RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

Rajasthan Board RBSE Solutions for Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न Questions and Answers, Notes Pdf.

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

1. अधस्तनप्रश्नानां लिखितोत्तर-विकल्पेषु शुद्धविकल्पं चित्वा उत्तरपुस्तिकायां लिखत - 
(क) 'अनेजदेकम्' इति पदे कः सन्धिविच्छेदः ? 
(i) अनेजत् + एकम् 
(ii) अन + जते + कम् 
(iii) अनेजद् + कम् 
(iv) अने + जेतकम्।
उत्तर :
(i) अनेजत् + एकम् 

(ख) 'ईश + आवास्यम्' इति पदे किं सन्धिपदम् ?
(i) ईशासम् 
(ii) ईशास्यम् 
(iii) ईशावासम् 
(iv) ईशावास्यम्। 
उत्तर :
(iv) ईशावास्यम्। 

(ग) 'शान्तः' इति पदे कः सन्धि ? 
(i) विसर्गसन्धिः 
(ii) पूर्वरूपसन्धिः 
(iii) परसवर्णसन्धिः 
(iv) व्यञ्जनसन्धिः
उत्तर :
(iii) परसवर्णसन्धिः 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(घ) 'उपकूलम्' इति पदे विग्रहोऽस्ति - 
(i) कूलाय इति 
(ii) कूलेन समीपे 
(iii) कूले इति 
(iv) कूलस्य समीपं। 
उत्तर :
(iv) कूलस्य समीपं। 

(ङ) 'सभापण्डितः' इति पदे कः समासः? 
(i) द्वितीयातत्पुरुषः 
(ii) सप्तमीतत्पुरुषः 
(ii) षष्ठीतत्पुरुषः 
(iv) पञ्चमीतत्पुरुषः। 
उत्तर :
(ii) षष्ठीतत्पुरुषः 

(च) 'जगतः एकनाथः' इति विग्रहे किं समस्तपदम्? 
(i) जगदेकनाथः 
(ii) जगेकनाथः 
(iii) जगतानाथ: 
(iv) जगतोनाथः।
उत्तर :
(i) जगदेकनाथः 

(छ) 'राजन्', षष्ठी एकवचने रूपम् 
(i) राजनस्य 
(ii) राज्ञः 
(iii) राज्ञा 
(iv) राज्ञाम्। 
उत्तर :
(ii) राज्ञः

(ज) 'अश्वात्' इति पदे का विभक्तिः? 
(i) तृतीया 
(ii) षष्ठी 
(ii) सप्तमी 
(iv) पञ्चमी। 
उत्तर :
(iv) पञ्चमी। 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(झ) 'कुरु' इति पदे कः धातुः? 
(i) क्री 
(ii) कर् 
(iii) कृ 
(iv) कार। 
उत्तर :
(iii) कृ 

(ब) 'प्रवर्तन्ते' इति पदे कः पुरुषः? 
(i) प्रथमपुरुषः 
(ii) उत्तमपुरुषः 
(iii) अन्यपुरुषः 
(iv) मध्यमपुरुषः
उत्तर :
(i) प्रथमपुरुषः 

(ट) “दातुम्' इति पदे कः प्रत्ययः ? 
(i) क्तवतु 
(ii) शतृ 
(iii) क्त्वा 
(iv) तुमुन्। 
उत्तर :
(iv) तुमुन्। 

(ठ) 'आ + वृ + क्त' एषां संयोगे किं रूपम् ? 
(i) आवृतः 
(ii) आवुत्तः
(iii) आवृत्यः 
(iv) आवरत्य। 
उत्तर :
(i) आवृतः

(ड) 'नमः' इति उपपदयोगे का विभक्तिः ? 
(i) चतुर्थी 
(ii) पञ्चमी 
(iii) प्रथमा 
(iv) सप्तमी। 
उत्तर :
(i) चतुर्थी 

(ढ) 'जगत्' इति पदस्य समानार्थक पदमस्तिा। 
(i) तनः 
(ii) संसार: 
(iii) गात्रम् 
(iv) शिवः। 
उत्तर :
(ii) संसार: 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(ण) 'समतिक्रामत्सु' इति पदस्य विशेष्यम् - 
(i) पत्रम् 
(ii) महान् 
(iii) दिवसेषु 
(iv) मूर्खः।
उत्तर :
(ii) महान् 

(त) 'तमसा' इति पदस्य विलोमपदमस्ति - 
(i) प्रकाशेन 
(ii) मध्यः 
(iii) भयः 
(iv) अङ्गः। 
उत्तर :
(i) प्रकाशेन।

2. अधस्तनप्रश्नानां लिखितोत्तर-विकल्पेषु शुद्धविकल्पं चित्वा उत्तरपुस्तिकायां लिखत -
(क) 'कुर्वन्नेवेह' इति पदे कः सन्धिविच्छेदः ? 
(i) कुर्व + नेवह 
(ii) कुर्वन् + एव + इह 
(iii) कुर्वन् + इव + एव 
(iv) कुर्व + न + इव। 
उत्तर :
(ii) कुर्वन् + एव + इह 

(ख) 'पुरुषः + अश्नुते' इति पदे किं सन्धिपदम् ? 
(i) पुरुषोश्नुते 
(ii) पुरुषोऽश्नुते 
(ii) पुरुषस्शनुते 
(iv) पुरुषोशनुते।
उत्तर :
(ii) पुरुषोऽश्नुते 

(ग) 'कोऽयम्' इति पदे कः सन्धिः ? 
(i) दीर्घसन्धिः 
(ii) यणसन्धिः 
(iii) अयादिसन्धिः 
(iv) विसर्गसन्धिः। 
उत्तर :
(iv) विसर्गसन्धिः। 

(घ) 'उपकृष्णम्' इति पदे विग्रहोऽस्ति -
(i) कृष्णस्य समीपम् 
(ii) कृष्णम् इति 
(iii) कृष्णाय समीपम् 
(iv) कृष्णः परम। 
उत्तर :
(i) कृष्णस्य समीपम्

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(ङ) 'नखभिन्नः' इति पदे कः समासः ? 
(i) चतुर्थीतत्पुरुषः 
(ii) सप्तमीतत्पुरुषः 
(iii) पञ्चमीतत्पुरुषः 
(iv) तृतीयातत्पुरुषः।
उत्तर :
(iv) तृतीयातत्पुरुषः।

(च) 'दीर्घा ग्रीवा यस्य सः' इति विग्रहे किं समस्तपदम् ? 
(i) दीर्घग्रीवः 
(ii) दीर्घाग्रीवा 
(iii) दीर्घो ग्रीव: यस्या सा 
(iv) दीर्घस्य ग्रीवा। 
उत्तर :
(i) दीर्घग्रीवः

(छ) 'राम' प्रथमा द्विवचने रूपम् 
(i) रामयोः 
(ii) रामौ 
(iii) रामान् 
(iv) रामम्। 
उत्तर :
(ii) रामौ 

(ज) 'अग्नये' इति पदे का विभक्तिः ? 
(i) प्रथमा 
(ii) चतुर्थी 
(iii) सप्तमी 
(iv) द्वितीया। 
उत्तर :
(ii) चतुर्थी 

(झ) 'आस्ताम्' इति पदे कः धातुः ?
(i) भु 
(ii) आस्
(ii) भाव 
(iv) अस्। 
उत्तर :
(iv) अस्। 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(ञ) 'बिभ्यति' इति पदे कः पुरुषः ? 
(i) प्रथमपुरुषः 
(ii) उत्तमपुरुषः 
(iii) अन्यपुरुषः 
(iv) मध्यपुरुषः। 
उत्तर :
(i) प्रथमपुरुषः 

(ट) 'लब्ध्वा' इति पदे कः प्रत्ययः ? 
(i) क्तः 
(ii) क्त्वा 
(iii) यत् 
(iv) ल्यप्। 
उत्तर :
(ii) क्त्वा 

