RBSE Class 6 Sanskrit रचना चित्रवर्णनम् (वाक्य-रचना)

Rajasthan Board RBSE Solutions for Class 6 Sanskrit रचना चित्रवर्णनम्  (वाक्य-रचना) Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 6 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 6 all subjects will help students to have a deeper understanding of the concepts. Students can access the class 6 sanskrit chapter 5 question answer and deep explanations provided by our experts.

RBSE Class 6 Sanskrit Rachana चित्रवर्णनम्  (वाक्य-रचना)

निर्देश: - चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपदसहायतया पञ्चवाक्यानि रचयत - 
(चित्र देखकर मञ्जूषा में दिए गए पदों की सहायता से पाँच वाक्य बनाइए-)

1. 
RBSE Class 6 Sanskrit रचना चित्रवर्णनम् (वाक्य-रचना) 1
[मञ्जूषा : वृक्षस्य उपरि, एकः विद्यालयः, बालक: बालिकाः च, आकाशे, वर्षा, मेघाः, गर्जन्ति, गच्छतः, छत्रं धृत्वा, पक्षिशावकः, तिष्ठति, नीडे, विद्यालयं प्रति] 
उत्तरम् : 
वाक्यानि -

  1. अस्मिन् चित्रे वर्षा, एकः विद्यालयः च दृश्यते। 
  2. आकाशे मेघाः गर्जन्ति। 
  3. बालकः बालिका च छत्रं धृत्वा विद्यालयं प्रति गच्छतः। 
  4. वृक्षस्य उपरि नीडे पक्षिशावकः तिष्ठति। 
  5. चित्रे सर्वं जलमयम् अस्ति।

RBSE Class 6 Sanskrit रचना चित्रवर्णनम् (वाक्य-रचना)

2. 
RBSE Class 6 Sanskrit रचना चित्रवर्णनम् (वाक्य-रचना) 2
[मञ्जूषा : जन्तुशालायाः, जनाः, पशवः, पक्षिणः, इदं चित्रं, भ्रमणाय, जलाशये, बकाः, हरिणाः, शशकाः, विचरन्ति, पञ्जरे, सिंहः, अस्ति, आगच्छन्ति, इतस्ततः] 
उत्तरम् :
वाक्यानि - 

  1. इदं चित्रं जन्तुशालायाः अस्ति। 
  2. अत्र जनाः भ्रमणाय आगच्छन्ति। 
  3. जन्तुशालायां अनेके पशवः पक्षिणश्च सन्ति। 
  4. अत्र हरिणाः शशका: इतस्ततः विचरन्ति। 
  5. पञ्जरे सिंहः अस्ति तथा जलाशये बका: सन्ति।
Prasanna
Last Updated on July 2, 2022, 3:18 p.m.
Published July 2, 2022