RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

Rajasthan Board RBSE Solutions for Class 11 Sanskrit व्याकरणम् सन्धिः (सन्धिकरणम् सन्धिच्छेदः च) Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 11 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 11 all subjects will help students to have a deeper understanding of the concepts.

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः (सन्धिकरणम् सन्धिच्छेदः च)

सन्धि शब्द की व्युत्पत्ति - सम् उपसर्गपूर्वक डुधाञ् (धा) धातु से "उपसर्गे धो: किः" सूत्र से कि प्रत्यय करने पर 'सन्धि' शब्द निष्पन्न होता है। 

सन्धि की परिभाषा - वर्ण सन्धान को सन्धि कहते हैं अर्थात् दो वर्गों के परस्पर के मेल अथवा सन्धान को सन्धि कहा जाता है। 

पाणिनीय परिभाषा - "परः सन्निकर्षः संहिता" अर्थात् वर्णों की अत्यन्त निकटता को संहिता कहा जाता है। जैसे-'सुधी + उपास्य' यहाँ 'ई' तथा 'उ' वर्गों में अत्यन्त निकटता है। इसी प्रकार की वर्गों की निकटता को संस्कृत व्याकरण में संहिता कहा जाता है। संहिता के विषय में ही सन्धि-कार्य होने पर 'सुध्युपास्य' शब्द की सिद्धि होती है। 

सन्धि के भेद - संस्कृत व्याकरण में सन्धि के तीन भेद होते हैं। वे इस प्रकार हैं 

  1. अच् सन्धि (स्वर सन्धि)। 
  2. हल सन्धि (व्यंजन सन्धि)।
  3. विसर्ग सन्धि। 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

(i) स्वर-सन्धिः 

(i) सवर्णदीर्घसन्धिः 

'अकः सवर्णे दीर्घः' इत्यनेन सूत्रेण संहिता-विषये 'अक्' प्रत्याहारस्य परे सवर्णे अचि सति पूर्वपरयो: स्थाने दीर्घ एकादेशः भवति अत्र क्रमशः एतेषां स्थितिः उदाहरणानि च प्रस्तूयन्ते: -

['अक: सवर्णे दीर्घः' सूत्र दीर्घ सन्धि करता है। अर्थात् यदि 'अ, इ, उ, ऋ, लु' वर्गों के सामने समान स्वर आने पर दोनों स्वरों के स्थान पर दीर्घ एकादेश हो जाता है। जैसे-] 

(अ) अ/आ + अ/आ = आ 

  • दैत्य + अरिः = दैत्यारिः 
  • शश + अंकः = शशांक: 
  • गौर + अंगः = गौरांगः 
  • विद्या + आलयः = विद्यालयः 
  • रत्न + आकरः = रत्नाकरः 
  • यथा + अर्थः = यथार्थः 
  • विद्या + अभ्यासः = विद्याभ्यासः 
  • विद्या + अर्थी = विद्यार्थी 

अन्य उदाहरण -

  • हिम + आलयः = हिमालयः 
  • देव + आलयः = देवालयः 
  • राम + अवतारः = रामावतारः 
  • कृष्ण + अवतारः = कृष्णावतारः 
  • मम + अंगम् = ममांगम् 
  • मम + आशयः = ममाशयः 
  • राम + आश्रयः = रामाश्रयः 

(आ) इ/ई + इ/ई = ई 

  • श्री + ईशः = श्रीशः 
  • इति + इव = इतीव 
  • अति + इव = अतीव 
  • रवि + इन्द्रः = रवीन्द्रः 
  • परि + ईक्षा = परीक्षा 
  • गौरी + ईशः = गौरीशः 
  • महती + इच्छा = महतीच्छा 

अन्य उदाहरण -

  • लक्ष्मी + ईशः = लक्ष्मीशः 
  • हरी + ईशः = हरीशः 
  • कपि + ईशः = कपीशः 
  • मति + इव = मतीव 
  • पति + इव = पतीव 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

(इ) उ/ऊ + उ/ऊ = ऊ 

  • विष्णु + उदयः = विष्णूदयः 
  • भानु + ऊष्मा = भानूष्मा
  • गुरु + उपदेशः = गुरूपदेशः 
  • वधु + उत्सवः = वधूत्सवः 
  • भानु + उदयः = भानूदयः 
  • मधु + उत्तमम् = मधूत्तमम् 

अन्य उदाहरण - 

विष्णु + उपदेशः = विष्णूपदेशः 
वधु + उपदेशः = वधूपदेशः 

(ई) ऋ/३ + ऋऋ = ऋ 

  • होतृ + ऋकारः = होतृकारः 
  • पितृ + ऋणम् = पितृणम् 
  • कर्तृ + ऋणि = कर्तृणि 
  • कर्तृ + ऋद्धिः = कर्तृद्धिः 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

(ii) गुणसन्धिः - 

'आद्गुणः' इत्यनेन सूत्रेण संहिताविषये अ/आ वर्णतः परे इ/ई, उ/ऊ, ऋ/ऋ, लृ विद्यमानेषु वर्णेषु पूर्वपरयोः स्थाने गुण एकादेशः भवति इदानीं क्रमशः एतेषां स्थितिः उदाहरणानि च प्रस्तूयन्तेः -
['आद्गुणः' सूत्र गुण-सन्धि विधायक है। यदि अ, आ के सामने इ/ई, उ/ऊ, ऋऋ हो तो क्रमशः इ/ई के स्थान पर 'ए', उ/ऊ के स्थान पर 'ओ' तथा ऋऋ के स्थान पर 'अर्' गुण हो जाता है।] जैसे -

(अ) अ + इ = ए 

  • उप + इन्द्रः = उपेन्द्रः 
  • गज + इन्द्रः = गजेन्द्रः 
  • न + इति = नेति 
  • देव + इन्द्रः = देवेन्द्रः 
  • विकल + इन्द्रियः = विकलेन्द्रियः 
  • राम + इतिहासः = रामेतिहासः 

अन्य उदाहरण -

  • जित + इन्द्रः = जितेन्द्रः 
  • सुर + इन्द्रः = सुरेन्द्रः 
  • हर + इन्द्रः = हरेन्द्रः 
  • नर + इन्द्रः = नरेन्द्रः 
  • अत्र + इति = अत्रेति 
  • तत्र + इति = तत्रेति 

(आ) आ + इ = ए 

  • महा + इन्द्रः = महेन्द्रः 
  • तथा + इति = तथेति 
  • यथा + इच्छम् = यथेच्छम् 
  • यथा + इष्ट = यथेष्ट 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

अन्य उदाहरण -

  • राजा + इन्द्रः = राजेन्द्रः 
  • यथा + इति = यथेति 
  • माया + इति = मायेति 

(इ) अ + ई = ए 

  • गण + ईशः = गणेशः 
  • सर्व + ईशः = सर्वेशः 
  • सुर + ईशः = सुरेशः 
  • दिन + ईशः = दिनेशः 

अन्य उदाहरण -

  • नर + ईशः = नरेशः 
  • विश्व + ईशः = विश्वेशः
  • देव + ईशः = देवेशः 
  • पर + ईशः = परेशः 

(ई) आ + ई = ए 

  • रमा + ईशः = रमेशः 
  • गंगा + ईश्वरः = गंगेश्वरः 
  • उमा + ईशः = उमेशः 
  • महा + ईशः = महेशः 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

अन्य उदाहरण -

राजा + ईशः = राजेशः 
यमुना + ईश्वरः = यमुनेश्वरः 

(उ) अ + उ = ओ 

  • सूर्य + उदयः = सूर्योदयः 
  • पर + उपकारः = परोपकारः 
  • वृक्ष + उपरि = वृक्षोपरि 
  • हित + उपेदशः = हितोपदेशः 
  • पुरुष + उत्तमः = पुरुषोत्तमः 

अन्य उदाहरण -

  • चन्द्र + उदयः = चन्द्रोदयः 
  • वसन्त + उत्सवः = वसन्तोत्सव: 
  • भवन + उपरि = भवनोपरि 
  • कूपस्य + उपरि = कूपस्योपरि 
  • कमल + उदयः = कमलोदय: 

(ऊ) आ + उ = ओ 

  • परीक्षा + उत्सवः = परीक्षोत्सवः 
  • महा + उदयः = महोदयः 
  • आ + उदकान्तम् = ओदकान्तम् 
  • गंगा + उदकम् = गंगोदकम् 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