(ठ) 'परि + त्यज् + ल्यप् एषां संयोगे किं रूपम् ? 
(i) परित्यजय 
(ii) परित्यज्य 
(iii) परित्याग 
(iv) परित्यजाय। 
उत्तर :
(ii) परित्यज्य 

(ड) 'साकम्' इति उपपदयोगे का विभक्तिः ? 
(i) द्वितीया 
(ii) चतुर्थी 
(iii) तृतीया 
(iv) पञ्चमी। 
उत्तर :
(iii) तृतीया 

(ढ) 'नरे' इति पदस्य समानार्थकपदमस्ति 
(i) मनुष्ये 
(ii) जीवने
(iii) भारे 
(iv) नारे। 
उत्तर :
(i) मनुष्ये 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(ण) 'अधीतशास्त्रस्य' इति पदस्य विशेष्यम् 
(i) त्वम् 
(ii) भवति 
(iii) ते 
(iv) अस्माकम्। 
उत्तर :
(iii) ते 

(त) 'उभयम्' इति पदस्य विलोमपदमस्ति 
(i) एकम् 
(ii) अनेकम् 
(iii) द्वित्व 
(iv) सभयम्। 
उत्तर :
(i) एकम् 

3. अधस्तनप्रश्नानां लिखितोत्तर-विकल्पेषु शुद्धविकल्पं चित्वा उत्तरपुस्तिकायां लिखत -
(क) 'आहुरविद्यया' इति पदे किं सन्धिविच्छेदः ? 
(i) आहुर + अविद्यया 
(ii) आहुरा + विद्यया 
(iii) आहुः + अविद्यया 
(iv) आहुः + रविद्यया। 
उत्तर :
(ii) आहुरा + विद्यया 

(ख) 'जनयेत + अज्ञानाम्' इति पदे किं सन्धिपदम् ? 
(i) जनयेज्ञानाम् 
(ii) जनयेतज्ञानम् 
(iii) जनयेदज्ञानाम् 
(iv) जनयैज्ञानाम्। 
उत्तर :
(iii) जनयेदज्ञानाम् 

(ग) 'मुनिर्याति' इति पदे कः सन्धिः ? 
(i) अयादिसन्धिः 
(ii) यणसन्धिः 
(iii) विसर्गसन्धिः 
(iv) प्रकृतिभावसन्धिः। 
उत्तर :
(ii) यणसन्धिः 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(घ) 'ग्रामगतः' इति पदे विग्रहोऽस्ति - 
(i) ग्रामः गतः 
(ii) ग्रामं गतः 
(iii) ग्रामाय गतः 
(iv) ग्रामाः गतः। 
उत्तर :
(ii) ग्रामं गतः 

(ङ) 'सप्तदिनम्' इति पदे कः समास:? 
(i) अव्ययीभावः 
(ii) बहुव्रीहिः 
(iii) कर्मधारयः 
(iv) द्विगुः। 
उत्तर :
(iv) द्विगुः। 

(च) 'पुण्यः च असौ अनुभावः' इति विग्रहे किं समस्तपदम् ? 
(i) पुण्यानुभावः 
(ii) पुण्यश्चपुण्यः 
(iii) पुण्यश्चभावः 
(iv) पुण्यभावः। 
उत्तर :
(i) पुण्यानुभावः 

(छ) 'छात्र' तृतीया विभक्तौ एकवचने रूपम् 
(i) छात्रम् 
(ii) छात्रान् 
(iii) छात्रैः 
(iv) छात्रेण। 
उत्तर :
(iv) छात्रेण। 

(ज) “विद्वांसः' इति पदे का विभक्तिः ? 
(i) तृतीया 
(ii) चतुर्थी 
(iii) प्रथमा 
(iv) सप्तमी। 
उत्तर :
(iii) प्रथमा 

(झ) 'योजते' इति पदे कः धातुः ? 
(i) योज् 
(ii) युज् 
(ii) यौज 
(iv) यू। 
उत्तर :
(ii) युज् 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(ञ) “विलोक्यसे' इति पदे कः पुरुषः ?
(i) प्रथमपुरुषः 
(ii) अन्यपुरुषः 
(iii) उत्तमपुरुषः 
(iv) मध्यमपुरुषः।
उत्तर :
(iv) मध्यमपुरुषः।

(ट) 'अत्तुम्' इति पदे कः प्रत्ययः ? 
(i) तुमुन् 
(ii) क्त्वा 
(iii) मतुप् 
(iv) अनीयर्। 
उत्तर :
(i) तुमुन् 

(ठ) 'आ + हृ + तुमुन्' एषां संयोगे किं रूपम् ? 
(i) आहृत 
(ii) आहरत्य 
(iii) आहर्तुम् 
(iv) आहरितुम्। 
उत्तर :
(iii) आहर्तुम् 

(ड) 'परितः' इति उपपदयोगे का विभक्तिः ? . 
(i) प्रथमा 
(ii) द्वितीया 
(iii) तृतीया 
(iv) चतुर्थी। 
उत्तर :
(ii) द्वितीया

(ढ) “विद्वान्' इति पदस्य समानार्थकपदमस्ति - 
(i) विश्वस्तः 
(ii) मूर्खः 
(iii) मार्जारः 
(iv) मनीषी। 
उत्तर :
(iv) मनीषी।

(ण) 'अतिगहनम्' इति पदस्य विशेष्यम् - 
(i) अन्धकारः 
(ii) यौवनप्रभवम् 
(iii) दिवसः 
(iv) प्रकाशः 
उत्तर :
(ii) यौवनप्रभवम् 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(त) 'मृत्युम्' इति पदस्य विलोमपदमस्ति - 
(i) मरणम् 
(ii) प्रकाशम् 
(iii) अमृतम् 
(iv) वर्षणम्। 
उत्तर :
(i) मरणम् 

4. अधस्तनप्रश्नानां लिखितोत्तर-विकल्पेषु शुद्धविकल्पं चित्वा उत्तरपुस्तिकायां लिखत -
(क) 'तद्धावतः' इति पदे कः सन्धिविच्छेदः ? 
(i) तद्धा + अत 
(ii) तद् + वतः 
(iii) तद् + धातः 
(iv) तत् + धावतः। 
उत्तर :
(iv) तत् + धावतः। 

(ख) “हि + एवम्' इति पदे किं सन्धिपदम् ? 
(i) हिवम् 
(ii) हेवम् 
(iii) ह्येवम् 
(iv) हावयम्। 
उत्तर :
(iii) ह्येवम् 

(ग) 'पुनरपि' इति पदे कः सन्धिः ? 
(i) दीर्घसन्धिः 
(ii) विसर्गसन्धिः 
(iii) गुनसन्धिः 
(iv) वृद्धिसन्धिः 
उत्तर :
(ii) विसर्गसन्धिः 

(घ) 'रत्नाकरः' इति पदे विग्रहोऽस्ति 
(i) रत्नं आकरः 
(ii) रत्ने आकरः 
(iii) रत्नाय इदं 
(iv) रत्नानाम् आकरः। 
उत्तर :
(iv) रत्नानाम् आकरः। 

(ङ) 'अनेजत्' इति पदे कः समासः ? 
(i) बहुव्रीहिः 
(ii) नञ् तत्पुरुषः 
(iii) सप्तमी तत्पुरुषः 
(iv) तृतीया तत्पुरुषः। 
उत्तर :
(ii) नञ् तत्पुरुषः 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(च) 'दुर्बला आशा यस्य सः' इति विग्रहे किं समस्तपदम् ? 
(i) दुर्बलाश: 
(ii) दुर्बलाशा 
(iii) दुर्बल: आशः 
(iv) दुर्बला च आशा च। 
उत्तर :
(i) दुर्बलाश: 

(छ) 'नाम' द्वितीया विभक्तिः बहुवचने रूपम् 
(i) नामनि 
(ii) नामानि 
(iii) नामे 
(iv) नामभ्यः। 
उत्तर :
(ii) नामानि 

(ज) 'कर्मणा' इति पदे का विभक्तिः ? 
(i) सप्तमी 
(ii) द्वितीया
(iii) तृतीया 
(iv) प्रथमा। 
उत्तर :
(ii) द्वितीया

