RBSE Class 11 Sanskrit पाठ्यपुस्तके संकलितांशानां प्रमुखलेखकानां संक्षिप्त परिचयः

Rajasthan Board RBSE Solutions for Class 11 Sanskrit संस्कृतसाहित्यस्य इतिहासः पाठ्यपुस्तके संकलितांशानां प्रमुखलेखकानां संक्षिप्त परिचयः Questions and Answers, Notes Pdf.

The questions presented in the RBSE Solutions for Class 11 Sanskrit are solved in a detailed manner. Get the accurate RBSE Solutions for Class 11 all subjects will help students to have a deeper understanding of the concepts.

RBSE Class 11 Sanskrit पाठ्यपुस्तके संकलितांशानां प्रमुखलेखकानां संक्षिप्त परिचयः

संक्षिप्त परिचयः 

(पाठ्यपुस्तक में संकलित अंशों के प्रमुख लेखकों का संक्षिप्त परिचय) 

1. महर्षिः वाल्मीकिः 

महर्षिः वाल्मीकिः संस्कृतसाहित्यस्य आदिकविः मन्यते। शैशवकाले अस्य नाम रत्नाकरः आसीत्। जीवनस्य प्रारंभिक वर्षेषु अयं दस्युकर्म करोति स्म। तदनन्तरं सत्पुरुषाणां संगत्या रत्नाकरः दस्युकर्म विहाय भगवतः सेवामकरोत्। सः ऋषिभ्यः धार्मिकजीवनस्य दीक्षां ग्रहीत्वा साधनां प्रारम्भमकरोत्। सः इयत् तपस्यामकरोत् यत् तस्य शरीरे वल्मीकिः निर्मितम् अभवत्। वल्मीकेः कारणात् एव अस्य अभिधानं वाल्मीकिः अभवत्। इयमपि किंवदन्ती वर्तते यत् स्वयं ब्रह्मा इयं निकषा आगत्य एभ्यः आदिकवेः वरं प्रदत्तवान्। तदनन्तरं वाल्मीकिः दृढसंयमेन, तीव्रमेधया आर्षप्रतिभया च कुलपतेः ऋषेश्च पदं प्राप्तवान्। 

वाल्मीके: कृतिः 'रामायणम्' संस्कृतसाहित्ये आदिकाव्यं मन्यते। रामायणे मर्यादापुरुषोत्तम-श्रीरामस्य जीवनस्य काव्यमयं वर्णनं विद्यते। एकदा सः तमसा नद्याः तटे व्याधेन हतः नरक्रौञ्चपक्षीम् अपश्यत्। तं दृष्ट्वा करुणया तस्मात् मुखात् अयं श्लोकः प्रस्फुट: 

'मा निषाद प्रतिष्ठां त्वमगमः शाश्वती समाः। 
यत् क्रौञ्च मिथुनादेकमवधीः काममोहितम् ॥' 

अयमेव तस्य काव्यस्य प्रथमः सूत्रपातः आसीत्।

हिन्दी अनुवाद - महर्षि वाल्मीकि संस्कृत साहित्य के आदिकवि माने जाते हैं। बाल्यकाल में इनका नाम रत्नाकर था। जीवन के प्रारम्भिक वर्षों में ये डाकू का कार्य करते थे। परन्तु इसके बाद श्रेष्ठ पुरुषों की संगति से रत्नाकर ने दस्युकर्म छोड़कर भगवान् की सेवा की। उसने ऋषियों से धार्मिक जीवन की दीक्षा लेकर साधना प्रारम्भ की। उसने इतनी तपस्या की कि इनके शरीर पर वल्मीक (बांबी) बन गया। उस वल्मीक (बांबी) से ही इनका नाम 'वाल्मीकि' पड़ा। यह भी किंवदन्ती है कि स्वयं ब्रह्मा ने इन्हें आकर आदिकवि होने का वरदान दिया। तदन्तर वाल्मीकि ने दृढ़ संयम, तीव्र मेधा एवं आर्ष प्रतिभा के बल पर कुलपति एवं ऋषि का पद प्राप्त किया। 