अन्य उदाहरण -

काया + उदकम् = कायोदकम् 

(ऋ) अ + ऊ = ओ 

  • अत्यन्त + ऊर्ध्वम् = अत्यन्तोर्ध्वम् 
  • एक + ऊन = एकोनः 
  • अक्ष + ऊहिणी = अक्षौहिणी 
  • गगन + ऊर्ध्वम् = गगनोर्ध्वम् 

अन्य उदाहरण -

चन्द्र + ऊर्ध्वम् = चन्द्रोर्ध्वम् 

(३) आ + ऊ = ओ 

  • मायया + ऊर्जस्वि = माययोर्जस्वि 
  • महा + ऊर्णम् = महोर्णम् 
  • अ + ऋ = अर् 
  • कृष्ण + ऋद्धिः = कृष्णर्द्धिः 
  • ग्रीष्म + ऋतुः = ग्रीष्मर्तुः 
  • वसन्तु + ऋतुः = वसन्तर्तुः 
  • राज + ऋषिः = राजर्षिः 
  • आ + ऋ = अर् 
  • महा + ऋषिः = महर्षिः 
  • ब्रह्मा + ऋषिः = ब्रह्मर्षिः 
  • महा + ऋद्धिः = महर्द्धिः
  • पिता + ऋषिः = पितर्षिः 
  • अ/आ + लृ = अल् 
  • तव + लृकारः = तवल्कारः 
  • मम + लृकारः = ममल्कारः 
  • तव + लृदन्तः = तवल्दन्तः 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

(iii) वृद्धिसन्धिः -

'वृद्धिरेचि' इत्यनेन सूत्रेण संहिताविषये /आ वर्णतः परे 'एच' (ए, ओ, ऐ, औ) विद्यमाने पूर्वपरयोः स्थाने वृद्धिरेकादेशः भवति। अधुना क्रमशः एतेषां स्थितिः उदाहरणानि च प्रस्तूयन्ते: -

['वृद्धिरेचि' सूत्र द्वारा अ/आ के सामने ए/ऐ होने पर 'ऐ' तथा ओ/औ होने पर 'औ' वृद्धि होती है। जैसे-] 

(अ) अ/आ + ए = ऐ 

  • जन + एकताः = जनैकता 
  • एक + एकः = एकैकः 
  • अत्र + एकमत्यम् = अत्रैकमत्यम् 
  • राजा + एषः = राजैषः 
  • बाला + एषा = बालैषा 
  • तथा + एव = तथैव 
  • गंगा + एषा = गंगैषा 
  • सदा + एव = सदैव 

अन्य उदाहरण -

  • यदा + एव = यदैव 
  • यथा + एव = यथैव 
  • तत्र + एव = तत्रैव 
  • अत्र + एव = अत्रैव 
  • मम + एव = ममैव 
  • तव + एव = तवैव 
  • देव + एषः = देवैषः 
  • पर + एषः = परैषः 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

(आ) अ/आ + ओ = औ 

  • वन + ओषधिः = वनौषधिः 
  • जल + ओघः = जलौघः 
  • गंगा + ओघः = गंगौघः 
  • महा + ओजसः = महौजसः 
  • बिम्ब + ओष्ठी = बिम्बौष्ठी 

अन्य उदाहरण -

दिव्य + ओषधिः = दिव्यौषधिः 
चन्द्र + ओषधिः = चन्द्रौषधिः 

(इ) अ/आ + ऐ = ऐ 

  • देव + ऐश्वर्यम् = देवैश्वर्यम् 
  • दीर्घ + ऐकारः = दीधैंकारः 
  • नृप + ऐश्वर्यम् = नृपैश्वर्यम् 
  • महा + ऐश्वर्यम् = महैश्वर्यम् 

अन्य उदाहरण -

राजा + ऐश्वर्यम् = राजैश्वर्यम् 
मम + ऐश्वर्यम् = ममैश्वर्यम् 
तव + ऐश्वर्यम् = तवैश्वर्यम् 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

(ई) अ/आ + औ = औ 

  • कृष्ण + औत्कंठ्यम् = कृष्णौत्कंठ्यम् 
  • तव + औदार्यम् = तवौदार्यम् 
  • जन + औचित्यम् = जनौचित्यम् 
  • राम + औत्सुक्यम् = रामौत्सुक्यम् 
  • महा + औषधिः = महौषधिः 
  • मम + औदासीन्यम् = ममौदासीन्यम् 

अन्य उदाहरण -

मम + औदार्यम् = ममौदार्यम् 
देव + औत्सुक्यम् = देवौत्सुक्यम् 

(उ) अ/आ + ऋ/ऋ = आर 

  • प्र + ऋच्छति = प्रार्च्छति 
  • कम्बल + ऋणम् = कम्बलार्णम् 
  • दश + ऋणः = दशार्णः 
  • सुख + ऋतः = सुखार्तः 
  • दुःख + ऋतः = दु:र्खातः 
  • वसन + ऋणम् = वसनार्णम् 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

(iv) यणसन्धिः 

'इकोयणचि' इत्यनेन सूत्रेण संहितायाः विषये अचि परे सति पूर्ववर्तिनः इकः स्थाने स्याद् यण् माहेश्वरसूत्रानुरूपं इ/ई, उ/ऊ, ऋ/ऋ, लु एते वर्णाः इक् वर्णाः इति कथ्यन्ते। एवमेव य, व, र, ल् एते वर्णाः यण्वर्णाः इति कथ्यन्ते उपरिलिखितानाम् इक्वर्णानां स्थाने अधोलिखिताः यण्वर्णाः यत्र क्रमशः भवन्ति, तत्र जायते यण् सन्धिः इदानीं क्रमशः एतेषां स्थितिः उदाहरणानि च दर्शयन्ते: 
['इकोयणचि' सूत्र द्वारा इक् के स्थान पर यण होता है, अच् परे रहते अर्थात् 'इ, ई, उ, ऊ, ऋ, ऋ, लु'स्वरों के सामने अन्य कोई स्वर हो तो क्रमशः इ/ई के स्थान पर य, उ/ऊ के स्थान पर व्, ऋ/ऋके स्थान पर र् तथा लू के स्थान पर ल हो जाता है। यथा-] 

(अ) इ/ई + अच् = य् + अच् 

  • अति + उत्तमः = अत्युत्तमः 
  • इति + अत्र = इत्यत्र 
  • इति + आदि = इत्यादि 
  • इति + अलम् = इत्यलम् 
  • यदि + अपि = यद्यपि 
  • प्रति = एकम् = प्रत्येकम् 
  • नदी + उदकम् = नधुदकम् 
  • स्त्री + उत्सवः = स्त्र्युत्सवः 
  • सुधी + उपास्यः = सुध्युपास्यः 

अन्य उदाहरण -

  • कपि + अत्र = कप्यत्र 
  • अपि + एव = अप्येव 
  • इति + एव = इत्येव 
  • मति + एव = मत्येव 
  • नारी + एव = नार्येव 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

(आ) उ/ऊ + अच् = व् + अच् 

  • अनु + अयः = अन्वयः 
  • सु + आगतम् = स्वागतम् 
  • मधु + अरिः = मध्वरिः 
  • गुरु + आदेशः = गुर्वादेशः 
  • साधु + इति = साध्विति 
  • वधू + आगमः = वध्वागमः 
  • अनु + आगच्छति = अन्वागच्छति 

अन्य उदाहरण -

  • भानु + अगच्छत् = भान्वगच्छत् 
  • साधु + अत्र = साध्वत्र
  • गुरु + आज्ञा = गुर्वाज्ञा 
  • वधु + आदेशः = वध्वादेशः 
  • मधु + अत्र = मध्वत्र 
  • ऋ/ऋ + अच् = र् + अच् 
  • पितृ + ए = पित्रे 
  • मातृ + आदेशः = मात्रादेशः 
  • धातृ + अंशः = धात्रंशः 
  • मातृ + आज्ञा = मात्राज्ञा 
  • भ्रातृ + उपदेश = भ्रात्रुपदेशः 
  • मातृ + अनुमतिः = मात्रनुमतिः 
  • सवितृ + उदयः = सवित्रुदयः 
  • पितृ + आकृतिः = पित्राकृतिः 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