(झ) 'रोचन्ते' इति पदे कः धातुः ? 
(i) रोच् 
(ii) रुच् 
(iii) रौच 
(iv) रच्। 
उत्तर :
(ii) रुच्

(ञ) 'प्राप्नोमि' इति पदे कः पुरुष ? 
(i) अन्यपुरुषः 
(ii) मध्यमपुरुषः 
(ii) उत्तमपुरुषः 
(iv) प्रथमपुरुषः। 
उत्तर :
(ii) मध्यमपुरुषः

(ट) 'जेतव्यः' इति पदे कः प्रत्ययः ? 
(i) तव्यत् 
(ii) तुमुन् 
(iii) क्त्वा 
(iv) क्तवतु। 
उत्तर :
(i) तव्यत् 

(ठ) 'नि + शम् + ल्यप्' एषां संयोगे किं रूपम् ? 
(i) निशमयः 
(ii) निशम्य 
(iii) निशामय 
(iv) निशमयप। 
उत्तर :
(ii) निशम्य  

(ड) 'सर्वतः' इति उपपदयोगे का विभक्तिः ? 
(i) सप्तमी 
(ii) प्रथमा 
(iii) द्वितीया 
(iv) तृतीया। 
उत्तर :
(iii) द्वितीया 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(ढ) 'दुष्कृतम्' इति पदस्य समानार्थकपदमस्ति 
(i) मानुषम् 
(ii) अग्रजम् 
(iii) पातकम् 
(iv) जीवनम्। 
उत्तर :
(iii) पातकम् 

(ण) 'सचेतसम्' इति पदस्य विशेष्यम् 
(i) विद्वांसम् 
(ii) भारत 
(iii) शास्त्रम् 
(iv) वार्तालापम्। 
उत्तर :
(i) विद्वांसम् 

(त) 'तिष्ठत्' इति पदस्य विलोमपदमस्ति 
(i) धावत् 
(ii) सूचना 
(iii) निशम्य 
(iv) सकृत। 
उत्तर :
(i) धावत् 

5. अधस्तनप्रश्नानां लिखित्तोत्तर-विकल्पेषु शुद्धविकल्पं चित्वा उत्तरपुस्तिकायां लिखत - 
(क) 'अन्यथेतः' इति पदे कः सन्धिविच्छेदः? 
(i) अन्य + थेत: 
(ii) अन्यथा + इतः 
(iii) अन्यथ + इतः 
(iv) अन्यथा + एतः।
उत्तर :
(iv) अन्यथा + एतः।

(ख) 'तत् + श्रुत्वा' इति पदे किं सन्धिपदम्? 
(i) तश्रुत्वा 
(ii) तत्श्रुत्वा 
(iii) तच्छ्रुत्वा 
(iv) तत्छ्रुत्वा।
उत्तर :
(i) तश्रुत्वा 

(ग) 'सर्वापि' इति पदे का सन्धिः ? 
(i) दीर्घसन्धिः 
(ii) वृद्धिसन्धिः 
(iii) गुणसन्धिः 
(iv) यण्सन्धिः। 
उत्तर :
(i) दीर्घसन्धिः

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(घ) 'पुष्पाञ्जलिः' इति पदे विग्रहोऽस्ति -
(i) पुष्पाणां अञ्जलिः 
(ii) पुष्पेषु अञ्जलिः 
(iii) पुष्पेभ्यः अञ्जलिः 
(iv) पुष्पाय अञ्जलिः। 
उत्तर :
(i) पुष्पाणां अञ्जलिः 

(ङ) 'महान्धकारः' इति पदे कः समासः? 
(i) कर्मधारयः 
(ii) द्विगु: 
(iii) तत्पुरुषः 
(iv) बहुव्रीहिः। 
उत्तर :
(i) कर्मधारयः 

(च) 'महान् उत्साहः' इति विग्रहे किं समस्तपदम् ? 
(i) महानुत्साहः 
(ii) महोत्साहः 
(iii) माहोत्साहः 
(iv) महानोत्साहः। 
उत्तर :
(ii) महोत्साहः 

(छ) 'किम्, पुल्लिंग, द्वितीया, द्विवचने रूपम्' 
(i) के 
(ii) काम् 
(iii) कौ 
(iv) कान्। 
उत्तर :
(i) के 

(ज) “वनानि' इति पदे का विभक्तिः ? 
(i) प्रथमा 
(ii) तृतीया 
(iii) चतुर्थी 
(iv) पंचमी। 
उत्तर :
(i) प्रथमा 

(झ) 'याचते' इति पदे कः धातुः? 
(i) यच्छ 
(ii) यच् 
(iii) यत् 
(iv) याच्। 
उत्तर :
(iv) याच्। 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(ज) 'परिभ्रमसि' इति पदे कः पुरुषः? 
(i) प्रथमपुरुषः 
(ii) उत्तमपुरुषः
(iii) मध्यमपुरुषः 
(iv) अन्यपुरुषः।
उत्तर :
(iii) मध्यमपुरुषः 

(ट) 'कृतवान्' इति पदे कः प्रत्ययः? 
(i) क्त 
(ii) तल् 
(iii) क्त्वा 
(iv) क्तवतु। 
उत्तर :
(iv) क्तवतु। 

(ठ) 'उत् + स्था + क्तः' एषां संयोगे किं रूपम् ? 
(i) उत्तिष्ठ 
(ii) उत्तिष्ठत्
(iii) उत्थितः 
(iv) स्थितः। 
उत्तर :
(iii) उत्थितः

(ङ) 'सह' इति उपपदयोगे का विभक्तिः ?
(i) प्रथम 
(ii) तृतीया 
(iii) चतुर्थी 
(iv) पंचमी। 
उत्तर :
(ii) तृतीया

(ढ) 'शरीरम्' इति पदस्य समानार्थकपदमस्ति 
(i) कलुषम् 
(ii) पातकम् 
(iii) अङ्गम् 
(iv) गात्रम्। 
उत्तर :
(iv) गात्रम्। 

(ण) “पूर्वतनम्' इति पदस्य विशेष्यम् 
(i) त्वम् 
(ii) पत्रम् 
(iii) प्राप्तम् 
(iv) आशाम्। 
उत्तर :
(ii) पत्रम्

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(त) 'विद्वान्' इति पदस्य विलोमपदस्ति 
(i) युवा 
(ii) वृद्धः 
(iii) मूर्खः 
(iv) बालकः। 
उत्तर :
(iii) मूर्खः

6. अधस्तनप्रश्नानां लिखित्तोत्तर-विकल्पेषु शुद्धविकल्पं चित्वा उत्तरपुस्तिकायां लिखत -
(क) 'जहातीह' इति पदे कः सन्धिविच्छेदः ? 
(i) जहाती + ह 
(ii) जहाति + इह 
(iii) जहाति + ईह 
(iv) जहाती + ईह। 
उत्तर :
(ii) जहाति + इह 

(ख) 'तेन + एव' इति पदे किं सन्धिपदम् ? 
(i) तेनेव 
(ii) तेनिव 
(iii) तेनैव 
(iv) तेनव। 
उत्तर :
(iii) तेनैव

(ग) 'यथेच्छम्' इति पदे का सन्धिः ? 
(i) गुणसन्धिः 
(ii) दीर्घसन्धिः 
(iii) यण्सन्धिः 
(iv) अयादिसन्धिः। 
उत्तर :
(i) गुणसन्धिः

(घ) 'अश्रुधारा' इति पदे विग्रहोऽस्ति
(i) अश्रुः धारा 
(ii) अश्रूणां धारा 
(iii) अश्रवः धारा 
(iv) अश्रूः धाराः। 
उत्तर :
(ii) अश्रूणां धारा 