वाल्मीकि की रचना 'रामायण' संस्कृत साहित्य में 'आदिकाव्य' माना जाता है। रामायण में मर्यादापुरुषोत्तम श्रीराम के जीवन का काव्यमय वर्णन है। एक बार उन्होंने तमसा नदी के तट पर व्याध द्वारा मारे गये नर क्रौञ्च पक्षी को देखा। उसे देखकर करुणा से उनके मुख से यह श्लोक निकल पड़ा - 

'मा निषाद प्रतिष्ठां त्वमगमः शाश्वती समाः। 
यत् क्रौञ्च मिथुनादेकमवधी: काममोहितम् ॥' 

(हे निषाद! तुमने काममुग्ध इस क्रौञ्च युगल में से एक को मार डाला, अतएव तुम प्रतिष्ठा प्राप्त न करो।) 
यही (श्लोक) उनके काव्य का प्रथम सूत्रपात था। 

अतिलघूत्तरात्मक/लघूत्तरात्मक प्रश्ना: 

प्रश्न: 1. 
महर्षिः वाल्मीकेः शैशवकालस्य किं नाम आसीत्? 
उत्तरम् : 
महर्षि वाल्मीके: शैशवकालस्य नाम 'रत्नाकरः' आसीत्। 

प्रश्नः 2. 
जीवनस्य प्रारम्भिक वर्षेषु रत्नाकरः किं करोति स्म? 
उत्तरम् : 
जीवनस्य प्रारम्भिक वर्षेषु रत्नाकरः दस्युकर्म करोति स्म। 

RBSE Class 11 Sanskrit पाठ्यपुस्तके संकलितांशानां प्रमुखलेखकानां संक्षिप्त परिचयः

प्रश्न: 3. 
रत्नाकरः किं परिमाणं तपस्यां अकरोत्? 
उत्तरम् : 
रत्नाकरः इयत् तपस्यां अकरोत् यत् तस्य शरीरे वल्मीकिः निर्मितं अभवत्। 

प्रश्नः 4. 
रत्नाकरस्य अभिधानं वाल्मीकिः कथं संजातः? 
उत्तरम् : 
वल्मीके: कारणात् एव रत्नाकरस्य अभिधानं वाल्मीकिः संजातः। 

प्रश्न: 5. 
वाल्मीकिविषये किं किंवदन्ती वर्तते? 
उत्तरम् : 
वाल्मीकिविषये इयं किंवदन्ती वर्तते यत् स्वयं ब्रह्मा इमं निकषा आगत्य एभ्यः आदिकवेः वरं प्रदत्तवान्। 

प्रश्नः 6. 
संस्कृतसाहित्यस्य आदिकविः कः मन्यते? 
उत्तरम् : 
संस्कृतसाहित्यस्य आदिकविः वाल्मीकिः मन्यते। 

प्रश्नः 7. 
संस्कृतसाहित्ये आदिकाव्यं किं मन्यते? 
उत्तरम् : 
संस्कृतसाहित्ये रामायणं आदिकाव्यं मन्यते। 

RBSE Class 11 Sanskrit पाठ्यपुस्तके संकलितांशानां प्रमुखलेखकानां संक्षिप्त परिचयः

प्रश्नः 8. 
रामायणे कस्य जीवनस्य वर्णनं विद्यते? 
उत्तरम् : 
रामायणे मर्यादापुरुषोत्तम श्रीरामस्य जीवनस्य वर्णनं विद्यते। 

प्रश्नः 9. 
वाल्मीकिः व्याधेन हतः नरक्रौञ्चपक्षीम् कुत्र अपश्यत्? 
उत्तरम् : 
वाल्मीकिः तमसा नद्याः तटे व्याधेन हतः नरक्रौञ्चपक्षीम् अपश्यत्। 

प्रश्नः 10. 
वाल्मीके: मुखात् कः श्लोकः अकस्मात् निर्गतः? 
उत्तरम् : 
'मा निषाद प्रतिष्ठांकाममोहितम्' अयं श्लोक: अकस्मात् निर्गतः। 