अन्य उदाहरण -

पितृ + आदेशः = पित्रादेशः
पितृ + आज्ञा = पित्राज्ञा
मातृ + उपदेशः = मात्रुपदेशः 

(ई) लृ + अच् = ल् + अच् 

  • लृ + आकृतिः = लाकृतिः 
  • लृ + अनुबन्धः = लनुबन्धः 
  • तृ + आकारः = लाकारः 
  • ल + आदेशः = लादेशः 

(v) अयादिसन्धिः 

एचोऽयवायावः' इत्यनेन सूत्रेण संहिताविषये अचि परे 'एच' स्थाने अयादिः भवति। माहेश्वरसूत्रानुरूपं क्रमशः ए, ओ, ऐ, औ इति वर्णाः 'एच्' इति कथ्यन्ते। एतेषां चतुर्णां स्थाने क्रमशः अय्, अव्, आय, आव् इति भवन्ति। अधुना एतेषां क्रमशः स्थितिः उदाहरणानि च प्रस्तूयन्तेः 

['एचोऽयवायावः' सूत्र द्वारा अयादि सन्धि होती है अर्थात् 'ए' के स्थान पर अय्, ओ के स्थान पर अव्, ऐ के स्थान पर आय, तथा औ के स्थान पर आव् आदेश होता है। जैसे-] 

(अ) ए + अच् = अय् + अच् 

  • ने + अनम् = नयनम् 
  • कवे + ए = कवये 
  • हरे + ए = हरये 
  • शे + अनम् = शयनम्
  • हरे + एहि = हरयेहि 
  • चे + अनम् = चयनम् 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

अन्य उदाहरण - 
 
मते + ए = मतये 
लते + ए = लतये 

(आ) ओ + अच् = अव् + अच् 

  • पो + अनः = पवनः 
  • भो + अनम् = भवनम् 
  • विष्णो + ए = विष्णवे 
  • भो + अति = भवति 
  • गो + एषणा = गवेषणा 
  • विष्णो + इह = विष्णविह 

अन्य उदाहरण -

  • भानो + ए = भानवे 
  • ऐ + अच् = आय् + अच् 
  • गै + अकः = गायकः 
  • नै + अकः = नायकः 
  • सै + अकः = सायकः 
  • गै + अन्ति = गायन्ति 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

अन्य उदाहरण -

दै + अकः = दायकः 
रसै + अनः = रसायनः 

(ई) औ + अच् = आव् + अच् 

  • भौ + उकः = भावुकः 
  • पौ + अकः = पावकः 
  • असौ + अयम् = असावयम् 
  • अग्नौ + इह = अग्नाविह 
  • भौ + अयति = भावयति 
  • इन्दौ + उदिते = इन्दावुदिते 

अन्य उदाहरण -

धौ + अकः = धावकः 
शौ + अकः = शावकः 
द्वौ + अपि = द्वावपि 
तौ + अपि = तावपि 

(vi) पूर्वरूपसन्धिः 

"एङ पदान्तादति" इति सूत्रेण पदान्तात् एडोऽति परे पूर्वरूपम् एकादेशः स्यात्। 

अर्थात् यदि पूर्वपदस्य अन्ते एङ् (ए ओ) उत्तरपदस्य प्रारम्भे च ह्रस्व अकारः भवति तदा पूर्वपरयोः वर्णयोः स्थाने पूर्वरूपम् एकः आदेशः भवति। 

उदाहरणम्-हरेऽव-हरे + अव इत्यत्र एकारात् परः ह्रस्वः अकारः अस्ति, अतः अनेन सूत्रेण द्वयोः वर्णयोः स्थाने पूर्वरूपे एकादेशे कृते हरेऽव इति रूपं सिद्धं भवति। 

एवमेव - 
विष्णोऽव - विष्णो + अव। 
विशेषः - इदं सूत्रम् ‘एचोऽयवायावः' इत्यस्य बाधकम् अस्ति। अत्र द्वयोः उदाहरणयोः चम्पकपुष्पपुटकवास न्यायेन '5' कृतः अस्ति। 
भावार्थ - यदि पदान्त 'ए' या 'ओ' (पद के अंत में आने वाले 'ए' या 'ओ') के पश्चात् ह्रस्व अकार हो तो पूर्व औ पर (ए या ओ + अ) के स्थान पर पूर्व रूप (ए या ओ) एकादेश होता है। 
उदाहरणार्थ - 'हरे + अव' में पदान्त एकार के पश्चात् ह्रस्व अकार आया है। अतः प्रकृत सूत्र से पूर्व और पर के स्थान पर पूर्व रूप एकार हो 'हर् ए व' = 'हरेव' या 'हरेऽव' रूप सिद्ध होता है। 
इसी प्रकार 'विष्णो + अव' में भी पदान्त ओकार के पश्चात् ह्रस्व अकार होने से पूर्व रूप-ओकार हो 'विष्णु ओ अ' = 'विष्णोऽव' रूप बनता है। 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

अन्य उदाहरण -

  • वने + अत्र = वनेऽत्र
  • लोको + अयम् = लोकोऽयम् 
  • साधो + अनुगृहाण = साधोऽनुगृहाण 
  • ग्रामे + अत्र = ग्रामेऽत्र 
  • वने + अस्मिन् = वनेऽस्मिन् 
  • पाठे + अस्मिन् = पाठेऽस्मिन् 
  • ग्रन्थे + अस्मिन् = ग्रन्थेऽस्मिन् 
  • देवो + अयम् = देवोऽयम् 
  • को + अत्र = कोऽत्र 

(vii) पररूपसन्धिः -

"एङ् िपररूपम्" इति सूत्रेण आदुपसर्गात् एडादौधातौ परे पररूपमेकादेशः स्यात्।। 
अर्थात् यदि अकारान्तात् उपसर्गात् परे धातोः आदौ एङ् (ए ओ) वर्ण: भवति तर्हि तयोः पूर्वपरयोः द्वयोः वर्णयोः स्थाने पररूपमेकादेशः भवति। 

उदाहरणम्-प्रेजते - प्र + एजते इत्यत्र 'प्र' इत्यत्र अकारः, 'एजते' इत्यत्र च आदौ 'ए' वर्णः अस्ति अत: अकार एकारयोः स्थाने अनेन सूत्रेण पररूपे एकादेशे कृते प्रेजते इति रूप सिद्ध्यति। 
    
उपोषति - उप + ओषति अत्र अकार-ओकारयोः द्वयोः वर्णयोः स्थाने पररूपे एकादेशे कृते उपोषति इति रूपं सिद्धं भवति।

भावार्थ - यदि अवर्णान्त उपसर्ग (जिसे अन्त में 'अ' या 'आ' हो) के पश्चात् एकारादि या ओकारादि धातु आवे तो पूर्व और पर वर्ण ('अ' या 'आ' + 'ए' या 'ओ' के स्थान पर पररूप ('ए' या 'ओ') एकादेश होता है। 

उदाहरणार्थ - 'प्र + एजते' में अकारान्त उपसर्ग 'प्र' के पश्चात् एकारादि धातु 'एजते' आई है, अतः प्रकृत सूत्र से अकार और एकार के स्थान पर पररूप-एकार हो 'प्र ए जते' = 'प्रेजते' रूप सिद्ध होता है। 

इसी प्रकार 'उप + ओषति' में ओकारादि धातु 'ओषति' परे होने के कारण पूर्व पर के स्थान पर पररूप-ओकार आदेश हो 'उप् ओ षति' = 'उपोषति' रूप सिद्ध होता है। 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

अन्य उदाहरण -

अ + ए = ए     प्र + एषयति = प्रेषयति 
अ + ओ = ओ   प्र + ओघीयति = प्रोघीयति 

(ii) व्यञ्जन - सन्धिः 

जब व्यंजन से परे व्यंजन अथवा स्वर आता है तब व्यञ्जन-सन्धि होती है। इसके अनेक भेद होते हैं यहाँ नवीन पाठ्यक्रम में निर्धारित भेदों को सोदाहरण समझाया जा रहा है -

1. श्चुत्व सन्धि - स्तोः श्चुना श्चुः। 
अर्थः - सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गों स्तः। 
व्याख्या - यदा स् त् थ् द् ध् न् इत्येते वर्णाः श् च् छ् ज् झ् ञ् इत्येतेषां वर्णानाम् पूर्वम् आयान्ति तदा स् त् थ् द् ध् न् इत्येतेषां वर्णानां स्थाने क्रमशः श् च् छ् ज् झ् ञ् इत्येते वर्णाः भवन्ति 
यथा -

