RBSE Class 6 Sanskrit रचना संस्कृत में प्रार्थना-पत्रम्

Rajasthan Board RBSE Solutions for Class 6 Sanskrit रचना संस्कृत में प्रार्थना-पत्रम् Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 6 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 6 all subjects will help students to have a deeper understanding of the concepts. Students can access the class 6 sanskrit chapter 5 question answer and deep explanations provided by our experts.

RBSE Class 6 Sanskrit Rachana संस्कृत में प्रार्थना-पत्रम्

प्रश्न 1. 
गृहे आवश्यककार्याय दिनद्वयस्य अवकाशार्थ स्वस्य प्रधानाध्यापकाय संस्कृतभाषायां प्रार्थना-पत्रं लिखत। 
उत्तरम् : 
सेवायाम्,
श्रीमन्तः प्रधानाध्यापकमहोदयः 
राजकीय-माध्यमिक-विद्यालयः 
अलवरम् (राज.)
विषय:-अवकाशाय प्रार्थना-पत्रम्। 
महोदय!
सविनयं निवेदनमस्ति यत् मम गृहे अत्यावश्यक कार्यमस्ति। अतोऽहं विद्यालये आगन्तुं न शक्नोमि। अतः दिनांक 18-10-20XX तः 19-10-20XX ई. पर्यन्तं दिनद्वयस्य अवकाशं दत्त्वा कृतार्थयन्तु भवन्तः।

दिनाङ्कः 17-10-20xx ई. 

भवताम् आज्ञापालकः 
कृष्णगोपालः
कक्षा-षष्ठम् 'अ'

RBSE Class 6 Sanskrit रचना संस्कृत में प्रार्थना-पत्रम्

प्रश्न 2. 
त्वम् रुग्णोऽसि, अतः स्वस्य प्रधानाध्यापकाय दिनत्रयस्य अवकाशाय संस्कृतभाषायां प्रार्थना-पत्रं लिखत। 
उत्तरम् :
सेवायाम्,
श्रीमन्तः प्रधानाध्यापकमहोदयः 
राजकीय-माध्यमिक विद्यालयः 
जोधपुरम् (राज.)
विषयः-अवकाशाय प्रार्थना-पत्रम्। 
महोदय!
सविनयं निवेदनमस्ति यत् अहं ज्वरपीडया रुग्णोऽस्मि। अत: विद्यालये आगन्तुं न शक्नोमि। अस्मात् कारणात् दिनाङ्क 25-11-20XX त: 27-11-20xx ई. पर्यन्तं दिनत्रयस्य अवकाशं दत्त्वा कृतार्थयन्तु भवन्तः।

दिनाङ्कः 24-11-20XX ई. 

भवताम् आज्ञापालक शिष्यः 
रघुनन्दनः
कक्षा-षष्ठम 'ब' 

प्रश्न 3. 
तव भ्रातुः विवाहः वर्तते, एतदर्थम्, दिनत्रयस्य अवकाशाय स्वस्य प्रधानाध्यापकाय संस्कृतभाषायां प्रार्थना-पत्रं लिखत। 
उत्तरम् :
सेवायाम्,
श्रीमन्तः प्रधानाध्यापकमहोदयः 
राजकीय-माध्यमिक-विद्यालयः 
बीकानेरम् (राज.)
विषयः-अवकाशाय प्रार्थना-पत्रम्। 
महोदय!
सविनयं निवेदनमस्ति यत् मम भ्रातु: विवाह 10-12-20XX दिनाङ्के भविष्यति। अस्मात् कारणात् अहं विद्यालये आगन्तुं न शक्नोमि। अत: दिनाङ्क 9-12-20XX तः 11-12-20XX ई. पर्यन्तं दिनत्रयस्य अवकाशं दत्त्वा कृतार्थयन्तु भवन्तः।

दिनाङ्कः 8-12-20XX ई.

भवताम् आज्ञापालिका शिष्या 
राधा शर्मा
कक्षा-षष्ठम् 'अ' 

RBSE Class 6 Sanskrit रचना संस्कृत में प्रार्थना-पत्रम्

प्रश्न 4. 
शुल्क मुक्ति हेतु प्रधानाचार्य को प्रार्थनापत्र लिखिए।(संस्कृत में) 
उत्तरम् :
सेवायाम्,
श्रीमन्तः प्रधानाध्यापकमहोदय: 
राजकीय-उच्च-माध्यमिक विद्यालयः 
जोधपुरम् (राज.)।
विषय:-शुल्कमुक्त्यर्थं प्रार्थनापत्रम्। 
महोदयः,
सविनयं निवेदनम्, अस्ति यत् मम पिता विद्युतविभागे चतुर्थश्रेणी-कर्मचारी अस्ति। तस्य मासिकं वेतनम् अल्पम् अस्ति। अस्माकं परिबारे षट्सदस्याः सन्ति। मम परिवारस्य आर्थिकदशा समीचीना नास्ति। मम पिता निर्धनताकारणात् मदीयं शिक्षणशुल्कं दातुं न शक्नोति। मम अध्ययनस्य रुचिः वर्तते।
अतएव अस्ति यत् अध्ययने मम रुचिं विलोक्य शिक्षणशुल्कात् मुक्तिं प्रदास्यन्ति श्रीमन्तः इति।
सधन्यवादम्। 

दिनांक : 8.3.20XX 

भवदाज्ञाकारी शिष्यः
सुरेशः
(षष्ठी कक्षा) 

RBSE Class 6 Sanskrit रचना संस्कृत में प्रार्थना-पत्रम्

प्रश्न 5. 
स्थानान्तरण प्रमाणपत्र हेतु प्रधानाचार्य को प्रार्थना पत्र लिखिए।(संस्कृत में)
उत्तरम् :
सेवायाम्,
श्रीमन्तः प्रधानाध्यापकमहोदयः, 
आदर्श-विद्याभवनम्, जयपुरम्।
विषयः - स्थानान्तरण-प्रमाणपत्र प्राप्त्यर्थम्। 
महोदयः,
सविनयं निवेदनमस्ति यत् मम पितुः स्थानान्तरणं। भरतपुरनगरे जातः। अहमपि तेनैव सह तत्र गत्वा पठिष्यामि। अतः अस्मात् विद्यालयात् मम स्थानान्तरणं प्रमाणपत्र (टी.सी.) दत्त्वा माम् कृतार्थयन्तु भवन्तः।

दिनांक : 25-8-20XX ई.

भवताम् आज्ञापालकः शिष्यः
प्रवीण गुप्ता
कक्षा-षष्टम् 'अ'

Prasanna
Last Updated on July 2, 2022, 3:47 p.m.
Published July 2, 2022