2. महर्षिः वेदव्यासः

महाभारतस्य ग्रन्थस्य रचयिता महर्षिः वेदव्यासः आसीत। व्यासः एकं उपाधिसचकं पदवीं वर्तते। यमनाया: कस्मिंश्चित् द्वीपे अस्य जन्म अभवत्, अनेन कारणेन अयं 'द्वैपायन:' कथ्यते। कृष्णवर्णे सति कृष्णद्वैपायनः कथ्यते। यज्ञीय उपयोगाय वेदस्य चतुरसंहितासु विभाजनात् अयं वेदव्यासः कथ्यते। वेदव्यासस्य एकं अभिधानं पाराशर्य अपि आसीत्। येन ज्ञातं भवति यत् तस्य पितुः नाम पराशरः आसीत्। बादरायणः अपि अस्य अपरं अभिधानं आसीत्

यत् बदरिकाश्रमस्य संसर्गेन विख्यातं आसीत्। कृष्णद्वैपायन वेदव्यासस्य चत्वारः शिष्याः आसन्। तेषां नाम क्रमशः पैलः, वैशम्पायनः, जैमिनिः सुमन्तु च आसीत्। अरणीपुत्र शुकदेवेन सार्द्धमपि कृष्णद्वैपायनस्य महती घनिष्ठता आसीत्, यस्य वर्णनं महाभारतस्य शान्तिपर्वे मिलति। महाभारतादतिरिक्तं अष्टादश पुराणानां रचयिता अपि वेदव्यासः मन्यते। सुप्रसिद्ध ग्रन्थं श्रीमद्भगवद्गीता महाभारतस्यैवांशं वर्तते। अस्मिन् भगवता श्रीकृष्णेन अर्जुनमाध्यमेन महत्त्वपूर्णमुपदेशं प्रदत्तम्। 

हिन्दी अनुवाद - महाभारत ग्रन्थ के रचयिता महर्षि वेदव्यास थे। 'व्यास' एक उपाधिसूचक पदवी है। यमुना के किसी द्वीप में इनका जन्म हुआ था, इस कारण से इनको 'द्वैपायन' कहा जाता है। कृष्णवर्ण होने के कारण इन्हें कृष्णद्वैपायन कहा गया। यज्ञीय उपयोग के लिए वेद का चार संहिताओं में विभाजन करने के कारण इनको वेदव्यास कहा जाता है। वेदव्यास का एक नाम पाराशर्य भी था जिससे ज्ञात होता है कि इनके पिता का नाम पाराशर था। 

बादरायण भी इनका दूसरा नाम था, जो बदरिकाश्रम के संसर्ग से पड़ा था। कृष्णद्वैपायन व्यास के चार शिष्य थे। उनके नाम क्रमश: पैल, वैशम्पायन, जैमिनि तथा सुमन्तु थे। अरणीपुत्र शुकदेव के साथ भी कृष्णद्वैपायन की बड़ी घनिष्ठता थी, जिसका वर्णन महाभारत के शान्ति पर्व में मिलता है। महाभारत के अतिरिक्त अठारह पुराणों के रचयिता भी वेदव्यास माने जाते हैं। सुप्रसिद्ध ग्रन्थ 'श्रीमद्भगवद्गीता' महाभारत का ही अंश है। इसमें भगवान् श्रीकृष्ण ने अर्जुन के माध्यम से महत्त्वपूर्ण उपदेश दिया है। 

RBSE Class 11 Sanskrit पाठ्यपुस्तके संकलितांशानां प्रमुखलेखकानां संक्षिप्त परिचयः

अतिलघूत्तरात्मक/लघूत्तरात्मक प्रश्ना: 

प्रश्न: 1. 
महाभारतस्य रचयिता कः अस्ति? 
उत्तरम् : 
महाभारतस्य रचयिता वेदव्यासः अस्ति। 

प्रश्न: 2. 
अयं 'द्वैपायनः' कथं कथ्यते? 
उत्तरम् : 
यमुनायाः कस्मिंश्चित् द्वीपे अस्य जन्म अभवत्, अतः अयं 'द्वैपायनः' कथ्यते। 

प्रश्न: 3. 
अयं कृष्णद्वैपायनः कथं उच्यते? 
उत्तरम् : 
कृष्णवर्णे सति अयं कृष्णद्वैपायन: उच्यते।

प्रश्न: 4. 
अयं 'वेदव्यासः' कथं कथ्यते? 
उत्तरम् : 
यज्ञीय उपयोगाय वेदस्य चतुरसंहितासु विभाजनात् अयं 'वेदव्यासः' कथ्यते। 