(ङ) 'प्रकृत्या सिद्धम्' इति विग्रहे किं समस्तपदम् ? 
(i) प्रकृतीसिद्धम् 
(ii) प्रकृत्यासिद्धम् 
(iii) प्रकृतिसिद्धम् 
(iv) प्रकृत्सिद्धम्। 
उत्तर :
(iii) प्रकृतिसिद्धम् 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(च) 'कुलव्रतम्' अत्र कः समास: ? 
(i) कर्मधारयः 
(ii) तत्पुरुषः 
(iii) अव्ययीभावः 
(iv) बहुव्रीहिः। 
उत्तर :
(ii) तत्पुरुषः 

(छ) सर्व, पुल्लिंग, द्वितीया, बहुवचने रूपम् - 
(i) सर्वान् 
(ii) सर्वेभ्यः 
(iii) सर्वे 
(iv) सर्वेण। 
उत्तर :
(i) सर्वान्

(ज) 'राज्ञे' इति पदे का विभक्तिः ? 
(i) पञ्चमी 
(ii) तृतीया 
(iii) प्रथमा 
(iv) चतुर्थी। 
उत्तर :
(iv) चतुर्थी। 

(झ) 'गृह्यताम्' इति पदे कः धातुः ? 
(i) ग्रह 
(ii) गृह्य 
(iii) गृह 
(iv) ग्रह्य।
उत्तर :
(i) ग्रह 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(ञ) 'आध्नन्ति' इति पदे कः पुरुषः ? 
(i) प्रथमपुरुषः 
(ii) उत्तमपुरुषः
(iii) अन्यपुरुषः 
(iv) मध्यमपुरुषः। 
उत्तर :
(i) प्रथमपुरुषः 

(ट) 'दोधूयमानाः' इति पदे कः प्रत्ययः ? 
(i) मान् 
(ii) आन् 
(iii) शानच् 
(iv) शतृ। 
उत्तर :
(iii) शानच् 

(ठ) 'आ + गम् + ल्यप्' एषां संयोगे किं रूपम् ? 
(i) आगमय 
(ii) आगत्य
(iii) आगतः 
(iv) आगमः।
उत्तर :
(iii) आगतः 

(ड) 'दा' इति उपपदयोगे का विभक्तिः ?
(i) प्रथमा 
(ii) द्वितीया 
(iii) चतुर्थी 
(iv) तृतीया। 
उत्तर :
(iii) चतुर्थी 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(ढ) 'स्वर्गः' इति पदस्य समानार्थपदमस्ति - 
(i) नरकः 
(ii) नाकः 
(iii) कलुषम् 
(iv) पातकम्।
उत्तर :
(ii) नाकः 

(ण) 'सन्तुलितः' इति पदस्य विशेष्यम् - 
(i) व्यवहारः 
(ii) पत्रम् 
(iii) जन्तवः 
(iv) शिशवः। 
उत्तर :
(i) व्यवहारः 

(त) 'भयम्' इति पदस्य विलोमपदस्ति - 
(i) सभयम् 
(ii) निर्भयम् 
(iii) भयभीत: 
(iv) आभयम्। 
उत्तर :
(ii) निर्भयम्

7. अधस्तनप्रश्नानां लिखित्तोत्तर-विकल्पेषु शुद्धविकल्पं चित्वा उत्तरपुस्तिकायां लिखत - 
(क) तांस्ते' इति पदे कः सन्धिविच्छेदः ? 
(i) तान् + ते 
(ii) तांस् + ते 
(iii) तांन् + ते 
(iv) ताम् + ते। 
उत्तर :
(i) तान् + ते 

(ख) 'प्राप्तैव' इति पदे का सन्धिः ? 
(i) वृद्धिसन्धिः 
(ii) गुणसन्धिः 
(iii) यण्सन्धिः 
(iv) अयादिसन्धिः 
उत्तर :
(i) वृद्धिसन्धिः 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(ग) 'त्वयि + एवम्' इति पदे किं सन्धिपदम् ? 
(i) त्वयिवम् 
(ii) त्वयैवम् 
(iii) तवैवम् 
(iv) त्वय्येवम्। 
उत्तर :
(iv) त्वय्येवम्। 

(घ) 'अर्थकार्यम्' इति पदे विग्रहोऽस्ति 
(i) अर्थस्य कार्यम् 
(ii) अर्थात् कार्यम् 
(ii) अर्थे कार्यम् 
(iv) अर्थम् कार्यम्। 
उत्तर :
(i) अर्थस्य कार्यम् 

(ङ) 'महान् ऋषिः' इति विग्रहे किं समस्तपदम् ? 
(i) महार्षिः 
(ii) मर्हषिः 
(iii) महर्षिः 
(iv) माहर्षिः। 
उत्तर :
(iii) महर्षिः

(च) 'गुरूपदेशः' अत्र कः समासः ? 
(i) कर्मधारयः 
(ii) अव्ययीभावः 
(iii) बहुव्रीहिः 
(iv) तत्पुरुषः। 
उत्तर :
(iv) तत्पुरुषः।

(छ) 'तत्, पुल्लिंग, तृतीया' एकवचने रूपम्' 
(i) तस्य 
(ii) तव 
(iii) तेन 
(iv) तस्मात्। 
उत्तर :
(i) तस्य 

(ज) “वित्तानाम्' इति पदे का विभक्तिः ? 
(i) तृतीया 
(ii) षष्ठी 
(iii) सप्तमी 
(iv) चतुर्थी। 
उत्तर :
(ii) षष्ठी 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(झ) 'दास्यति' इति पदे कः धातुः ? 
(i) यछ् 
(ii) यच्छ् 
(iii) दा 
(iv) दाप्। 
उत्तर :
(iii) दा 

(ञ) 'अपह्रियसे' इति पदे कः लकार: ? 
(i) लट्लकारः 
(ii) लोटलकारः 
(iii) लङ्लकारः 
(iv) लृट्लकारः। 
उत्तर :
(i) लट्लकारः 

(ट) 'अध्यासितव्यम्' इति पदे कः प्रत्ययः ? 
(i) तव्यत् 
(ii) यत् 
(iii) शतृ 
(iv) शानच्। 
उत्तर :
(i) तव्यत् 

(ठ) 'स्वी + कृ + ल्यप् एषां संयोगे किं रूपम् ? 
(i) स्वीकारः 
(ii) स्वीकृतः 
(iii) स्वीकृत्य 
(iv) स्वीकृत्यः 
उत्तर :
(iii) स्वीकृत्य 

(ड) 'परितः' इति उपपदयोगे का विभक्तिः ?
(i) प्रथमा 
(ii) द्वितीया 
(iii) तृतीया 
(iv) पञ्चमी। 
उत्तर :
(ii) द्वितीया 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(ढ) “विस्मृतः' इति पदस्य विलोमपदमस्ति 
(i) आस्मृतः 
(ii) स्मृतः 
(iii) संस्मृतः 
(iv) निस्स्मृतः 
उत्तर :
(ii) स्मृतः 

(ण) 'सञ्चितम्' इति पदस्य विशेष्यम् 
(i) धनम् 
(ii) बुद्धिः 
(iii) दिवसम् 
(iv) रक्षणम्।
उत्तर :
(i) धनम् 

(त) असारः' इति पदस्य समानार्थपदमस्ति - 
(i) सारवान् 
(ii) सारभूतः 
(iii) निस्सारः 
(iv) सारः। 
उत्तर :
(iii) निस्सारः 

8. अधस्तनप्रश्नानां लिखितोत्तर-विकल्पेषु शुद्धविकल्पं चित्वा उत्तरपुस्तिकायां लिखत -
(क) 'पित्रोक्तम्' इति पदे कः सन्धिविच्छेदः? 
(i) पित्रा + उक्तम् 
(ii) पितृ + उक्तम् 
(iii) पितृ + क्त 
(iv) पितृ + उक्त। 
उत्तर :
(i) पित्रा + उक्तम् 

(ख) 'तत्' + धावतः' इति पदे किं सन्धिपदम्? 
(i) तत्धावतः 
(ii) तद्धावतः 
(iii) तदधावतः 
(iv) तद्धावत।
उत्तर :
(ii) तद्धावतः

