RBSE Solutions for Class 8 Sanskrit
Rajasthan Board RBSE Class 8 Sanskrit प्रश्न निर्माण प्रकरणम्
रेखांकित पदानां स्थाने कोष्ठके लिखितान् पदान् चित्वा प्रश्ननिर्माणं करुतः।।
प्रश्न 1.
(क) सरस्वती चन्द्रमिव धवलं हारं धारयति। (किमिव्/क:)
(ख) सरस्वती श्वेत कमले आरूढा वर्तते। (कस्य/कस्मिन्)
(ग) ब्रह्मविद्यायाः साररूपा आद्यशक्तिः सम्पूर्ण विश्वे विद्यमाना। (क:/कुत्रस्मिन्)
(घ) बुद्धिदायिनी भगवती सरस्वती अहम् वन्दे। (कीदृशम्/कीदृशीम्)
उत्तर:
(क) सरस्वती किमिव धवलं हारं धारयति?
(ख) सरस्वती कस्मिन् आरूढ़ा वर्तते?
(ग) ब्रह्मविद्यायाः साररूपा आद्यशक्तिः कुत्रस्मिन् विद्यमाना?
(घ) कीदृशीम् भगवतीं अहम् वन्दे?
प्रश्न 2.
(क) कश्मिंश्चिद् ग्रामे चत्वारो ब्राह्मणपुत्राः परस्परं मित्रभावेन वसन्ति स्म। (के/कौ)
(ख) एवम् किञ्चिद् मार्गम् गते तेषु ज्येष्ठतरः अवदत्। (क:/कस्य)
(ग) अरण्यस्य अन्तः ते कतिचिद् अस्थीनि अपश्यन्। (कम्/कानि)
(घ) अहम् वृक्षम् आरोहामि। (क:/कस्य)
उत्तर:
(क) कश्मिंश्चिद् ग्रामे चत्वारो के परस्परं मित्रभावेन वसन्ति स्म?
(ख) एवम् किञ्चिद् मार्गम् गते तेषु कः अवदत्?
(ग) अरण्यस्य अन्तः ते कतिचिद् कानि अपश्यन्?
(घ) कः वृक्षम् आरोहामि?
प्रश्न 3.
(क) सत्यमेव जयते। (कमेव/किमेव)
(ख) यत्र धर्मः तत्र विजयः भवति। (क:/कस्य)
(ग) असतो मा सगद्मय। (कुत्र/कुतो)
(घ) योगक्षेमं वहाम्यहम्। (कुत्र/किम्)
उत्तर:
(क) किमेव जायते?
(ख) यत्र धर्मः तत्र कः भवति?
(ग) कुतो मा सद्गमय?
(घ) किम् वहाम्यहम्?
प्रश्न 4.
(क) चूण्डावत सर्वदारस्य रावतरत्नसिंहस्य विवाहः हाडावती राजकुमार्या सह अभवत्। (कस्य/कया)
(ख) अन्ततः क्षत्रिय धर्म पालयन् युद्धाय निश्चयः कृतः। (किं कर्तुम्/कः कर्तुम्)
(ग) वस्त्रम् अपावृत्य तं दृष्ट्वा रत्नसिंहः आश्चर्य चकितः। (के/किम्)
(घ) अहम् मुण्डमाली भूत्वा साक्षात् महाकाल इव शत्रूणां कदनं करिष्यामि। (तेषाम्/ केषाम्)
उत्तर:
(क) चूण्डावत सर्वदारस्य रावतरत्नसिंहस्य विवाहः कया सह अभवत्?
(ख) अन्ततः क्षत्रियधर्मं पालयन् किं कर्तुम् निश्चय कृतः?
(ग) किम् अपावृत्य तं दृष्ट्वा रत्नसिंह आश्चर्य चकितः?
(घ) अहम् मुण्डमाली भूत्वा महाकाल इव केषाम् कदनं करिष्यामि?
प्रश्न 5.
(क) कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। (तेषु/केषु)
(ख) यदा-यदा हि धर्मस्य ग्लानिः भवति भारत।। (कस्य/का)
(ग) तदात्मानं सृजाम्यहम्। (कदा/कम्/कस्य)
(घ) धर्मसंस्थापनार्थाय सम्भवामि युगे-युगे। (यदा-यदा/कदा-कदा)
उत्तर:
(क) कर्मण्येवाधिकारस्ते मा केषु कदाचन?
(ख) यदा-यदा हि धर्मस्य का भवति भारत?
(ग) कदा/कम् सृजाम्यहम्?
(घ) धर्म संस्थापनार्थाय सम्भवामि कदा-कदा?
प्रश्न 6.
(क) भारतीयाः अंकाः अपि ततः पूर्वम् आसन्। (के/क:)
(ख) भारत देशः वैदिककालात् एव वैज्ञानिकानां देशः अस्ति। (तेषाम्/केषाम्)
(ग) प्राचीन: भारतीय महान् गणितज्ञः आर्यभट्टः प्रकाशस्य गतिं सम्यक् जानाति स्म। (केसु/कस्य)
(घ) पृथ्वी सूर्यस्य परिक्रमा करोति। (किम्/काम्)
उत्तर:
(क) के अंकाः अपि ततः पूर्वम् आसन्?