प्रश्न: 5. 
वेदव्यासस्य अपरं नाम किमस्ति? 
उत्तरम् :
वेदव्यासस्य अपरं नाम 'बादरायणः' अपि अस्ति। 

प्रश्नः 6. 
कृष्णद्वैपायन वेदव्यासस्य कति शिष्याः आसन्? 
उत्तरम् : 
कृष्णद्वैपायन वेदव्यासस्य चत्वारः शिष्याः आसन्। 

RBSE Class 11 Sanskrit पाठ्यपुस्तके संकलितांशानां प्रमुखलेखकानां संक्षिप्त परिचयः

प्रश्नः 7. 
वेदव्यासस्य केन साकं घनिष्ठा मैत्री आसीत्? 
उत्तरम् : 
वेदव्यासस्य अरणीपुत्र शुकदेवेन साकं घनिष्ठा मैत्री आसीत्। 

प्रश्नः 8.
अष्टादश पुराणानां रचयिता कः मन्यते? 
उत्तरम् : 
अष्टादश पुराणानां रचयिता महर्षिः वेदव्यासः मन्यते। 

प्रश्न: 9. 
श्रीमद्भगवद्गीता कस्य ग्रन्थस्यांशं वर्तते? 
उत्तरम् : 
श्रीमद्भगवद्गीता महाभारतग्रन्थस्यांशं वर्तते। 

प्रश्न: 10. 
गीतायाः उपदेशः केन कस्मै प्रदत्तः? 
उत्तरम् : 
गीतायाः उपदेशः भगवता श्रीकृष्णेन अर्जुनस्य प्रदत्तः। 

प्रश्न: 11. 
गीतायां कति अध्यायाः सन्ति? 
उत्तरम् : 
गीतायाम् अष्टादश-अध्यायाः सन्ति। 

प्रश्न: 12. 
'सत्त्वमाहो रजस्तमः' इति पाठः कुत 
उत्तरम् : 
'सत्त्वमाहो रजस्तमः' इति पाठः गीतायाः सप्तदशाध्यायात् सङ्कलितः। 

3. चरकः 

आयुर्वेदस्य मूर्धन्य ग्रन्थस्य रूपे चरकसंहितायाः सम्मानपूर्ण स्थानं वर्तते। चरकसंहितायाः प्रणेता चरक नामधेयं ऋषिः अभवत्। आचार्य चरकस्य जन्मस्थानं अद्यत्वे अफगानिस्तानदेशः वर्तते। तस्य महाभागस्य समय: ईसाया: प्रथमशताब्दी स्वीकृतः। आचार्यः चरकः आचार्य आत्रेयस्य अग्निवेशस्य च शिष्यपरम्परायाम् विकसितं आयुर्वेदं प्रामाणिकरूपं प्रदत्तवान्। अद्यावधिः उपलब्धं आयुर्वेदिकग्रन्थेषु चरकसंहिता सर्वाधिक प्रामाणिकं उपयोगी ग्रन्थश्च मन्यते। वैदिककालादेव चरकसम्प्रदायः प्रसिद्धः आसीत्। आयुर्वेदस्य प्रमुखग्रन्थे चरकसंहितायां इन्द्रः आयुर्वेदस्य प्रधानाचार्यः उक्तः। चरकसंहितायां अनेके अध्यायाः वर्तन्ते। तत्र प्रथमाध्यायः 'रसविमानम्' वर्तते। तस्मिन् अध्याये 'विमानस्थानम्' नाम्नः प्रकरणम् वर्तते। तस्मिन् प्रकरणे प्रतिपादितम् यत् स्वास्थ्यस्य मूलाधारः समुचिताहारः अस्ति।

हिन्दी अनुवाद - आयुर्वेद के मूर्धन्य ग्रन्थ के रूप में चरकसंहिता का.सम्मानपूर्ण स्थान है। चरकसंहिता के प्रणेता चरक नामक ऋषि हुए हैं। आचार्य चरक का जन्मस्थान आज का अफगानिस्तान देश है। उनका समय ईसा की प्रथम शताब्दी स्वीकार किया गया है। आचार्य चरक ने आचार्य आत्रेय तथा अग्निवेशाचार्य की शिष्य परम्परा में विकसित आयुर्वेद को प्रामाणिक रूप दिया। आज तक के उपलब्ध आयुर्वेदिक ग्रन्थों में चरकसंहिता को सर्वाधिक प्रामाणिक तथा उपयोगी ग्रन्थ माना जाता है। 