  • सत् + चित् = सच्चित् 
  • रामस् + चिनोति = रामश्चिनोति 
  • हरिस् + शेते = हरिश्शेते 
  • शाङ्गिन् + जय = शाङ्गिञ्जय 
  • रामस् + च = रामश्च 
  • कस् + चित् = कश्चित् 
  • उद् + ज्वल = उज्ज्वल 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

श्चुत्व सन्धि - स् अथवा त्, थ्, द्, ध्, न् (तवर्ग) के बाद श् वर्ण, अथवा च्, छ्, ज, झ, ञ् (चवर्ग) आए तो स् (वर्ण) का श् (वर्ण) हो जाता है, तथा त्, थ्, द्, ध्, न् (तवर्ग) का च, छ, ज, झ, ञ् (चवर्ग) क्रमशः हो जाता है। जैसे -

  • हरिस् + शेते = (स् का श् होने पर) हरिश्शेते 
  • सत् + चित् = (त् का च होने पर) सच्चित् 
  • सद् + जनः = (द् का ज् होने पर) सज्जनः 
  • सत् + चरित्रम् = (त् का च् होने पर) सच्चरित्रम् 
  • कस् + चित् = (स् का श् होने पर) कश्चित् 
  • शाझ्न् ि + जयः = (न् का ञ् होने पर) शाङ्गिञ्जयः 

अन्य उदाहरण -

सत् + छात्रः = सच्छात्रः।
कतिचिद् + जनाः = कतिचिजनाः।
विपद् + जालम् = विपज्जालम्

2. ष्टुत्व सन्धिः - ष्टुना ष्टुः।। 
अर्थ: - स्तो: ष्टुना योगे ष्टुः स्यात्।

व्याख्या - यदा स् त् थ् द् ध् न् इत्येते वर्णाः ष् ट् ठ् ड् ढ् ण् इत्येतेषां वर्णानाम् पूर्वं पश्चाद् वा आयान्ति तदा स् त् थ् द् ध् न् इत्येतेषां वर्णानां स्थाने क्रमशः ष् ट् ठ् ड् ढ् ण् इत्येते वर्णाः भवन्ति। 

यथा - तत् + टीका = तट्टीका रामस् + षष्ठः = रामष्षष्ठः रामस् + टीकते = रामष्टीकते चक्रिन + ढौकसे = चक्रिण्डौकसे पेष् + ता = पेष्टा राष् + त्रम् = राष्ट्रम् उद् + डयनम् = उड्डयनम् इष् + तः = इष्टः 

ष्टुत्व सन्धिः - स् अथवा त् थ् द् ध् न् (तवर्ग) के पहले अथवा बाद में ष् (वर्ग) अथवा ट्, त्, ड्, द, ण् (टवर्ग) हो तो स् का ष् हो जाता है और त् थ् द् ध् न् का क्रमशः ट्, ठ, ड्, द, ण् (टवर्ग) हो जाता है। जैसे -

  • इष् + तः = (त् का ट् होने पर) इष्टः 
  • तत् + टीका = (त् का ट् होने पर) तट्टीका 
  • रामस् + षष्ठः = (स् का ष् होने पर) रामष्षष्ठः 
  • कृष् + नः = (न् का ण् होने पर) कृष्णः
  • पेष् + ता = (त् का ट् होने पर) पेष्टा। 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

3. जश्त्व सन्धिः - झलां जशोऽन्ते। 
अर्थः - पदान्ते झलां जशः स्युः। 
व्याख्या - पदान्ते झल् प्रत्याहारान्तर्गतवर्णानां (वर्गस्य 1, 2, 3, 4 वर्णानां श् ष स ह वर्णानां च) स्थाने जश्प्रत्याहारस्य (ज् ब् ग् ड् द्) वर्णाः भवन्ति। 
यथा - वाक् + ईशः = वागीशः 
जगत् + ईशः = जगदीशः 
षट् + आननः = षडाननः 
दिक् + अम्बः = दिगम्बरः 
अच् + अन्तः = अजन्तः 
सुप् + अन्तः = सुबन्तः 
षट् + दर्शनम् = षड्दर्शनम् 
दिक् + गजः = दिग्गजः 

जश्त्व सन्धि - इस सन्धि के दो भाग हैं - प्रथम भाग पद के अन्त में तथा द्वितीय भाग पद के मध्य में होने वाली जश्त्व सन्धि है। 

प्रथम भाग - यदि वर्गों के प्रथम अक्षर (क, च.ट. त. प) के बाद घोष-वर्णों (ङ, ञ, ण, न. म. य, र, ल, व. ह्) को छोड़कर कोई भी स्वर या व्यंजन वर्ण आता है तो वह प्रथम अक्षर (क्, च्, ट्, त्, प्) अपने वर्ग का तीसरा अक्षर (ग्, ज्, ड्, द्, ब्) हो जाता है। जैसे -

  • दिक् + गजः = (क् का तीसरा अक्षर ग् होने पर) दिग्गजः 
  • वाक् + दानम् = (क् का तीसरा अक्षर ग् होने पर) वाग्दानम् 
  • वाक् + ईशः = (क् का तीसरा अक्षर ग् होने पर) वागीशः 
  • अच् + अन्तः = (च का तीसरा अक्षर ज् होने पर) अजन्तः 
  • षट् + आननः = (ट् का तीसरा अक्षर ड् होने पर) षडाननः 
  • जगत् + ईशः = (त् का तीसरा अक्षर द् होने पर) जगदीशः 
  • चित् + आनन्दः. = (त् का तीसरा अक्षर द् होने पर) चिदानन्दः 
  • सुप् + अन्तः = (प् का तीसरा अक्षर ब् होने पर) सुबन्तः 

द्वितीय भाग - यदि पद के मध्य में किसी भी वर्ग के चौथे (घ, झ्, द, ध्, भ) व्यंजन वर्ण के ठीक बाद किसी वर्ग का चौथा वर्ण आता है तो वह पूर्व वाला चौथा व्यंजन वर्ण अपने ही वर्ग का तीसरा व्यंजन वर्ण हो जाता है। जैसे - 

  • लभ् + धः = (भ का तीसरा वर्ण 'ब्' होने पर) लब्धः 
  • दुघ् + धम् = (घ् का तीसरा वर्ण 'ग्' होने पर) दुग्धम् 
  • बुध् + धिः = (ध् का तीसरा वर्ण 'द्' होने पर) बुद्धिः 
  • क्षुभ् + धः = (भ् का तीसरा वर्ण 'ब्' होने पर) क्षुब्धः 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

जश्त्व सन्धि के अन्य उदाहरण -

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः 1

4. चव सन्धिः -खरि च। 
अर्थः - खरि परे झलां चरः स्युः। 
व्याख्या - खरि (वर्गस्य 1, 2, श् ष् स्) परे झलां (वर्गस्य 1, 2, 3, 4 श ष स ह) स्थाने चर् (क् च् ट् त् प् श ष स्) प्रत्याहारस्यवर्णाः भवन्ति यथा -

सद् + कारः = सत्कारः 
विपद् + कालः = विपत्कालः 
सम्पद् + समयः = सम्पत्समयः 
ककुभ् + प्रान्तः = ककुप्प्रान्तः 
उद् + पन्नः = उत्पन्नः 

चव सन्धि - यदि ङ्ण न् म् ञ् तथा य र ल व् को छोड़कर कोई अन्य व्यंजन के बाद खर् ख् फ् छ् त् थ् च् ट् त् प् क् श् ष् स् आवे तो झल् के स्थान पर चर् (उसी वर्ग का प्रथम अक्षर) हो जाता है। जैसे - 

वृक्षाद् + पतति = (द् का त् होने पर) 
वृक्षात्पतति। तद् + फलम् = (द् का त् होने पर) 
तत्फलम्। शरद् + कालः = (द् का त् होने पर) 
शरत्कालः। 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

5. अनुस्वार-सन्धिः - मोऽनुस्वारः।। 

अर्थ: - मान्तस्य पदस्यानुस्वारः स्याद् हलि। 

व्याख्या - पदान्तस्य मकारस्य स्थाने अनुस्वारः आदेशो भवति हलि परतः।

यथा - हरिम् + वन्दे = हरिं वन्दे 
गृहम् + गच्छति = गृहं गच्छति 
दुःखम् + प्राप्नोति = दु:खं प्राप्नोति 
त्वम् + पठसि = त्वं पठसि 
अहम् + धावामि = अहं धावामि 
सत्यम् + वद= सत्यं वद 

