RBSE Class 6 Sanskrit व्याकरण अव्यय

Rajasthan Board RBSE Solutions for Class 6 Sanskrit व्याकरण अव्यय Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 6 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 6 all subjects will help students to have a deeper understanding of the concepts. Students can access the class 6 sanskrit chapter 5 question answer and deep explanations provided by our experts.

RBSE Class 6 Sanskrit Vyakaran अव्यय

अव्यय शब्दों के रूप तीनों लिंगों, सभी विभक्तियों और सभी वचनों में एक समान रहते हैं। इनमें किसी प्रकार का परिवर्तन नहीं होता है।

प्रमुख अव्ययों का ज्ञान - 

अव्ययः - अर्थ प्रयोगः 

  • च - और - बालकः बालिका च पठतः। 
  • किम् - क्या - भवान् किं करोति? 
  • अथवा - अथवा - सोहनः अथवा मोहनः वदति। 
  • अत्र - यहाँ - अध्यापकः अत्र आगच्छति। 
  • तत्र - वहाँ - बालकाः तत्र क्रीडन्ति।
  • कुत्र - कहाँ - त्वं कुत्र गच्छसि? 
  • अन्यत्र - दूसरी जगह - रामः अन्यत्र गच्छति। 
  • अपि - भी - सुरेशः अपि पठिष्यति। 
  • अद्य - आज - अद्य संस्कृत-दिवसः अस्ति। 
  • श्वः - कल - रमा श्वः अत्र आगमिष्यति। (आने वाला) 
  • द्यः - कल - अहं ह्यः जयपुरम् अगच्छम्। (बीता हुआ) 
  • अधुना - अब - अधुना सा गीतं गास्यति। 
  • इदानीम् - इस समय - इदानीं रमेशः लिखति। 
  • प्रातः - सुबह - जनाः प्रातः भ्रमन्ति।
  • सायम् - सायंकाल - अहं सायं क्रीडामि। 
  • सर्वदा - हमेशा - कृष्णा सर्वदा सत्यं वदति। 
  • यदा - जब - यदा सः पठति तदा अहमपि पठामि। 
  • तदा - तब - तदा त्वं कुत्र गमिष्यसि? 
  • इतोऽपि - इससे भी - इदं फलम् इतोऽपि मधुरम्।
  • पुनः - फिर' - सः पुनः पठिष्यति। 
  • वामतः - बायीं ओर - मम वामतः रमेशः अस्ति। 
  • दक्षिणतः - दायीं ओर - ग्रामस्य दक्षिणत: वनम् अस्ति।
  • अग्रतः - आगे - मम अग्रतः गोपालः अस्ति। 
  • पृष्ठतः - पीछे - मम पृष्ठतः सः निवसति। 
  • पश्चात् - बाद में, - रमेशः पश्चात् आगमिष्यति।
  • पीछे एव - ही - सत्यम् एव जयते ।

RBSE Class 6 Sanskrit व्याकरण अव्यय

अभ्यासार्थ प्रश्नोत्तर - 

प्रश्न 1. 
मञ्जूषातः उपयुक्तानाम् अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत - 
मञ्जूषा : 
[इतः, तदा, तत्र, अपि, तथा, सह, एव, प्रातः]
(क) गोपाः ............ तेन सह अगच्छन्। 
(ख) वयं नागाः जन्मतः ............. विषयुक्ताः । 
(ग) .................. कुत्रापि अन्यत्र गच्छ। 
(घ) व्यवहारेण जायन्ते मित्राणि रिपवः ..........। 
(ङ) .............. कुपितः अहं स्वपत्नी वदिष्यामि। 
(च) एकदा ............. शृगालः बकम् अवदत्। 
(छ) श्वः त्वं मया ........... भोजनं कुरु। 
(ज) .......... चत्वारः मृगाः जलं पिबन्ति । 
उत्तरम् : 
(क) अपि
(ख) एव 
(ग) इतः 
(घ) तथा 
(ङ) तदा 
(च) प्रातः 
(छ) सह 
(ज) तत्र  

RBSE Class 6 Sanskrit व्याकरण अव्यय

प्रश्न 2. 
मंजूषा से उचित अव्ययपद चुनकर रिक्तस्थान पूर्ति कीजिए - 
(अद्यः, प्रातः, कदा, अधुना) 

  1. ........... भ्रमणं स्वास्थ्याय श्रेष्ठं भवति। 
  2. त्वं ............ मातुलगृहं गमिष्यसि। 
  3. ........ रविवासरः अस्ति। 

उत्तराणि :

  1. प्रातः भ्रमणं स्वास्थ्याय श्रेष्ठं भवति।
  2. त्वं कदा मातुलगृहं गमिष्यसि। 
  3. अद्य रविवासरः अस्ति।
Prasanna
Last Updated on July 2, 2022, 12:29 p.m.
Published July 2, 2022