वैदिक काल से ही चरक सम्प्रदाय प्रसिद्ध रहा है। आयुर्वेद के प्रमुख ग्रन्थ 'चरकसंहिता' में इन्द्र को आयुर्वेद का प्रधान आचार्य बताया गया है। चरकसंहिता में अनेक अध्याय हैं। वहाँ प्रथम अध्याय 'रस विमान' है। उस अध्याय में 'विमानस्थान' नामक प्रकरण है। उस प्रकरण में बताया गया है कि स्वास्थ्य का मूल आधार समुचित आहार है। 

RBSE Class 11 Sanskrit पाठ्यपुस्तके संकलितांशानां प्रमुखलेखकानां संक्षिप्त परिचयः

अतिलघूत्तरात्मक/लघूत्तरात्मक प्रश्ना: 

प्रश्न: 1. 
आयुर्वेदस्य मूर्धन्य ग्रन्थस्य रूपे कः सम्माननीयः ग्रन्थः वर्तते? 
उत्तरम् : 
आयुर्वेदस्य मूर्धन्य ग्रन्थस्य रूपे 'चरकसंहिता' सम्माननीयः ग्रन्थः वर्तते। 

प्रश्न: 2. 
'चरकसंहितायाः' लेखकः कः अस्ति? 
उत्तरम् :
'चरकसंहितायाः' लेखकः चरकः अस्ति। 

प्रश्न: 3. 
आचार्य चरकस्य जन्मस्थानं कुत्र वर्तते? 
उत्तरम् :
आचार्य चरकस्य जन्मस्थानं अद्यत्वे अफगानिस्तानदेशः वर्तते। 

प्रश्न: 4. 
वैदिककालादेव कः सम्प्रदायः प्रसिद्धः आसीत्? 
उत्तरम् : 
वैदिककालादेव चरकसम्प्रदायः प्रसिद्धः आसीत्। 

प्रश्नः 5. 
आचार्य चरकस्य कः समयः स्वीकृतः? 
उत्तरम् : 
आचार्य चरकस्य समयः ईसायाः प्रथम शताब्दी स्वीकृतः। 

RBSE Class 11 Sanskrit पाठ्यपुस्तके संकलितांशानां प्रमुखलेखकानां संक्षिप्त परिचयः

प्रश्नः 6. 
चरकसंहितायाः प्रथमाध्यायस्य किं अभिधानं वर्तते? 
उत्तरम् : 
चरकसंहितायाः प्रथमाध्यायस्य अभिधानं 'रसविमानम्' वर्तते। 

प्रश्न: 7. 
'विमानस्थानम्' प्रकरणे स्वास्थ्यस्य मूलाधारः किं प्रतिपादितम्? 
उत्तरम् : 
'विमानस्थानम्' प्रकरणे स्वास्थ्यस्य मूलाधारः समुचिताहारः प्रतिपादितम्। 

4. महाकवि शूदकः 

संस्कृत नाट्यसाहित्ये 'मृच्छकटिकम्' इति प्रकरणस्य रचयितारूपे शूद्रकस्य नाम प्रसिद्धः वर्तते। संस्कृत नाट्यस्य क्षेत्रे मृच्छकटिकस्य यावत् शोभनं, सजीवं, विविध-घटनासम्पन्नं, जीवन्तपात्रयुक्तं रसपेशलं च वर्तते, तस्य लेखकस्य व्यक्तित्वं तावदेव विवादास्पदं कल्पनामिश्रितं च वर्तते। शूद्रकस्य व्यक्तित्वविषये, तस्य स्थितिकालं जीवनस्य च सन्दर्भे विदुषां मध्ये मतमतान्तरं विद्यते। केचित् विद्वान्सः तं काल्पनिकं मन्यन्ते अन्ये तु ऐतिहासिकम्, केचित् तं क्षत्रियः मन्यन्ते अन्ये च शूद्रः तथा केचिदन्ये 'ब्राह्मण' मन्यन्ते। 