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(ग) 'प्रत्युत्तरम्' इति पदे का सन्धि ? 
(i) यण्सन्धिः 
(ii) अयादिसन्धिः 
(iii) दीर्घसन्धिः 
(iv) गुणसन्धिः। 
उत्तर :
(i) यण्सन्धिः 

(घ) 'महान्धकारः' इति पदे विग्रहोऽस्ति 
(i) महान् एवं अन्धकारः 
(ii) महा अन्धकारः 
(iii) महान् अन्धकारः 
(iv) महत् अन्धकारः। 
उत्तर :
(ii) महा अन्धकारः 

(ङ) 'कालस्य खण्डः तस्मिन्' इति विग्रहे किं समस्तपदम् ? 
(i) कालखण्डः 
(ii) कालखण्डात् 
(iii) कालखण्डे 
(iv) कालखण्डम्। 
उत्तर :
(iii) कालखण्डे 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(च) 'अहर्निशम्' अत्र कः समासः? 
(i) कर्मधारयः 
(ii) द्विगुः 
(iii) तत्पुरुषः 
(iv) द्वन्द्वः 
उत्तर :
(iv) द्वन्द्वः

(छ) 'अस्मद्' प्रथमा, एकवचने रूपम् 
(i) अहम् 
(ii) मया 
(iii) वयम् 
(iv) आवाम्। 
उत्तर :
(i) अहम्

(ज) 'शिशवः' इति पदे का विभक्तिः ? 
(i) द्वितीया 
(ii) चतुर्थी 
(iii) प्रथमा 
(iv) तृतीया। 
उत्तर :
(iii) प्रथमा 

(झ) 'अनुवर्तते' इति पदे कः धातुः? 
(i) वृत् 
(ii) अनुवृत 
(iii) अनु 
(iv) वत्। 
उत्तर :
(i) वृत्

(ञ) 'पश्यन्ति' इति पदे कः लकार: ? 
(i) लृट्लकारः 
(ii) लङ्लकारः 
(iii) लोट्लकारः 
(iv) लट्लकारः। 
उत्तर :
(iv) लट्लकारः। 

(ट) “सिद्धम्' इति पदे कः प्रत्ययः? 
(i) क्त 
(ii) तल् 
(iii) क्तवतु 
(iv) ल्यप्। 
उत्तर :
(i) क्त

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(ठ) 'कृ + शानच्' एषां संयोगे किं रूपम् ? 
(i) कुर्वाणः 
(ii) कुर्वन् 
(iii) कुर्वत् 
(iv) कृतवान्।
उत्तर :
(i) कुर्वाणः 

(ड) 'परितः' इति उपपदयोगे का विभक्तिः ? 
(i) प्रथमा 
(ii) द्वितीया 
(iii) तृतीया 
(iv) चतुर्थी। 
उत्तर :
(ii) द्वितीया 

(ढ) 'गात्रम्' इति पदस्य समानार्थपदमस्ति 
(i) सततम् 
(ii) पातकम् 
(iii) शरीरम् 
(iv) कलुषम्। 
उत्तर :
(iii) शरीरम् 

(ण) “रूक्षः' इति पदस्य विशेष्यम् 
(i) दिवसः 
(ii) रात्रिः 
(iii) व्यवहारः 
(iv) वृक्षः। 
उत्तर :
(iii) व्यवहारः 

(त) 'शत्रुता' इति पदस्य विलोमपदमस्ति 
(i) आर्जवम् 
(ii) समता
(iii) पटुता 
(iv) मित्रता। 
उत्तर :
(iv) मित्रता। 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

9. अधोलिखितदशप्रश्नानां प्रदत्तोत्तरविकल्पेषु एकम् शुद्धविकल्पं विचित्य उत्तरपुस्तिकायां लिखत - 
(क) 'प्रत्युज्जगाम' इति पदे का सन्धिः वर्तते ? 
(i) गुणसन्धिः 
(ii) अयादिसन्धिः 
(iii) दीर्घसन्धिः 
(iv) यण्सन्धिः 
उत्तर :
(iv) यण्सन्धिः 

(ख) 'उपनयतैनम्' पदस्य सन्धिविच्छेदोऽस्ति - 
(i) उपनयत + एनम् 
(ii) उपनयत + ऐनम् 
(iii) उपनय + तैनम् 
(iv) उप + नयत + एनम् 
उत्तर :
(i) उपनयत + एनम् 

(ग) 'अशेषम्' अत्र कः समासः ? 
(i) अव्ययीभावः 
(ii) नञ्तत्पुरुषः 
(iii) द्वन्द्वः 
(iv) बहुव्रीहिः 
उत्तर :
(ii) नञ्तत्पुरुषः

(घ) 'दीर्घायुषम्' इति पदस्य विग्रहः अस्ति - 
(i) दीर्घा आयुः यस्य सः 
(ii) दीर्घम् आयुः यस्य सः 
(iii) दीर्घः आयुः यस्य सः 
(iv) दीर्घम् आयुम् यस्य सः 
उत्तर :
(ii) दीर्घम् आयुः यस्य सः

(ङ) 'कृ + सन् + उ' अत्र निष्पन्न रूपम् अस्ति - 
(i) करिष्णुः 
(ii) चरिष्णुः 
(iii) चिकीर्षः 
(iv) कीर्षुः 
उत्तर :
(iii) चिकीर्षः 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(च) 'परिगृहीतः' इति पदे कः प्रत्ययः - 
(i) क्त 
(ii) क्तवतु 
(iii) शतृ 
(iv) शानच् 
उत्तर :
(i) क्त 

(छ) 'धुनोति' इति पदस्य प्रकृति-प्रत्यय-विभागः - 
(i) धूञ् + लट् + प्रथमपुरुष: + एकवचनम् 
(ii) धूञ् + लट् + प्रथमपुरुष: + द्विवचनम् 
(iii) धूञ् + लट् + प्रथमपुरुषः + बहुवचनम् 
(iv) धूञ् + लट् + उत्तमपुरुषः + एकवचनम् 
उत्तर :
(i) धूञ् + लट् + प्रथमपुरुष: + एकवचनम् 

(ज) 'स्था + शत' अत्र निष्पन्नम् पदम् अस्ति - 
(i) स्थितः 
(ii) स्थितवान् 
(iii) तिष्ठन् 
(iv) स्थित्वा। 
उत्तर :
(iii) तिष्ठन्

(झ) 'सूर्ये' इत्यस्य पदपरिचयः अस्ति - 
(i) सूर्य + तृतीयाविभक्तिः + एकवचनम् 
(ii) सूर्य + चतुर्थीविभक्तिः + एकवचनम् 
(iii) सूर्य + षष्ठीविभक्तिः + एकवचनम् 
(iv) सप्तमीविभक्तिः + एकवचनम् 
उत्तर :
(iv) सप्तमीविभक्तिः + एकवचनम् 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(ञ) 'विप्रत्ययः' इति पदस्य विलोमपदम् अस्ति -
(i) सुप्रत्ययः 
(ii) संप्रत्ययः 
(iii) आप्रत्ययः 
(iv) अनुप्रत्ययः 
उत्तर :
(ii) संप्रत्ययः 

10. अधोलिखितदशप्रश्नानां प्रदत्तोत्तरविकल्पेषु एकम् शुद्धविकल्पं विचित्य उत्तरपुस्तिकायां लिखत -
(क) 'इत्युवाच' इति पदे का सन्धिः वर्तते ? 
(i) गुणसन्धिः 
(ii) यण्सन्धिः 
(iii) पररूपसन्धिः 
(iv) दीर्घसन्धिः 
उत्तर :
(ii) यण्सन्धिः 

(ख) 'सत्कविरिव' पदस्य सन्धिविच्छेदोऽस्ति - 
(i) सत्कविः + इव ....
(ii) सत्कवि + रिव... 
(iii) सत्कविः + ईव 
(iv) सत् + कवि + रिव 
उत्तर :
(i) सत्कविः + इव ....