अनुस्वार सन्धि - यदि शब्द के अन्त में 'म्' आये और उसके बाद कोई व्यंजन आये तो 'म्' का अनुस्वार (.) हो जाता है। लेकिन स्वर आने पर वह उसमें मिल जाता है। जैसे -

  • सत्यम् + वद = सत्यं वद 
  • शिक्षकम् + प्रणमति = शिक्षकं प्रणमति 
  • पाठम् + पठ = पाठं पठ 
  • त्वम् + अत्र = त्वमत्र 
  • लक्ष्मीम् + एव = लक्ष्मीमेव 
  • धनम् + इति = धनमिति 
  • धर्मम् + चर = धर्मं चर 
  • रामम् + भज = रामं भज। 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

अन्य उदाहरण -

  • भारतम् + वन्दे = भारतं वन्दे। 
  • कुशलम् + ते = कुशलं ते। 
  • कार्यम् + कुरु = कार्यं कुरु। 
  • दानम् + भोगः = दानं भोगः। 
  • सम् + प्राप्तः = संप्राप्तः। 
  • श्रियम् + विभज्य = श्रियं विभज्य। 
  • एषाम् + एव = एषामेव। 
  • एवम् + उपासितव्यम् = एवमुपासितव्यम्। 
  • किम् + अहम् = किमहम्। 
  • वयम् + अपि = वयमपि। 
  • सम् + आयान्ति = समायान्ति। 
  • त्वाम् + इदम् = त्वामिदम्। 
  • विषम् + औषधम् = विषमौषधम्। 
  • सम् + उल्लसति = समुल्लसति। 
  • प्रथितम् + अस्ति = प्रथितमस्ति। 
  • उत्तरस्याम् + दिशि = उत्तरस्यां दिशि। 

6. णत्वविधानम् -

रषाभ्यां नोण: समानपदे। अट्कुप्वाङ् नुम्व्यवायेऽपि। (ऋवर्णात्रस्य णत्वं वाच्यम् वा.) ऋ ऋ र् और ष् इन चार वर्षों से परे न् का ण् होता है; जैसे नृणाम्-नृणाम्, चतसृणाम्, भ्रातृणाम्, चतुर्णाम्, विस्तीर्णम्, दोर्णाम्, पुष्णाति आदि। 
स्वर वर्ण कवर्ग, पवर्ग, य, व्, ह, र् और आ और न् से व्यवधान होने पर अर्थात् ये सब बीच में भी पडज़ जायें तो भी न् का ण् होता है, जैसे - कराणाम्, करिणा, गुरुणा, मृगेण, मूर्खेण, दर्पण, रयेण, गण, ग्रहाणाम् इत्यादि। 
पदान्तस्य-पद के अन्त वाले न् का ण् नहीं होता, यथा-रामान्, हरीन्, गुरून्, वृक्षान्, भ्रातृन् इत्यादि। 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

7. षत्वविधानम् -

अपदान्तस्य मूर्धन्यः। इण्कोः आदेशप्रत्यययोः। अ, आ भिन्न स्वर से अन्तःस्थ वर्ण, ह अथवा कवर्ग से परे कोई प्रत्यय सम्बन्धी स् या किसी दूसरे वर्ण के स्थान में आदेश किया हुआ स् आवे और वह पदान्त का न हो तो उस स् के स्थान में ष् हो जाता है, यथा-रामे + सु = रामेषु वने + सु = वनेषु। ए + साम् = एषाम्। अन्ये + साम् = अन्येषाम्। 

इसी प्रकार मुनिषु, नदीषु, धेनुषु, वधूषु,, मातृषु, गोषु, ग्लोषु आदि। 

परन्तु राम + स्य = रामस्य, यहाँ स् को ष् नहीं हुआ, क्योंकि स् के पूर्व अ है, लता + सु = लतासु यहाँ भी षत्व नहीं हुआ। पेस् + अति = पेसति यहाँ स् न हो तो किसी प्रत्यय का है न आदेश का। पद के अन्त वाले स् का ष् नहीं होता, यथा-हरिः। 

नुम् विसर्जनीयशळवायेऽपि। अनुस्वार, विसर्ग, श्, ए, स् का व्यवधान होने पर अर्थात् इनके बीच में रहने पर भी स् का ष् होता है, यथा - हवींषि, धनूंषि, आशी:षु, आयुःषु, चक्षुःषु आदि, किन्तु पुंसु में स् का ए नहीं होता। 

(iii) विसर्ग-सन्धिः 

जब विसर्ग के स्थान पर कोई परिवर्तन होता है, तब उसे विसर्ग-सन्धि कहा जाता है। यहाँ पाठ्यक्रम में निर्धारित विसर्ग-सन्धि के भेदों का परिचय सोदाहरण दिया जा रहा है - 

1. सत्वसन्धिः - विसर्जनीयस्य सः 
अर्थः - खरि परे विसर्जनीयस्य सः स्यात् 
व्याख्या - विसर्गस्य स्थाने सकारो भवति खरि (वर्गस्य 1, 2 श ष स्) परतः। 
यथा - विष्णुः + त्राता = विष्णुस्त्राता 
रामः + च = रामश्च 
धनुः + टंकारः = धनुष्टंकारः 
निः + छलः = निश्छलः 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

सत्व विसर्ग सन्धि - विसर्ग के बाद च, छ आने पर विसर्ग का श, ट, ठ आने पर ष और त, थ आने पर स् बन जाता है। जैसे - 

कः + चित् = कश्चित् 
रामः + चलति = रामश्चलति 
धनुः + टंकारः = धनुष्टंकारः
निः + तुरः = निष्ठरः 
घटः + तावत् = घटस्तावत् 
मनः + तापः = मनस्तापः 
नमः + ते = नमस्ते

2. विसर्गसन्धिः - वा शरि 

अर्थः - शरि विसर्गस्य विसर्गो वा स्यात् 
व्याख्या - विसर्गस्य स्थाने विकल्पेन विसर्गादेशो भवति शरि (श् ष् स्) परे। 
यथा - 
हरिः + शेते = हरिःशेते (हरिश्शेते)
निः + सन्देहः = निःसन्देह (निस्सन्देह)
नृपः + षष्ठः = नृपःषष्ठः (नृपष्षष्ठः) 

विसर्ग सन्धि - यदि विसर्ग के बाद श, ष, स् आवे तो विसर्ग के स्थान पर विकल्प से विसर्ग आदेश होता है। जैसे -  
निः + सन्तानः =  निःसन्तानः (निस्सन्तानः)
रामः + षष्ठः = रामःषष्ठः (रामष्षष्ठः) 

3. (क) उत्वसन्धिः-अतो रोरप्लुतादप्लुते। 

अर्थः - अप्लुतादतः परस्य रोरुः स्यादप्लुतेऽति। 
व्याख्या - हस्वात् अकारात् उत्तरस्य रोः रेफस्य स्थाने उकारादेशो भवति हृस्वे अकारे परः। 
विशेषः - अ: + अ इति स्थिते विसर्गस्य स्थाने ओकारस्य मात्रा भवति अन्तिम अकारस्य च स्थाने अवग्रहः (ऽ) भवति। अर्थात् उत्वसन्धेः अनन्तरं गुणसन्धिः पररूपसन्धिः च भवतः। 
यथाः - कः + अपि = कोऽपि 
रामः + अवदत् - रामोऽवदत् 
रामः + अयम् = रामोऽयम् 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

(ख) उत्वसन्धिः - हशि च। 
अर्थः - अप्लुतादतः परस्य रोरुः स्याद्धशि। 
व्याख्या - हस्वात् अकारात् उत्तरस्य रोः रेफस्य स्थाने उकारादेशो भवति हशि (वर्गस्य 3, 4, 5, ह य व र् ल्) परतः। 
विशेषः - अः + हश् (वर्गस्य 3, 4, 5 ह् य् व् र ल्) इति स्थिते विसर्गस्य स्थाने ओकारस्य मात्रा भवति अर्थात् उत्वसन्धेः अनन्तरं गुणसन्धिः भवति।

यथा: -  शिवः + वन्द्यः = शिवो वन्द्यः 
रामः + हसति = रामो हसति 
बालः + याति = बालो याति 
बुधः + लिखति = बुधो लिखति 
बालः + रौति = बालो रौति 
नमः + नमः = नमो नमः 
रामः + जयति = रामो जयति 
क्षीणः + भवति = क्षीणो भवति 
मनः + हरः = मनोहरः 
यशः + दा = यशोदा 