मृच्छकटिकस्य प्रस्तावनानुसारेण शूद्रकः सुन्दर आकृतिकः, महापराक्रमी, ब्राह्मणेषु श्रेष्ठतमः, कविः, ऋग्वेद सामवेदादि वेदानां ज्ञाता, गणित-संगीत हस्तिविद्यायाश्च विशेषज्ञः आसीत्। सः अश्वमेधं यज्ञं कृतवान्। तस्य वयः शतम् वर्षाणि दश दिवसाः आसीत्। सः वेदवेत्ता तपस्वी च नृपः आसीत्। सः शिवपार्वत्योः भक्तः आसीत्। सः योगाभ्यासी आसीत्। शूद्रकः संस्कृत-प्राकृत अपभ्रंश भाषाणां ज्ञाता आसीत्। सः नाट्यशास्त्रस्य, काव्यशास्त्रस्य, धर्मशास्त्रस्य, ज्योतिषस्य, राजनीतिशास्त्रस्य च उच्चकोटे: ज्ञाता आसीत्। वर्णव्यवस्थायां तस्य विश्वासः आसीत्।

हिन्दी अनुवाद - संस्कृत नाट्यसाहित्य में 'मृच्छकटिक' प्रकरण के रचयिता के रूप में शूद्रक का नाम प्रसिद्ध है। संस्कृत नाट्य क्षेत्र में 'मृच्छकटिक' जितना सुन्दर, सजीव, विविध घटनासम्पन्न जीवन्त पात्र युक्त तथा रसपेशल है, उसके उतना ही विवादास्पद तथा कल्पना-मिश्रित है। शद्रक के व्यक्तित्व के विषय में, उसके स्थितिकाल एवं जीवन के सन्दर्भ में विद्वानों में मतमतान्तर है। कुछ विद्वान उसे काल्पनिक मानते हैं तो अन्य उसे ऐतिहासिक, कुछ उसे क्षत्रिय मानते हैं तो अन्य शूद्र एवं कुछ अन्य 'ब्राह्मण' (मानते हैं)। 

'मृच्छकटिक' की प्रस्तावना के अनुसार शूद्रक सुन्दर आकृति वाले, महापराक्रमी, ब्राह्मणों में श्रेष्ठ, कवि, ऋग्वेद सामवेद आदि वेदों के ज्ञाता, गणित, संगीत तथा हस्ति विद्या के विशेषज्ञ थे। उन्होंने अश्वमेध यज्ञ किया था। उनकी आयु 100 वर्ष 10 दिन थी। वे वेदवेत्ता एवं तपस्वी राजा थे। वे शिव-पार्वती के भक्त थे। वे योगाभ्यासी थे। शूद्रक संस्कृत, प्राकृत-अपभ्रंश भाषाओं के ज्ञाता थे। उन्हें नाट्यशास्त्र, काव्यशास्त्र, धर्मशास्त्र, ज्योतिष तथा राजनीतिशास्त्र का उच्चकोटि का ज्ञान था। वर्ण व्यवस्था में उनका विश्वास था। 

अतिलघूत्तरात्मक/लघूत्तरात्मक प्रश्ना: 

प्रश्न: 1. 
कस्य ग्रन्थस्य रचयितारूपे शूदकस्य नाम प्रसिद्धः वर्तते? 
उत्तरम् : 
'मृच्छकटिकम्' इति प्रकरणस्य रचयितारूपे शूद्रकस्य नाम प्रसिद्धः वर्तते। 

प्रश्न: 2. 
संस्कृत नाट्यसाहित्ये शूदकस्य व्यक्तित्वविषये विदुषां का मान्यता वर्तते? 
उत्तरम् : 
संस्कृत नाट्यसाहित्ये शूद्रकस्य व्यक्तित्वविषये विदुषां मध्ये मतमतान्तर वर्तते। केचित् तं काल्पनिकं अन्ये च ऐतिहासिकं मन्यन्ते। 

RBSE Class 11 Sanskrit पाठ्यपुस्तके संकलितांशानां प्रमुखलेखकानां संक्षिप्त परिचयः

प्रश्न: 3. 
शूद्रकः कासां भाषाणां ज्ञाता आसीत्?
उत्तरम् : 
शूद्रकः संस्कृत-प्राकृत-अपभ्रंशभाषाणां ज्ञाता आसीत्। 