(ग) 'प्रतारणकुशलाः' इति पदे कः समासोऽस्ति ? 
(i) कर्मधारयः 
(ii) तत्पुरुषः 
(iii) द्वन्द्वः  
(iv) बहुव्रीहिः 
उत्तर :
(ii) तत्पुरुषः 

(घ) 'गुणलुब्धाः' इति पदस्य समास-विग्रहः - 
(i) गुणाः लुब्धाः 
(ii) गुणेषु लुब्धाः 
(iii) गुणानां लुब्धाः 
(iv) गुणान् लुब्धाः 
उत्तर :
(ii) गुणेषु लुब्धाः 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(ङ) अनु + सु + लट्लकारः + प्रथमः पुरुषः + एकवचनम् अत्र निष्पन्नं रूपमस्ति - 
(i) अनुसरति 
(ii) अनुसार्यति 
(ii) अनुसारयति 
(iv) अनुसरन्ति। 
उत्तर :
(i) अनुसरति

(च) 'रताः' इति पदे कः प्रत्ययः ? 
(i) तव्यत् 
(ii) तुमुन् 
(iii) क्त्वा 
(iv) क्त 
उत्तर :
(iv) क्त 

(छ) “समाचरन्' इति पदस्य प्रकृति-प्रत्यय-विभागः - 
(i) सम् + आ + चर् + शतृ 
(ii) समा + चरन् 
(iii) सम् + आ + चर् + शानच् 
(iv) सम् + आ + चर् + यत्
उत्तर :
(i) सम् + आ + चर् + शतृ 

(ज) 'तृ + क्त्वा' अत्र निष्पन्नम् पदमस्ति - 
(i) ती| 
(ii) तीर्त्य 
(iii) तरित्वा 
(iv) तृत्वा 
उत्तर :
(i) ती| 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(झ) 'त्वयि' इत्यस्य पदपरिचयः अस्ति - 
(i) युष्मद् शब्द + षष्ठी विभक्ति + एकवचन 
(ii) युष्मद् शब्द + सप्तमी विभक्ति + एकवचन 
(iii) युष्मद् शब्द + सप्तमी विभक्ति + द्विवचन 
(iv) युष्मद् शब्द + षष्ठी विभक्ति + द्विवचन 
उत्तर :
(ii) युष्मद् शब्द + सप्तमी विभक्ति + एकवचन 

(ञ) 'स्वगतम्' इति पदस्य समानपदम् अस्ति - 
(i) आगतम् 
(ii) अनुगतम् 
(iii) आत्मगतम् 
(iv) सुगतम् 
उत्तर :
(iii) आत्मगतम् 

11. अधोलिखितदशप्रश्नानां प्रदत्तोत्तरविकल्पेषु एकम् शुद्धविकल्पं विचित्य उत्तरपुस्तिकायां लिखत -
(क) 'एोहि' इति पदे का सन्धिः वर्तते ? 
(i) गुणसन्धिः 
(ii) यण्सन्धिः 
(iii) वृद्धिसन्धिः 
(iv) अयादिसन्धिः 
उत्तर :
(ii) यण्सन्धिः 

(ख) 'पुरुषोऽश्नुते' पदस्य सन्धिविच्छेदोऽस्ति - 
(i) पुरुषः + अश्नुते 
(ii) पुरुषो + अश्नुते। 
(iii) पुरुषो + श्नुते 
(iv) पुरुषः + श्नुते 
उत्तर :
(i) पुरुषः + अश्नुते 

(ग) 'अपगतमले' इति पदे कः समासोऽस्ति ? 
(i) बहुव्रीहिः 
(ii) तत्पुरुषः 
(iii) कर्मधारयः 
(iv) अव्ययीभावः
उत्तर :
(i) बहुव्रीहिः 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(घ) 'चन्द्रोज्ज्वलाः' इति पदस्य विग्रहः अस्ति - 
(i) चन्द्र इव उज्ज्वलाः
(ii) चन्द्र उज्ज्वलाः 
(iii) चन्द्रो ज्वलाः 
(iv) चन्द्र इव ज्वलाः 
उत्तर :
(i) चन्द्र इव उज्ज्वलाः

(ङ) 'अभि + जन् + क्त' अत्र निष्पन्न रूपम् अस्ति - 
(i) अभिजनम् 
(ii) अभिजन्यम् 
(iii) अभिजातम् 
(iv) अभिज्ञातम् 
उत्तर :
(iii) अभिजातम् 

(च) “निधाय' इति पदे कः प्रत्ययः ? 
(i) यत् 
(ii) ल्यप् 
(iii) क्त 
(iv) शतृ 
उत्तर :
(ii) ल्यप् 

(छ) 'अवगतम्' इति पदस्य प्रकृति-प्रत्यय-विभाग: - 
(i) अव + गम् + क्त 
(ii) अव + गच्छ् + क्त 
(iii) अव + गतम् 
(iv) अवगत + अम् 
उत्तर :
(i) अव + गम् + क्त 

(ज) 'बल + मतुप' अत्र निष्पन्नं पदम् अस्ति - 
(i) बलमान् 
(ii) बलवान् 
(iii) बलमतुप् 
(iv) बलवतुप 
उत्तर :
(ii) बलवान् 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(झ) 'लोचने' इत्यस्य पदपरिचयः अस्ति - 
(i) लोचन + प्रथमाविभक्तिः + एकवचनम् 
(ii) लोचन + प्रथमाविभक्तिः + द्विवचनम् 
(iii) लोचन + प्रथमाविभक्तिः + बहुवचनम् 
(iv) लोचन + द्वितीयाविभक्तिः + एकवचनम् 
उत्तर :
(ii) लोचन + प्रथमाविभक्तिः + द्विवचनम् 

(ञ) 'विधात्रा' इति पदस्य समानपदम् अस्ति - 
(i) विधिना 
(ii) आत्मना 
(iii) विधुना 
(iv) निधात्रा 
उत्तर :
(i) विधिना 

12. अधोलिखितदशप्रश्नानाम् प्रदत्तोत्तरविकल्पेषु एकम् शुद्धविकल्पं विचित्य उत्तरपुस्तिकायां लिखत -
(क) 'परमेश्वरः' इति पदे का सन्धिः वर्तते ? 
(i) यण्सन्धिः 
(ii) गुणसन्धिः
(iii) पूर्वरूपसन्धिः 
(iv) अयादिसन्धिः 
उत्तर :
(ii) गुणसन्धिः

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(ख) 'मातृणम्' पदस्य सन्धिविच्छेदोऽस्ति 
(i) मातृ + णम् 
(ii) मा + तृणम् 
(iii) मातृ + ऋणम् 
(iv) मातृ + नम् 
उत्तर :
(iii) मातृ + ऋणम् 

(ग) 'निर्जनम्' अत्र कः समासः ? 
(i) बहुव्रीहिः 
(ii) नञ्तत्पुरुषः 
(iii) अव्ययीभावः 
(iv) द्वन्द्वः 
उत्तर :
(ii) नञ्तत्पुरुषः 

(घ) 'कुम्भकारः' इति पदस्य विग्रहः अस्ति 
(i) कुम्भं कारः 
(ii) कुम्भस्य कारः 
(iii) कुम्भं करोति इति 
(iv) कुम्भे कारः 
उत्तर :
(iii) कुम्भं करोति इति 

(ङ) 'ईक्ष् + अनीयर' अत्र निष्पन्नं रूपम् अस्ति -
(i) ईक्षणीयः 
(ii) ईक्षनीयः 
(iii) ईक्षानीयः 
(iv) ईक्षाणीयः
उत्तर :
(i) ईक्षणीयः 

(च) 'क्रीणानः' इति पदे कः प्रत्यय ? 
(i) शानच् 
(ii) क्त
(iii) क्तवतु 
(iv) शतृ 
उत्तर :
(i) शानच् 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(छ) 'दीव्यत्' इति पदस्य प्रकृति-प्रत्यय-विभागः - 
(i) दीव् + शतृ 
(i) दीव्य + शतृ 
(iii) दिव् + शतृ 
(iv) दिव्य + शतृ 
उत्तर :
(iii) दिव् + शतृ 