(ख) भारत देश: वैदिककालात् एव केषाम् देशः अस्ति?
(ग) प्राचीनः भारतीयः महान् गणितज्ञः आर्यभट्टः कस्य गतिं सम्यक् जानाति स्म?
(घ) पृथ्वी सूर्यस्य काम् करोति? अधोलिखित वाक्येषु रेखांकित पदान् आधृत्य प्रश्ननिर्माणं कुरुत|
प्रश्न 7.
(क) राजस्थानं वीराणां वीराङ्गनानां च भूमिः अस्ति।
(ख) वीर शिरोमणे: प्रतापस्य मातुलगृहं पालीनगरमेवास्ति।
(ग) मारवाडतः अतिरिक्तं मेवाडक्षेत्रमपि भ्रमण्यर्थं गन्तुम् शक्यते।
(घ) अतः भवान् अवश्यमेव राजस्थानं आगच्छतु।
उत्तर:
(क) राजस्थानं केषाम् कासाम च भूमिः अस्ति?
(ख) वीरशिरोमणेः प्रतापस्य किम् पाली नगरम् एव अस्ति?
(ग) मारवाडतः अतिरिक्तं मेवाड क्षेत्रमपि किमर्थम् गन्तुम् शक्यते?
(घ) अतः कः अवश्यमेव राजस्थानं आगच्छतु?
प्रश्न 8.
(क) मृदपि च चन्दनमस्मिन् देशे।
(ख) धेनुर्माता परम शिवा।
(ग) यत्र श्रमः श्रियम् अर्जयति।
(घ) ज्ञानम् शंसति यतिवाणी।
(ङ) मम मित्रं कौस्तुभः।
उत्तर:
(क) मृदपि च कीदृशम् अस्मिन देशे?
(ख) का परम शिवा?
(ग) यत्र श्रमः काम् अर्जयति?
(घ) ज्ञानम् शंसति का?
(ङ) कस्य मित्रं कौस्तुभः?
प्रश्न 9.
(क) अहम् विवाहमपि न करिष्यामि।
(ख) भवन्तः सर्वे अस्माकं निबन्धने सन्ति।
(ग) विद्याधरः सेवानिवृतः शिक्षकः अस्ति।
(घ) एतत् तु अस्माकं सौभाग्यं अस्ति।
(ङ) विद्यालयस्य स्वच्छता विषयकं संस्मरणं श्रावयन्ति।
उत्तर:
(क) अहम् कमपि न करिष्यामि?
(ख) भवन्तः सर्वे केषाम् निबन्धने सन्ति?
(ग) कः सेवानिवृतः शिक्षकः अस्ति?
(घ) एतत् तु केषाम् सौभाग्यं अस्ति?
(ङ) कस्य स्वच्छताविषयकं संस्मरणं श्रावयन्ति?
प्रश्न 10.
(क) नरेन्द्रः अपि मार्गे गच्छति स्म।
(ख) कोऽपि मानवः मार्गे पतितः।
(ग) नरेद्रस्य हृदयः व्यथितः सञ्जातः।
(घ) वयम् सर्वे ईश्वरस्य वरदपुत्राः।
(ङ) तेन प्रेरिता सर्वे नेतारः।।
उत्तर:
(क) कः अपि मार्गे गच्छति स्म?
(ख) कोऽपि मानवः कुत्रस्मिन् पतितः?
(ग) कस्य हृदयः व्यथितः सञ्जातः?
(घ) वयम् सर्वे ईश्वरस्य के?
(ङ) केन प्रेरिता सर्वे नेतारः?
प्रश्न 11.
(क) नद्यः स्वयमेव अम्भः न पिबन्ति।
(ख) मित्रम् गुह्यं निगृहति गुणान् प्रकटी करोति।
(ग) पिपीलिको गच्छन् शतान्यपि योजनानां याति।
(घ) विद्याधनं सर्वधनं प्रधानं।।
(ङ) सर्वकारः आर्थिकसहयोगं करोति।
उत्तर:
(क) काः स्वयमेव अम्भः न पिबन्ति?
(ख) मित्रम् गुह्यं निगृहति, कान् प्रकटी करोति?
(ग) पिपीलिको किम कुर्वन् शतान्यपि योजनानां याति?
(घ) कीदृशं धनम् सर्वधनं प्रधानं?
(ङ) का आर्थिकसहयोगं करोति?
प्रश्न 12.
(क) माता मह्यम् भुशुण्डी न ददाति।
(ख) मेदपाटस्य सूर्यः अस्तं गन्तुम् इच्छति।
(ग) केशरीसिंहः अद्वितीयम् काव्यम् लिखितवान्।
(घ) तत्रैव महाराणा प्रापयतु एतत् पत्रम।
(ङ) चायचषकान् मह्यं ददतु।
उत्तर:
(क) माता मह्यम् काम न ददाति?