उत्व विसर्ग सन्धि - यदि 'अ' के बाद विसर्ग हो और उसके बाद वर्ग का तीसरा अक्षर अथवा य, र, ल, व, ह हो तो विसर्ग का उ हो जाता है जो कि अ + उ = ओ बन जाता है। जैसे - 

कः + वर्तते = को वर्तते 
नृपः + रक्षति = नृपो रक्षति 
रामः + जयति = रामो जयति 
बालकः + नृत्यति = बालको नृत्यति 
क्षीणः + भवति = क्षीणो भवति 
देवः + वदति = देवो वदति 
रमेशः + हसति = रमेशो हसति 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

4. रुत्व-सन्धिः - ससजुषो रुः।

पद के अन्तिम स् को रु (र) होता है तथा सजुष् शब्द के ष को भी रु होता है। (विशेष-इस रु (र) को साधारणतया अगले नियम से विसर्ग (:) होकर विसर्ग ही शेष रहता है।) यथा-राम + स् = रामः, कृष्ण + स् = कृष्णः। इसी विसर्ग को "अतोरोरप्लुतादप्लुते""हशि च""भो भगो." सूत्रों से उ या य् होता है। जहाँ उ या य नहीं होगा, वहाँ र शेष रहता है। अतः अ आ के अतिरिक्त अन्य स्वरों के बाद स् या विसर्ग का र् शेष रहता है, बाद में कोई स्वर या व्यंजन (वर्ग के द्वितीय, तृतीय, पंचम अक्षर) हों तो। यथा -

हरिः + अवदत् = हरिरवदत् 
वधूः + एषा = वधूरेषा 
शिशुः + आगच्छत् = शिशुरागच्छत्  
गुरोः + भाषणम् = गुरोर्भाषणम् 
पितुः + इच्छा = पितुरिच्छा 
हरेः + द्रव्यम् = हरेर्द्रव्यम् 

आशय यह है कि विसर्ग के पूर्व अ, आ को छोड़कर कोई अन्य स्वर हो और उसके बाद कोई स्वर, वर्ग का तृतीय, चतुर्थ, पंचम, अन्तःस्थ या ह हो तो विसर्ग के स्थान पर 'र' हो जाता है। यथा -

निः + धनम् = निर्धनम् 
आयुः + वेदः = आयुर्वेदः 
प्रभोः + आज्ञा = प्रभोराज्ञा 
कवेः + वाणी = कवेर्वाणी 
मानवैः + दत्तम् = मानवैर्दत्तम् 
गौः + गच्छति = गौर्गच्छति 
पितुः + आज्ञा = पितुराज्ञा 
मातुः + नाम = मातुर्नाम 
कविः + अवदत् = कविरवदत् 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

5. लोप-सन्धि-यदि विसर्ग के पूर्व 'आ' हो और विसर्ग के पश्चात् वर्ग का तीसरा, चौथा, पाँचवां, अन्तःस्थ और ह वर्ण हो तो विसर्ग का लोप हो जाता है। यथा-

बालकाः + हसन्ति = बालका हसन्ति 
पुरुषाः + गच्छन्ति = पुरुषा गच्छन्ति
देवाः + वदन्ति = देवा वदन्ति 
नराः + यान्ति = नरा यान्ति 
सरिताः + वहन्ति = सरिता वहन्ति 

अभ्यासार्थ प्रश्नोत्तर -

वस्तुनिष्ठप्रश्नाः 

प्रश्न 1. 
श्चुत्वसन्धेः उदाहरणम् अस्ति - 
(अ) पेष्टा 
(ब) सच्चित् 
(स) जगदीशः 
(द) मनोहरः 
उत्तर : 
(ब) सच्चित् 

प्रश्न 2. 
जश्त्वसन्धेः उदाहरणम् अस्ति -
(अ) तट्टीका 
(ब) रामश्शेते 
(स) वागीशः 
(द) हरिवन्दे 
उत्तर : 
(स) वागीशः

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

प्रश्न 3. 
नमस्ते इति शब्दे सन्धिः अस्ति - 
(अ) व्यंजनसन्धिः 
(ब) अच्सन्धिः 
(स) विसर्गलोपसन्धिः 
(द) विसर्गसन्धिः 
उत्तर : 
(द) विसर्गसन्धिः

प्रश्न 4. 
"शिवो वन्द्यः" इति शब्दे सन्धिः अस्ति - 
(अ) ष्टुत्वसन्धिः 
(ब) चर्वसन्धिः 
(स) उत्वसन्धिः 
(द) सत्वसन्धिः 
उत्तर : 
(स) उत्वसन्धिः 

प्रश्न 5. 
विसर्गसन्धेः उदाहरणम् अस्ति - 
(अ) हरिः शेते 
(ब) बालो हसति 
(स) सच्चित् 
(द) इतस्ततः
उत्तर : 
(अ) हरिः शेते 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

प्रश्न 6. 
'कश्चित्' पदे प्रयुक्तसन्थे: नाम वर्तते - 
(अ) श्चुत्वसन्धिः 
(ब) जश्त्वसन्धिः 
(स) चर्वसन्धिः 
(द) उत्वसन्धिः 
उत्तर : 
(अ) श्चुत्वसन्धिः 

प्रश्न 7. 
'वाचनालयस्य' पद का शुद्ध सन्धि-विच्छेद होगा -
(अ) वाच + नालयस्य 
(ब) वाचन + आलयस्य 
(स) वाचना + लयस्य 
(द) वाचना + आलयस्य 
उत्तर : 
(ब) वाचन + आलयस्य 

प्रश्न 8. 
'गृहोद्यानम्' पद का शुद्ध सन्धि-विच्छेद है - 
(अ) गृहे + उद्यानम् 
(ब) गृहो + उद्यानम् 
(स) गृह + उद्यानम् 
(द) गृहम् + उद्यानम् 
उत्तर : 
(स) गृह + उद्यानम् 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

प्रश्न 9. 
'नमस्ते' पद में प्रयुक्त सन्धि का नाम है - 
(अ) यण् सन्धि 
(ब) गुण सन्धि 
(स) व्यंजन सन्धि 
(द) विसर्ग सन्धि 
उत्तर : 
(द) विसर्ग सन्धि 

प्रश्न 10. 
"सुमहनीय-महा महिमान्विताम्।" 
रेखांकित पद का सन्धि-विच्छेद होगा - 
(अ) महि + मान्विताम् 
(ब) महिम + आन्विताम् 
(स) महिमा + अन्विताम् 
(द) महिमान् + विताम् 
उत्तर : 
(स) महिमा + अन्विताम्

प्रश्न 11. 
"जगतः पितरावेतौ पालको नः सनातनौ।" 
रेखांकित पद में प्रयुक्त सन्धि का नाम है -  
(अ) दीर्घ सन्धि 
(ब) अयादि सन्धि 
(स) गुण सन्धि 
(द) वृद्धि सन्धि 
उत्तर : 
(ब) अयादि सन्धि 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

प्रश्न 12. 
सवर्ण दीर्घ सन्धि का उदाहरण नहीं है - 
(अ) तवाग्रजः 
(ब) ममाग्रहः 
(स) महार्णवः 
(द) महेन्द्रः 
उत्तर : 
(द) महेन्द्रः 

प्रश्न 13. 
'महर्षिः' पद का सन्धि-विच्छेद है - 
(अ) महत् + अर्षिः 
(ब) मह + ऋषिः 
(स) महा + ऋषिः 
(द) महान् + ऋषिः 
उत्तर : 
(स) महा + ऋषिः

प्रश्न 14. 
अयादि सन्धि का उदाहरण कौनसा है -
(अ) द्वावपि 
(ब) अत्यधिकः 
(स) स्वागतम् 
(द) सेवकोऽपि। 
उत्तर : 
(अ) द्वावपि 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

प्रश्न 15. 
रक्षोपायः पद का सन्धि-विच्छेद है - 
(अ) रक्ष + उपायः 
(ब) रक्षो + पायः 
(स) रक्षा + उपायः 
(द) रक्षे + उपायः 
उत्तर : 
(स) रक्षा + उपायः 