प्रश्नः 4. 
शूद्रकः कस्य भक्तः आसीत्? 
उत्तरम् : 
शूद्रकः शिवपार्वत्यो : भक्तः आसीत्। 

प्रश्नः 5. 
मच्छकटिकस्य किं वैशिष्टयं वर्तते?
उत्तरम् : 
'मृच्छकटिक' शोभनं, सजीवं, विविधघटनासम्पन्नं, जीवन्तपात्रयुक्तं रसपेशलं प्रकरणमस्ति।

प्रश्नः 6. 
शूदकः कं यज्ञं कृतवान्? 
उत्तरम् : 
शूद्रकः अश्वमेधं यज्ञं कृतवान्। 

प्रश्न: 7. 
मृच्छकटिकस्य प्रस्तावनानुसारेण शूद्रकः कासां विशेषज्ञः आसीत्? 
उत्तरम् : 
मृच्छकटिकस्य प्रस्तावनानुसारेण शूद्रकः गणित-संगीत-हस्तिविद्यानां च विशेषज्ञः आसीत्। 

RBSE Class 11 Sanskrit पाठ्यपुस्तके संकलितांशानां प्रमुखलेखकानां संक्षिप्त परिचयः

प्रश्नः 8. 
प्रस्तावनानुसारेण शूद्रकस्य वयः कति परिमाणं आसीत्? 
उत्तरम् : 
प्रस्तावनानुसारेण शूद्रकस्य वयः शतम् वर्षाणि दश दिवसाः आसीत्। 

5. महर्षिः अरविन्दः

महर्षिअरविन्दस्य न केवलं महान् क्रान्तिकारी अपितु महान् विद्वान् महादार्शनिकश्च आसीत्। जीवनस्य प्रारंभिकचरणे अरविन्दघोषः महान् क्रान्तिकारीरूपेण राष्ट्रभक्तरूपेण च प्रतिष्ठितः अभवत्। सः सशस्त्रक्रान्तेः समर्थकः आसीत्। आंग्लसर्वकारेण 1906 तमे वर्षे तं अलीपुरम् बमकाण्डस्य अपराधीमत्वा अलीपुरम् कारागारे बन्दीकृतः। कारागारस्य अस्मिन्नेव अवधौ एकरात्र्यां स्वप्ने सः भारतमातुः दर्शनमकरोत्। भावविभोरः भूत्वा कविः राष्ट्रीयभावनया ओतप्रोतं अस्य 'भवानी भारती' इत्यस्य खण्डकाव्यस्य प्रणयनमकरोत्। अस्मिन् खण्डकाव्ये महाकविः अरविन्दः भारतमातरम् महाकाली-महालक्ष्मी महासरस्वतीरूपे निरूपणं अकरोत्। 

जीवनस्य उत्तरार्धे महर्षिअरविन्द: वेदानां व्याख्याता, महायोगी, महाकविः, परमराष्ट्रभक्तः महादार्शनिकरूपे च विश्वमञ्चे प्रतिष्ठितः अभवत्। 

हिन्दी अनवाद - महर्षि अरविन्द न केवल महान क्रान्तिकारी अपित महान विद्वान एवं दार्शनिक थे। जीवन के प्रारम्भिक चरण में अरविन्द घोष महान् क्रान्तिकारी तथा राष्ट्र-भक्त के रूप में प्रतिष्ठित हुए। वह सशस्त्र क्रान्ति के समर्थक थे। ब्रिटिश सरकार ने उन्हें 1906 ई. में अलीपुर बम काण्ड का अपराधी मानकर अलीपुर कारागार में बन्दी बना लिया। कारावास की इस अवधि में एक रात स्वप्न में उन्होंने भारतमाता के दर्शन किये। भावविभोर होकर कवि ने राष्ट्रीय भावना से ओतप्रोत इस 'भवानी भारती' खण्डकाव्य का प्रणयन किया। इस खण्ड-काव्य में महाकवि अरविन्द ने भारतमाता को महाकाली, महालक्ष्मी एवं महासरस्वती के रूप में निरूपित किया है। 