(ज) 'कृ + क्तवतु' अत्र निष्पन्नम् पदम् अस्ति - 
(i) क्रतव्यः 
(ii) करितव्यः 
(iii) कृतत्व्यः 
(iv) कृतवत्
उत्तर :
(iv) कृतवत्

(झ) 'हृदि' इत्यस्य पदपरिचयः अस्ति - 
(i) हृत् + तृतीयाविभक्तिः एकवचनम् 
(ii) हृत् + सप्तमीविभक्तिः एकवचनम् 
(iii) हृत् + द्वितीयाविभक्तिः एकवचनम् 
(iv) हृत् + चतुर्थीविभक्तिः एकवचनम् 
उत्तर :
(ii) हृत् + सप्तमीविभक्तिः एकवचनम् 

(ञ) 'तत्र' इति पदस्य विलोमपदम् अस्ति - 
(i) यत्र 
(ii) अत्र 
(iii) सर्वत्र 
(iv) परत्र 
उत्तर :
(ii) अत्र 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

13. अधोलिखितदशप्रश्नानाम् प्रदत्तोत्तरविकल्पेषु एकम् शुद्धविकल्पं विचित्य उत्तरपुस्तिकायां लिखत -
(क) 'पर्याकुलाः' इति पदे का सन्धिः वर्तते ? 
(i) गुणसन्धिः 
(ii) यण्सन्धिः 
(iii) पररूपसन्धिः 
(iv) दीर्घसन्धिः 
उत्तर :
(ii) यण्सन्धिः 

(ख) 'कर्मणैव' पदस्य सन्धिविच्छेदोऽस्ति - 
(i) कर्मणा एवं 
(ii) कर्म णैव 
(iii) कर्मणा इव 
(iv) कर्मना एव 
उत्तर :
(i) कर्मणा एवं 

(ग) 'सृष्टिधारास' इति पदे कः समासोऽस्ति ? 
(i) कर्मधारयः 
(ii) तत्पुरुषः 
(iii) द्वन्द्वः 
(iv) बहुव्रीहिः 
उत्तर :
(ii) तत्पुरुषः

(घ) 'धनादेशः' इति पदस्य समास-विग्रहः 
(i) धनाय आदेशः 
(ii) धनस्य आदेश: 
(iii) धनेन आदेश: 
(iv) धनम् आदेशः 
उत्तर :
(i) धनाय आदेशः

(ङ) 'अव + धा + ल्युट्' अत्र निष्पन्न रूपम् अस्ति - 
(i) अवधाय 
(ii) अवधातुम् 
(iii) अवधानम् 
(iv) अवधातः 
उत्तर :
(i) अवधाय 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(च) 'न्यूनीभूतम्' इति पदे कः प्रत्ययः ? 
(i) तव्यत् 
(ii) क्त 
(iii) शतृ 
(iv) तुमुन् 
उत्तर :
(ii) क्त 

(छ) 'अभियोगः' इति पदस्य प्रकृति-प्रत्यय-विभागः -- 
(i) अभि + युज् + घञ् 
(ii) अभि + युज् + क्त 
(iii) अभि + युज् + शतृ 
(iv) अभि + युज् + क्त्वा 
उत्तर :
(i) अभि + युज् + घञ् 

(ज) “सम् + चिन्त् + अनीयर' अत्र निष्पन्नम् पद्म अस्ति - 
(i) समचिन्तनीयम् 
(i) समचिन्तनीयर 
(iii) संचिन्तनीयम् 
(iv) सञचिन्त्यनीयम्
उत्तर :
(iii) संचिन्तनीयम् 

(झ) 'गुरवे' इत्यस्य पदपरिचयः अस्ति - 
(i) गुरु + तृतीयाविभक्तिः एकवचनम् 
(ii) गुरु + चतुर्थीविभक्तिः एकवचनम् 
(iii) गुरु + द्वितीयाविभक्तिः एकवचनम् 
(iv) गुरु + सप्तमीविभक्तिः एकवचनम् 
उत्तर :
(ii) गुरु + चतुर्थीविभक्तिः एकवचनम् 

(ब) 'जीवनम्' इति पदस्य विलोमपदम् अस्ति - 
(i) मरणम् 
(ii) मुक्तः 
(iii) अविद्या 
(iv) युक्तम् 
उत्तर :
(i) मरणम् 

14. अधोलिखितदशप्रश्नानाम् प्रदत्तोत्तरविकल्पेषु एकम् शुद्धविकल्पं विचित्य उत्तरपुस्तिकायां लिखत - 
(क) 'अप्यसारः' इति पदे का सन्धिः वर्तते ? 
(i) पूर्वरूपसन्धिः 
(ii) गुणसन्धिः 
(iii) यण्सन्धिः 
(iv) वृद्धिसन्धिः 
उत्तर :
(iii) यण्सन्धिः 

(ख) 'श्रेयश्च' पदस्य सन्धिविच्छेदोऽस्ति - 
(i) श्रेय + च 
(ii) श्रेयः + च
(iii) श्रेयस् + च 
(iv) श्रेयस + च 
उत्तर :
(ii) श्रेयः + च

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(ग) 'परप्रतारकाः' इति पदे कः समासोऽस्ति ? 
(i) बहुव्रीहिः 
(ii) तत्पुरुषः 
(iii) अव्ययीभावः 
(iv) कर्मधारयः 
उत्तर :
(ii) तत्पुरुषः 

(घ) 'मनोनिवेशः' इति पदस्य विग्रहः अस्ति - 
(i) मनसि निवेशः 
(ii) मनः निवेशः 
(iii) मनसः निवेशः 
(iv) मनसा निवेशः 
उत्तर :
(iv) मनसा निवेशः 

(ङ) 'अति + क्रम + क्त' अत्र निष्पन्न रूपम् अस्ति - 
(i) अतिक्रमतः 
(ii) अतिक्रम्य 
(ii) अतिक्रतः 
(iv) अतिक्रान्तम् 
उत्तर :
(iv) अतिक्रान्तम् 

(च) 'उपगम्य' इति पदे कः प्रत्ययः ? 
(i) क्त 
(ii) ल्यप् 
(iii) क्त्वा 
(iv) शतृ 
उत्तर :
(ii) ल्यप् 

(छ) 'अन्वेषणीयम्' इति पदस्य प्रकृति-प्रत्यय-विभागः - 
(i) अनु + इष् + अनीयर् 
(ii) अनु + इष + क्त 
(ii) अनु + इष् + क्त्वा 
(iv) अनु + इष् + ल्यप् 
उत्तर :
(i) अनु + इष् + अनीयर् 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(ज) 'श्रु + क्त्वा' अत्र निष्पन्नम् पदम् अस्ति - 
(i) श्रुत्वः 
(ii) श्रुत्वा 
(iii) श्रुक्त्वा 
(iv) श्रुत्य 
उत्तर :
(ii) श्रुत्वा 

(झ) 'वचसि' इत्यस्य पदपरिचयः अस्ति - 
(i) वचस् + चतुर्थीविभक्तिः, एकवचनम् 
(ii) वचस् + सप्तमीविभक्तिः, एकवचनम् 
(iii) वचस् + तृतीयाविभक्तिः, एकवचनम् 
(iv) वचस् + द्वितीयाविभक्तिः, एकवचनम् 
उत्तर :
(i) वचस् + चतुर्थीविभक्तिः, एकवचनम् 

(ञ) 'राग': इति पदस्य विलोमपदम् अस्ति - 
(i) आसक्तिः 
(ii) त्यागः 
(iii) ग्राही 
(iv) प्रेमः 
उत्तर :
(ii) त्यागः 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