प्रश्न 16. 
'जलाभ्यन्तरम्' पद का सन्धि-विच्छेद है - 
(अ) जलाभि + अन्तरम् 
(ब) जलाभ्य + अन्तरम् 
(स) जल + अभ्यन्तरम् 
(द) जले + अभ्यन्तरम् 
उत्तर : 
(स) जल + अभ्यन्तरम्

प्रश्न 17. 
अयादि सन्धि का उदाहरण है - 
(अ) सदनम् 
(ब) संदैव 
(स) पवनः 
(द) गमनम्
उत्तर : 
(स) पवनः 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

प्रश्न 18. 
"ज्वालानुगतेनेव मारुतेन........" इत्यत्र रेखांकितपदे प्रयुक्तसन्धेः नाम वर्तते -
(अ) गुणसन्धिः 
(ब) दीर्घसन्धिः 
(स) उत्वसन्धिः 
(द) यणसन्धिः 
उत्तर : 
(अ) गुणसन्धिः 

प्रश्न 19. 
'प्रत्यहं क्षीयते तोयम्' इत्यत्र रेखांकितपदस्य सन्धि-विच्छेदः वर्तते -
(अ) प्र + त्यहम् 
(ब) प्रति + यहम् 
(स) प्रति + अहम् 
(द) प्रति + हम् 
उत्तर : 
(स) प्रति + अहम् 

प्रश्न 20. 
"कालमेघाः विद्युल्लताऽलङ्कृताः प्रादुरभवन्।" 
उपर्युक्तवाक्ये रेखाङ्कितपदे प्रयुक्तसन्धेः नामास्ति - 
(अ) श्चुत्वसन्धिः 
(ब) रुत्वसन्धिः 
(स) दीर्घसन्धिः 
(द) गुणसन्धिः 
उत्तर : 
(ब) रुत्वसन्धिः

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

लघूत्तरात्मक प्रश्न -

निम्नलिखित वाक्यों में रेखांकित पद का सन्धि-विच्छेद करके सन्धि का नाम भी लिखिए -  

प्रश्न 1. 
राष्ट्रैक्याय तत्परम् 
उत्तर : 
राष्ट्र + ऐक्याय, वृद्धि सन्धि 

प्रश्न 2. 
नरस्याभरणम् रूपम्। 
उत्तर : 
नरस्य + आभरणम्, दीर्घ सन्धि 

प्रश्न 3. 
अपृष्टो बहु भाषते। 
उत्तर : 
अपृष्टः + बहु, विसर्ग सन्धि 

प्रश्न 4. 
आचारो हन्त्यलक्षणम्। 
उत्तर : 
हन्ति + अलक्षणम्, यण सन्धि 

प्रश्न 5. 
"संसारे कस्यापि देशस्य समृद्धिः जनसंख्या नियमनेन एव सम्भवति।" 
उत्तर : 
कस्य + अपि, दीर्घ सन्धि। 

प्रश्न 6. 
"प्रियं च नानृतं ब्रूयात. ..... |" 
उत्तर : 
न + अनृतम्, दीर्घ सन्धि 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

प्रश्न 7.
"परीक्षानन्तरं शीघ्रमेव गृहम् आगमिष्यामि।" 
उत्तर : 
परीक्षा + अनन्तरम्, दीर्घ सन्धि 

प्रश्न 8. 
"सा कुत्रापि गतवती।" 
उत्तर : 
कुत्र + अपि, दीर्घ सन्धि। 

प्रश्न 9. 
"पूर्वमपि कारागृहे एवासौ ...........लिखितवाम्।" 
उत्तर : 
एव + असौ, दीर्घ सन्धि। 

प्रश्न 10. 
"योगीन्द्रश्छन्दसां सृष्टा. ..." 
उत्तर : 
योगी + इन्द्रः, दीर्घ सन्धि। 

प्रश्न 11. 
"दण्डीत्युपस्थिते सद्यः कवीनां कम्पितं मनः।" 
उत्तर : 
दण्डी + इति + उपस्थिते, दीर्घ व यण् सन्धि। 

प्रश्न 12. 
"इतीव सत्कृतो धात्रा।" 
उत्तर : 
इति + इव, दीर्घ सन्धि। 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

प्रश्न 13. 
“गतस्य शोचनं नास्ति।" 
उत्तर :
न + अस्ति, दीर्घ सन्धि 

प्रश्न 14. 
"जगतः पितरावेतौ पालको नः सनातनौ।" 
उत्तर : 
पितरौ + एतौ, अयादि सन्धि। 

प्रश्न 15. 
"मातेव रक्षति. ...." 
उत्तर : 
माता + इव, गुण सन्धि 

प्रश्न 16.
"संस्कृत भाषा सर्वोत्तमा विद्यते।" 
उत्तर : 
सर्व + उत्तमा, गुण सन्धि 

प्रश्न 17. 
"अत्र सप्तर्षयोऽस्माकं स्नान्ति सरोवरे।" 
उत्तर : 
सप्त + ऋषय, गुण सन्धि 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

प्रश्न 18. 
"तदा तदैव जातेयं उद्विग्ना देवमण्डली।" 
उत्तर : 
तदा + एव, वृद्धि सन्धि जाता + इयम्, गुण सन्धि 

प्रश्न 19. 
"परोपकारः पुण्याय.......... ।"  
उत्तर : 
पर + उपकारः, गुण सन्धि।

प्रश्न 20. 
अधोलिखितानां पदानां सन्धि-विच्छेदं कृत्वा सन्धेः नाम अपि लिखत। 
उत्तर :  
RBSE Class 11 Sanskrit व्याकरणम् सन्धिः 2

प्रश्न 21.
निम्नलिखितानां पदानां सन्धिं कृत्वा सन्धेः नाम अपि लिखत। 
उत्तर :  
RBSE Class 11 Sanskrit व्याकरणम् सन्धिः 3

प्रश्न 22. 
अधोलिखितेषु पदेषु सन्धिविच्छेदं कृत्वा सन्धेः नामापि लिखंत -
उत्तर : 
RBSE Class 11 Sanskrit व्याकरणम् सन्धिः 4

प्रश्न 23. 
अधोलिखितेषु पदेषु सन्धिं कृत्वां तस्य नाम-निर्देशनं कुरुत - 
उत्तर : 
RBSE Class 11 Sanskrit व्याकरणम् सन्धिः 5

प्रश्न 24. 
संहिता का कथ्यते ? 
उत्तर : 
"परः सन्निकर्षः संहिता" अर्थात् वर्णानाम् अत्यन्तनिकटता 'संहिता' इति कथ्यते। 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

प्रश्न 25. 
श्चुत्वसन्धेः सूत्रं लिखत। 
उत्तर : 
"स्तोः श्चुना श्चुः।" 

प्रश्न 26. 
"ष्टुना ष्टुः" इति सूत्रस्य व्याख्या कार्या। 
उत्तर : 
व्याख्या - यदा स् त् थ् द् ध् न् इत्येते वर्णाः ष्, ट, ठ, ड्, द, ण् इत्येतेषां वर्णानां पूर्वं पश्चाद् वा आयान्ति तदा स् त् थ् द् ध् न् इत्येतेषां वर्णानां स्थाने क्रमशः ष ट ठ् ड् द् ण इत्येते वर्णाः भवन्ति यथा-रामस् + षष्ठः = रामष्षष्ठः। 

प्रश्न 27. 
"झलां जशोऽन्ते" इति सूत्रस्य व्याख्या कार्या। 
उत्तर : 
व्याख्या - पदान्ते झल् प्रत्याहारान्तर्गतवर्णानां (वर्गस्य 1, 2, 3, 4 वर्णानां श् ष् स् ह वर्णानां च) स्थाने जश्प्रत्याहारस्य (ज् ब् ग् ड् द्) वर्णाः भवन्ति यथा-वाक् + ईशः = वागीशः। 

प्रश्न 28. 
'खरि च' इति सूत्रस्य व्याख्या कार्या। 
उत्तर : 
व्याख्या-खरि (वर्गस्य 1, 2, श् ष् स्) परे झलां (वर्गस्य 1, 2, 3, 4, श् ष् स् ह) स्थाने चर् (क् च् ट् त् प् श् ष् स्) प्रत्याहारस्य वर्णाः भवन्ति यथा - सद् + कारः = सत्कारः। 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

प्रश्न 29. 
'मोऽनुस्वारः' सूत्रस्य व्याख्या कार्या। 
उत्तर : 
व्याख्या: - पदान्तस्य मकारस्य स्थाने अनुस्वारः आदेशो भवति हलि परतः।

