आह, हन्त, हा, धिक् आदि।
कुछ महत्त्वपूर्ण अव्यय शब्द एवं उनके अर्थ
अभ्यासः – 1
निम्नलिखित अव्ययों का हिन्दी में अर्थ लिखते हुए संस्कृत में वाक्य प्रयोग कीजिए:
प्रश्ना 1.
- एव
- सम्प्रति,
उत्तर:
- एव = ही – सः एव मम मित्रम्।
- सम्प्रति = इस समय – सम्प्रति सा अत्र नास्ति।
प्रश्ना 2.
- अतः
- पुनः,
उत्तर:
- अतः = इसलिए – अतः एवं कथयामि।
- पुनः = फिर से – पुनः अत्र आगमिष्यामि।
प्रश्ना 3.
- न
- हि,
उत्तर:
- न = नहीं – अहं तत्र न गमिष्यामि।
- हि = क्योंकि – स हि अत्र नास्ति।
प्रश्ना 4.
- विना
- सदैव,
उत्तर:
- विना = बिना – भक्तिं विना न मोक्षः।
- सदैव = हमेशा – सः सदैव हरिं भजति।
प्रश्ना 5.
- अधुना
- इति,
उत्तर:
- अधुना = इस समय – अधुना अत्र मेला आयोज्यते।
- इति = इस प्रकार – सः ‘लौहपुरुषः’ इतिकथ्यते।
प्रश्ना 6.
- यत्र
- अतीव,
उत्तर:
- यत्र = जहाँ – यत्र ज्ञानं, तत्र सुखम्।
- अतीव = अत्यधिक – सः अतीव समृद्धोऽस्ति।
प्रश्ना 7.
- वा
- तदपि
उत्तर:
- वा = अथवा – रामः मीरा वा आगमिष्यति।
- तदपि = वह भी – तदपि असत्यम् आसीत्।
प्रश्ना 8.
- सर्वदा
- इव
उत्तर:
- सर्वदा = हमेशा – सर्वदा परिश्रमं कुरु।
- इव = की तरह – सः रुग्णः इव दृश्यते।
प्रश्ना 9.
- तथैव
- शनैःशनैः
उत्तर:
- तथैव = उसी तरह – यथा निर्दिष्टः, तथैव करिष्यामि।
- शनैःशनैः= धीरे-धीरे – सः शनैः शनै स्वस्थोऽभवत्।
प्रश्ना 10.
- प्रति
- प्रायः।
उत्तर:
- प्रति = की ओर – गृहं प्रति गच्छ।
- प्रायः = अक्सर – स प्रायः तत्र गच्छति।
अभ्यासः – 2
प्रश्ना 1.
“अतः आगच्छतु महानुभावः!” अत्र अव्ययपद मस्ति
(अ) अतः
(ब) महानुभावः
(स) आ
(द) गच्छतु।
उत्तर:
(अ) अतः
प्रश्ना 2.
“राधा अद्य फलं खादति”। अत्र अव्ययपदमस्ति
(अ) राधा
(ब) अद्य
(स) फलं
(द) खादति।
उत्तर:
(ब) अद्य
प्रश्ना 3.
‘वयं कदापि सन्मार्ग विहाय अन्यत्र न विचरेम्’। अत्र अव्ययपदमस्ति
(अ) वयं
(ब) सन्मार्ग
(स) कदापि
(द) विहाय।
उत्तर:
(स) कदापि
प्रश्ना 4.
‘प्रासादे एव तस्य शिक्षा भवति।’ अत्र अव्ययपद मस्ति
(अ) प्रासादे
(ब) तस्य
(स) शिक्षा
(द) एव।
उत्तर:
(द) एव।
प्रश्ना 5.
‘सः कुत्रापि शान्तिं नालभत्।’ अत्र अव्ययपदमस्ति
(अ) कुत्रापि
(ब) सः
(स) शान्तिं
(द) नालभत्।
उत्तर:
(अ) कुत्रापि
अभ्यासः – 3
प्रश्ना 1.
उचित अव्ययेन रिक्तस्थानम् पूरयत
- गृहीत ………… केशेषु मृत्युना धर्ममाचरेत।। (सह, खलु, इव, च)
- न चौरहार्यं न ………… राजहार्यं न, भ्रातृभ्राज्यं च भारकारि। (यथा, च, तु, ना)
- व्यये कृते वर्धते ………… नित्यं विद्याधनं सर्वधन प्रधानम्।. (व, इव, च, पुनः)
- आत्मनः प्रतिकूलानि परेषां ………… समाचरेत। (य, यद्यपि, क्व, न)
- सत्यम् ………… जयते नानृतम्। (च, अद्य, तदा, एव)
उत्तर:
- इव
- च
- एव
- न
- एव।
प्रश्ना 2.
उचित अव्ययेन रिक्तस्थानम् पूरयत
- अधुना ………… गच्छामि। (अहं, शनैः-शनैः)
- सः ………… कार्यं करोति। (इतस्ततः, शनैः-शनैः)
- नगरे ………… वाहनानि दृश्यन्ते। (कुत्र, दूतस्ततः)
- बालकः ………… गच्छति। (कुत्र, अहं)
- ………… ईश्वरः अस्ति। (सर्वत्र, शनैः-शनैः)
उत्तर:
- अहं
- शनै:-शनै:
- इतस्ततः
- कुत्र
- सर्वत्र।
प्रश्ना 3.
उचित अव्ययेन रिक्तस्थानम् पूरयत
- रमेशः ………… संस्कृतं वदति। (तावत्, बहुधा)
- ………… राष्ट्रहितं करणीयम्। (पुनः, सर्वथा)
- सभागारे ………… भवतु। (तूष्णीम्, प्रायः)
- अहं ………… कार्यक्रमे आगमिष्यामि। (निश्चयेन, आरात)
- स्यूतस्य ………… पुस्तकानि सन्ति। (सम्प्रति, अन्तः)
उत्तर:
- बहुधा
- सर्वथा
- तूष्णीम्
- निश्चयेन
- अन्तः।
प्रश्ना 4.
उचित अव्ययेन रिक्तस्थानम् पूरयत|
- रात्रौ सहसा गृहात् ………… न गन्तव्यम् (किमपि, बहि)
- तं ………… दुःखं नाऽनुभवेत्। (किमपि, एकदा)
- ………… सः लगुडेन चलन्तं वृद्धम् अपश्यत्। (तत्र, एकदा)
- देवदत्तः ………… आगच्छत्। (कुत्रापि, तत्र)
- सः ………… शान्तिं नालभत्। (बहि, कुत्रापि)
उत्तर:
- बहि
- किमपि
- एकदा
- तत्र,
- कुत्रापि।
प्रश्ना 5.
उचित अव्ययेन रिक्तस्थानम् पूरयत
- प्रातःकाले कुबेरस्य ………… आक्रमणं करिष्यामि। (सह, उपरि)
- रघोः वार्ता श्रुत्वा कौत्सः ………… तिष्ठति। (यथा, तत्रैव)
- ………… मम पार्वे धनं नास्ति। (इव, यद्यपि)
- भवान् ………… मा गच्छतु। (अन्यत्र, तदा)
- ………… अहम् गुरोः कृते दक्षिणां दातुम् इच्छामि। (अपि, अधुना)
उत्तर:
- उपरि
- तत्रैव
- यद्यपि
- अन्यत्र
- अधुना।