15. (क) निर्देशानुसारं रिक्तस्थानपूर्तिं कुरुत 
(i) 'वज्रः भिन्नम्' - अत्र समस्तपदम् ........... अस्ति। 
(ii) 'अति + आसङ्गः' अत्र सन्धियुक्तपदम् ........... अस्ति। 
(iii) 'खन् + ल्युट्' अत्र निष्पन्नं पदम् ........... अस्ति। 
उत्तर :
(i) 'वक्रैः भिन्नम्' - अत्र समस्तपदम् 'वज्रभिन्नम्' अस्ति। 
(ii) 'अति + आसङ्गः' अत्र सन्धियुक्तपदम् ‘अत्यासङ्गः' अस्ति। 
(iii) 'खन् + ल्युट्' अत्र निष्पन्नं पदम् ‘खननम्' अस्ति।

(ख) अधोलिखितपदानां संस्कृतवाक्येषु प्रयोग: करणीयः - 
(i) अधिगच्छति, 
(ii) इतः,
(iii) अर्घ्यम्। 
उत्तर :
(i) अधिगच्छति- विद्यया अमृतम् अधिगच्छति। (विद्या से अमरता को प्राप्त करता है।) 
(ii) इतः- इतः कः आयाति? (इधर से कौन आ रहा है ?) 
(iii) अर्घ्यम्- भक्तः सूर्याय अर्घ्यम् अर्पयति। (भक्त सूर्य को अर्घ्य दे रहा है।) 

16. (क) निर्देशानुसारं रिक्तस्थानपूर्तिं कुरुत 
(i) 'दुर्बला आशा यस्य सः' अत्र समस्तपदम् ......... अस्ति। 
(ii) 'तत् + तसिल्' अत्र निष्पन्नं पदम् ........... अस्ति। 
(iii) 'प्रति + अग्रहीत्' अत्र सन्धियुक्तपदम् .......... अस्ति। 
उत्तर :
(i) 'दुर्बला आशा यस्य सः' अत्र समस्तपदम् ‘दुर्बलाशः' अस्ति। 
(ii) 'तत् + तसिल्' अत्र निष्पन्नं पदम् 'ततः' अस्ति। 
(iii) 'प्रति + अग्रहीत्' अत्र सन्धियुक्तपदम् 'प्रत्यग्रहीत्' अस्ति। 

(ख) अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगः करणीयः - 
(i) सुखेन, 
(ii) अमृतम्, 
(iii) उवाच। 
उत्तर :
(i) सुखेन- बालिका सुखेन शेते। (बालिका सुखपूर्वक सो रही है।) 
(ii) अमृतम्- विद्यया अमृतम् अश्नुते। (विद्या से अमरता को प्राप्त करता है।) 
(iii) उवाच- श्रीकृष्णः उवाच। (श्रीकृष्ण ने कहा।) 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

17. (क) निर्देशानुसारं रिक्तस्थानपूर्ति कुरुत 
(i) 'उष्णाः रश्मयः यस्य सः' अत्र समस्तपदम् ....... अस्ति। 
(ii) 'कर्मणा + एव' अत्र सन्धियुक्तपदम् ........... अस्ति। 
(iii) 'सम् + दृश् + शतृ' अत्र निष्पन्नं पदम् .......... अस्ति। 
उत्तर :
(i) 'उष्णाः रश्मयः यस्य सः' अत्र समस्तपदम् 'उष्णरश्मिः' अस्ति। 
(ii) 'कर्मणा + एव' अत्र सन्धियुक्तपदम् 'कर्मणैव' अस्ति। 
(iii) 'सम् + दृश् + शतृ' अत्र निष्पन्नं पदम् ‘संपश्यन्' अस्ति।

(ख) अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगः करणीयः - 
(i) अनुश्रूयते, 
(ii) चिराय, 
(iii) यौवनम्। 
उत्तर :
(i) अनुश्रूयते- राजा रघुः सर्वस्वदानम् अकरोत् इति अनुश्रूयते। 
(राजा रघु ने सर्वस्वदान कर दिया था ऐसा सुना जाता है।) 
(ii) चिराय - राजा चिराय प्रजाः अपालयत्। 
(राजा ने लम्बे समय तक प्रजा की पालना की।) 
(iii) यौवनम् - यत्नेन यौवनं रक्षणीयम्। 
(प्रयत्न पूर्वक यौवन की रक्षा करनी चाहिए।)

18. (क) निर्देशानुसारं रिक्तस्थानपूर्ति कुरुत - 
(i) 'मदेन अन्धः' अत्र समस्तपदम् .............. अस्ति। 
(ii) 'पुरः + कारः' अत्र सन्धियुक्तपदम् ................ अस्ति। 
(iii) 'वच् क्त्वा' अत्र निष्पन्नं पदम् ............... अस्ति। 
उत्तर :
(i) 'मदेन + अन्धः' अत्र समस्तपदम् 'मदान्धः' अस्ति। 
(ii) 'पुरः + कारः' अत्र सन्धियुक्तपदम् 'पुरस्कारः' अस्ति।

(ख) अधोलिखितपदानां संस्कृतवाक्येषु प्रयोगः करणीयः - 
(i) समुपस्थितम् 
(ii) विनयम् 
(iii) स्पृशति। 
उत्तर :
(वाक्यप्रयोगः) 
(i) समुपस्थितम् - गुरुः समुपस्थितं शिष्यम् उवाच। 
(ii) विनयम् - विद्या विनयं ददाति। 
(iii) स्पृशति - बालकः पुष्पं स्पृशति। 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

19. (क) निर्देशानुसारं रिक्तस्थानपूर्तिं कुरुत - 
(i) 'विनयेन शिशिरः' अत्र समस्तपदम् .............. अस्ति। 
(ii) 'नमः + कारः' अत्र सन्धियुक्तपदम् ................ अस्ति। 
(iii) 'परि + क्लिश् + क्तः अत्र निष्पन्नं पदम् .............. अस्ति। 
उत्तर :
(i) 'विनयेन शिशिरः' अत्र समस्तपदम् 'विनयशिशिरः' अस्ति। 
(ii) 'नमः + कारः' अत्र सन्धियुक्तपदम् 'नमस्कारः' अस्ति। 
(iii) परि + क्लिश् + क्त, अत्र निष्पन्नं पदम् ‘परिक्लिष्टः' अस्ति। 

(ख) अधोलिखितपदानां संस्कृतवाक्येषु प्रयोग: करणीयः - 
(i) नीरजम् 
(ii) वित्तानाम् 
(iii) रोचते। 
उत्तर :
(i) नीरजम् - सरोवरे नीरजं विकसति। 
(ii) वित्तानाम् - आपत्कालाय वित्तानां संचयः कर्तव्यः। 
(iii) रोचते - मह्यं दधि न रोचते। 
 
20. (क) निर्देशानुसारं रिक्तस्थानपूर्तिं कुरुत - 
(i) 'मदेन अन्धः' अत्र समस्तपदम् .............. अस्ति। 
(ii) 'तिरः + कारः' अत्र सन्धियुक्तपदम् ............... अस्ति। 
(iii) 'वि + अस् + क्त' अत्र निष्पन्नम् पदम् ............ अस्ति। 
उत्तर :
(i) 'मदेन अन्धः' अत्र समस्तपदम् ‘मदान्धः' अस्ति। 
(ii) 'तिरः + कारः' अत्र सन्धियुक्तपदम् 'तिरस्कारः' अस्ति। 
(iii) "वि + अस् + क्त' अत्र निष्पन्नं पदम् 'व्यस्तम्' अस्ति। 

RBSE Class 12 Sanskrit व्याकरणम् अनुप्रयुक्तव्याकरणम् बहुविकल्पीय प्रश्न

(ख) अधोलिखितपदानां संस्कृतवाक्येषु प्रयोग: करणीयः 
(i) धीराः, 
(ii) नीरजम्
(iii) जरा। 
उत्तर :
(i) धीराः - धीराः जनाः सन्मार्गान् न विचलन्ति। 
(ii) नीरजम् - सरोवरे नीरजं शोभते। 
(ii) जरा - जरा अवस्था कष्टप्रदा भवति।

Prasanna
Last Updated on Dec. 27, 2023, 9:56 a.m.
Published Dec. 26, 2023