यथा - हरिम् + वन्दे = हरिं वन्दे।

प्रश्न 30. 
निम्नलिखितसन्धिविषयकसूत्राणि लिखत - 
ष्टुत्व, जश्त्व, चर्व, अनुस्वार। 
उत्तर :  
सन्धेः नाम - सूत्रम्

ष्टुत्व - ष्टुना ष्टुः।
जश्त्व - झलां जशोऽन्ते। 
चव - खरि च। 
अनुस्वार - मोऽनुस्वारः। 

प्रश्न 31. 
सत्वसन्धेः सूत्रं विलिख्य तस्य व्याख्या कार्या। 
उत्तर : 
सूत्रम्-"विसर्जनीयस्य सः।" 
व्याख्या-विसर्गस्य स्थाने सकारो भवति, खरि (वर्गस्य 1, 2, श् ष् स्) परतः। यथा-विष्णुः + त्राता = विष्णुस्त्राता। रामः + च = रामश्च। 

प्रश्न 32.
"वा शरि" सूत्रस्य व्याख्या कार्या। 
उत्तर : 
व्याख्या - विसर्गस्य स्थाने विकल्पेन विसर्गादेशो भवति शरि (श् ष् स्) परे। यथा हरिः + शेते = हरिःशेते (हरिश्शेते) निः + सन्देहः = निःसन्देहः (निस्सन्देहः) 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

प्रश्न 33. 
"अतो रोरप्लुतादप्लुते" इति सूत्रस्य व्याख्या कार्या। 
उत्तर : 
व्याख्या - हस्वात् अकारात् उत्तरस्य रोः रेफस्य स्थाने उकारादेशो भवति ह्रस्वे अकारे परतः। यथा -  
कः + अपि = कोऽपि 
रामः + अवदत् = रामोऽवदत्। 

प्रश्न 34.
"हृशि च" इति सूत्रस्य सोदाहरणं व्याख्या कार्या। 
उत्तर : 
व्याख्या - हस्वात् अकारात् उत्तरस्य रोः रेफस्य स्थाने उकारादेशो भवति हशि (वर्गस्य 3, 4, 5, ह, य, व्, र, ल्) परतः। उदाहरणं यथा - 
शिवः + वन्द्यः = शिवो वन्द्यः। नमः + नमः = नमो नमः। 

प्रश्न 35. 
निम्नलिखितपदानां सन्धि-विच्छेदं कृत्वा सन्धेः नाम अपि लिखत। 
उत्तर :  
RBSE Class 11 Sanskrit व्याकरणम् सन्धिः 6

प्रश्न 36. 
निम्नलिखितशब्दानां सन्धिं कृत्वा सन्धेः नाम अपि लिखत। 
उत्तर :  
RBSE Class 11 Sanskrit व्याकरणम् सन्धिः 7

प्रश्न 37. 
अधोलिखितेषु पदेषु सन्धिविच्छेदं कृत्वा सन्धेः नामापि लेखनीयम् - 
(i) सच्छात्रः 
(ii) तट्टीका 
(iii) जगदीशः। 
उत्तर : 
(i) सत् + छात्रः = श्चुत्व सन्धि 
(ii) तत् + टीका = ष्टुत्व सन्धि। 
(iii) जगत् + ईशः = जश्त्व सन्धि 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

प्रश्न 38. 
अधोलिखितेषु पदेषु सन्धिं कृत्वा तस्य नामापि लिखत - 
(i) बहिः + गच्छ 
(ii) बालकः + गच्छति 
(iii) नमः + ते। 
उत्तर : 
(i) बहिर्गच्छ = विसर्ग, रुत्वसन्धि 
(ii) बालको गच्छति = विसर्ग, उत्वसन्धि 
(iii) नमस्ते = विसर्ग, सत्वसन्धि।

प्रश्न 39. 
अधोलिखितेषु पदेषु सन्धिविच्छेदं कृत्वा सन्धेः नामापि लेखनीयम् 
(i) इष्टः 
(ii) सत्पुत्रः 
(iii) यस्तु। 
उत्तर : 
RBSE Class 11 Sanskrit व्याकरणम् सन्धिः 8

प्रश्न 40. 
अधोलिखितेषु पदेषु सन्धिं कृत्वा तस्य नामापि लिखत 
(i) दिक् + गजः 
(ii) यशः + दा 
(iii) निः + चलः। 
उत्तर : 
(i) दिग्गजः, जश्त्वसन्धिः। 
(ii) यशोदा, उत्वसन्धिः। 
(iii) निश्चलः, सत्वसन्धिः। 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

प्रश्न 41. 
अधोलिखितेषु पदेषु सन्धिविच्छेदं कृत्वा सन्धेः नामापि लेखनीयम् 
(i) उज्ज्वलः 
(ii) दिगम्बरः 
(iii) हरिं वन्दे 
उत्तर : 
पदम् - सन्धि-विच्छेदः - सन्थे: नाम 
(i) उज्ज्वलः - उत् + ज्वलः - श्चुत्वसन्धिः 
(ii) दिगम्बरः - दिक् + अम्बरः - जश्त्वसन्धिः 
(iii) हरिं वन्दे - हरिम् + वन्दे - अनुस्वारसन्धिः 

प्रश्न 42. 
अधोलिखितेषु पदेषु सन्धिं कृत्वा तस्य नामापि लिखत 
(i) धनुः + टंकारः 
(ii) रामः + अयम्
(iii) मनः + हरः। 
उत्तर : 
(i) धनुष्टंकारः, सत्वसन्धिः 
(ii) रामोऽयम्, उत्वसन्धिः 
(iii) मनोहरः, उत्वसन्धिः 

प्रश्न 43. 
अधोलिखितेषु पदेषु सन्धि-विच्छेदं कृत्वा सन्धेः नामापि लिखत - 
(i) दिग्गजः 
(ii) उच्चारणम्
(iii) तत्फलम्। 
उत्तर : 
पदम् - सन्धि-विच्छेदः - सन्धि-नाम 
(i) दिग्गजः - दिक् + गजः - जश्त्वसन्धिः 
(ii) उच्चारणम् - उत् + चारणम् - श्चुत्वसन्धिः 
(iii) तत्फलम् - तद् + फलम् - चवसन्धिः 

RBSE Class 11 Sanskrit व्याकरणम् सन्धिः

प्रश्न 44. 
अधोलिखितेषु पदेषु सन्धिं कृत्वा तस्य नाम निर्देशनं कुरुत 
(i) नमः + तुभ्यम् 
(ii) बालकः + गच्छति
(iii) नरः + हसति। 
उत्तर : 
(i) नमस्तुभ्यम्, सत्वसन्धिः।
(ii) बालको गच्छति, उत्वसन्धिः। 
(iii) नरो हसति, उत्वसन्धिः 

प्रश्न 45.
अधोलिखितवाक्येषु रेखाङ्कितपदानां सन्धि-विच्छेदः कृत्वा सन्धेः नाम अपि लिखत -

  1. दूरङ्गमञ्ज्योतिषां ज्योतिरेकं। 
  2. तन्मे मनः शिवसङ्कल्पमस्तु 
  3. भूयश्च शरदः शतात्। 
  4. नानाधर्माणं पृथिवी यथौकसम्। 
  5. गन्धवान् सुरभिर्मासो जातपुष्पफलद्रुमः। 
  6. अद्यापि च चिरेणैव लक्ष्यते जलदागमः। 
  7. इत्येवं प्रियवचनैः संराध्य तत्रैवान्तर्दधे। 
  8. उत्तिष्ठ हे कापुरुष मा शैष्वैवं पराजितः।
  9. रदनिकेः स्वागतं ते। 
  10. एष खलु आर्यचारुदत्तस्य पुत्रो रोहसेनो नाम। 
  11. कुलानि युद्धाय जयोस्तु नो भीः। 
  12. अस्त्येव लोहं निशितश्च खगः। 
  13. ज्ञानगङ्गा विलुप्तेति नालोक्यते। 
  14. अलम् अलम्। सर्वेऽपि यूयं म्रियध्वे? 
  15. भवनान्तरे परिजनानां वार्ताध्वनिः श्रूयते। 

उत्तर : 
RBSE Class 11 Sanskrit व्याकरणम् सन्धिः 9

Prasanna
Last Updated on Aug. 19, 2022, 10:30 a.m.
Published Aug. 12, 2022