(ख) मेदपाटस्य कः अस्तं गन्तुम् इच्छति?
(ग) केशरीसिंहः कीदृशम् काव्यम् लिखितवान्?
(घ) तत्रैव कम् प्रापयतु एतत् पत्रम्?
(ङ) कान् मह्यं ददतु?
प्रश्न 13
(क) एकदा तयोर्मध्ये एकः अनुबन्धः अभवत्।
(ख) स एकदा ‘गोनूझा’ नामक पण्डितं पृष्टवान्।
(ग) कम्बलं विना एव सोमदत्तः रात्रिशयनं कृतवान्।
(घ) अनन्तरं सः महिषी दिवसे भोजनेन वञ्चितां कृतवान्।
(ङ) सर्वे भारतीयाः धेनुम् मातरम् इति कथयन्ति।
उत्तर:
(क) एकदा कयोर्मध्ये एकः अनुबन्धः अभवत्?
(ख) स कदा ‘गोनूझा’ नामक पण्डितं पृष्ठवान्?
(ग) कम्बलं विना एव कः रात्रिशयनं कृतवान्?
(घ) अनन्तर सः काम् दिवसे भोजनेन वञ्चितां कृतवान्?
(ङ) सर्वे भारतीयाः काम् मातरम् इति कथयन्ति?
प्रश्न 14.
(क) भारते कालविषयिनी गणना वैदिकालात् प्रचलिता अस्ति।
(ख) एकस्मिन् वर्षे सूर्यः सप्तविंशति (27) नक्षत्रेषु परिभ्रमति।
(ग) चैत्रमासाद् एव विक्रम सम्वत् प्रारभ्यते।।
(घ) मार्गशीर्ष मासे मोक्षप्रदा एकादशी व्रतमायाति।
उत्तर:
(क) भारते कीदृशी गणना वैदिक कालात् प्रचलिता अस्ति?
(ख) एकस्मिन् वर्षे सूर्यः कति नक्षत्रेषु परिभ्रमति?
(ग) कस्मात् मासाद एवं विक्रम सम्वत् प्रारभ्यते?
(घ) मार्गशीर्ष मासे कां प्रदा एकदशीव्रतमायाति?
प्रश्न 15.
(क) शुचिश्रीशौ सर्वेभ्यः प्रणमावः।
(ख) प्रधानाचार्यः छात्रान् उद्बोधितवान्।
(ग) अरे ! एतत् तु अस्माकं प्रधानमन्त्रिमहोदयस्य चमत्कारोऽस्ति।
(घ) महात्मागान्धी तु अस्माकं प्रेरणापुरुषः अस्ति।
(ङ) शुचिश्रीशौ सर्वेभ्यः प्रणमावः।
उत्तर:
(क) कौ सर्वेभ्यः प्रणमावः?
(ख) कः छात्रान् उद्बोधितवान्?
(ग) अरे! एतत् अस्माकं कस्य चमत्कारोऽस्ति?
(घ) महात्मागान्धी तु केषाम् प्रेरणा पुरुषः अस्ति?
(ङ) शुचिश्रीशौ केभ्यः प्रणमावः।
प्रश्न 16.
(क) चन्द्रगुप्तः मगधदेशस्य नृपः आसीत्।
(ख) चाणक्यस्य उटजं नगराद् बहिः आसीत्।
(ग) मध्यरात्रि समये शीतकाले अतीव शैत्यमासीत्।
(घ) कम्बलानां उपयोगं कर्तुम् मम न अधिकारः।
(ङ) चन्द्रगुप्तः नृपः आसीत्।
उत्तर:
(क) चन्द्रगुप्तः कस्य देशस्य नृपः आसीत्?
(ख) कस्य उटजं नगराद् बहिः आसीत्?
(ग) मध्य रात्रि समये शीतकाले कीदृशी शैत्यमासीत्?
(घ) केषाम् उपयोगं कर्तुम् मम न अधिकारः?
(ङ) चन्द्रगुप्तः कः आसीत्।
प्रश्न 17.
(क) सर्वे भारतीयाः धेनुम् मातरम् इति कथयन्ति।
(ख) तक्रेन घृतेन च प्राणरक्षकाः अनेकाः औषधयः निर्मिताः सन्ति।
(ग) गौः अनेकेन प्रकारेण अस्माकं मातृवत् रक्षां करोति।
(घ) धेनुः केदारे तृणं खादति।
(ङ) अहम् विनाहमपि न करिष्यामि।
उत्तर:
(क) सर्वे भारतीयाः काम् मातरम् इति कथयन्ति?
(ख) केन-केन च प्राणरक्षकाः अनेकाः औषधयः।
(ग) गौः अनेकेन प्रकारेण केषाम् मातृवत् रक्षां करोति?
(घ) धेनुः कुत्रस्मिन तृणं खादति?
(ङ) अहं किमपि न करिष्यामि?