जीवन के उत्तरार्द्ध में महर्षि अरविन्द वेदों के व्याख्याता, महायोगी, महाकवि, परम राष्ट्र-भक्त एवं महादार्शनिक के रूप में विश्वमञ्च पर प्रतिष्ठित हुए। 

अतिलघूत्तरात्मक/लघूत्तरात्मक प्रश्नाः

प्रश्न: 1. 
जीवनस्य प्रारंभिकचरणे अरविन्दः कीदृशः आसीत्? 
उत्तरम् : 
जीवनस्य प्रारंभिकचरणे अरविन्द: महान क्रान्तिकारी राष्ट्रभक्तश्चासीत। 

प्रश्न: 2. 
अरविन्दघोषः कस्य प्रकारस्य क्रान्तेः समर्थकः आसीत्? 
उत्तरम् : 
अरविन्दघोषः सशस्त्रक्रान्तेः समर्थकः आसीत्। 

प्रश्न: 3. 
आँग्लसर्वकारेण अरविन्दः कुत्र बन्दीकृतः? 
उत्तरम् : 
आँग्लसर्वकारेण अरविन्द: अलीपुरम् कारागारे बन्दींकृतः। 

प्रश्न: 4. 
कारागारे अरविन्दघोषः कस्य दर्शनमकरोत्? 
उत्तरम् : 
कारागारे अरविन्दघोषः भारतमातुः दर्शनमकरोत्। 

RBSE Class 11 Sanskrit पाठ्यपुस्तके संकलितांशानां प्रमुखलेखकानां संक्षिप्त परिचयः

प्रश्नः 5. 
कारागारे सः कस्य खण्डकाव्यस्य प्रणयनमकरोत? 
उत्तरम् : 
कारागारे सः 'भवानी भारती' खण्डकाव्यस्य प्रणयनमकरोत्। 

प्रश्नः 6. 
'भवानी भारती' खण्डकाव्ये अरविन्दघोषः भारतमातरम कस्मिन रूपे निरूपणं अकरोत? 
उत्तरम् : 
'भवानी भारती' खण्डकाव्ये अरविन्दघोषः भारतमातरम् महाकाली-महालक्ष्मी:-महासरस्वतीरूपे निरूपणं अकरोत्। 

प्रश्नः 7. 
महादार्शनिकरूपे अरविन्दघोषः कदा विश्वमञ्चे प्रतिष्ठितः? 
उत्तरम् : 
महादार्शनिकरूपे अरविन्दघोषः जीवनस्य उत्तरार्द्ध विश्वमञ्चे प्रतिष्ठितः। 

6. विद्यापति 

महाकविः विद्यापते: जन्म चतुर्दश शताब्द्याम् मिथिलाक्षेत्रस्य 'विसफी' इतिग्रामे अभवत्। अयं मैथिली-संस्कृत अपभ्रंशभाषाणां च प्रकाण्ड विद्वान् आसीत्। मिथिलानरेशाणां अयं राजकविः आसीत्। अयं महाभागः संस्कृत-प्राकृत अपभ्रंश भाषासु समानगत्या साहित्यरचनामकरोत्। विद्यापतिः संस्कृतभाषायां विविधविषयकं द्वादशग्रन्थानां रचनां अकरोत्। 'विद्यापति पदावली' अस्य लोकविश्रुता रचना अस्ति। महाराज शिवसिंहदेवस्य निर्देशे विद्यापतिः दण्डनीतिविषयक 'पुरुषपरीक्षा' इति कथाग्रन्थस्य रचनामकरोत्। 'पुरुषपरीक्षायाम्' 'सत्पुरुषस्य' परीक्षा कथं करणीया इति सम्यक् प्रकारेण प्रतिपादितम्। अस्मिन् ग्रन्थे वासुकि नाम्नः मुनिः पारावार नाम्नः नृपं अनेकाः कथाः श्रावयन्ति। 

हिन्दी अनुवाद - महाकवि विद्यापति का जन्म चौदहवीं शताब्दी में मिथिला क्षेत्र के 'विसफी' ग्राम में हुआ था। ये मैथिली-संस्कृत एवं अपभ्रंश भाषा के प्रकाण्ड विद्वान् थे। मिथिला नरेशों के ये राजकवि थे। इन्होंने संस्कृत, प्राकृत तथा अपभ्रंश भाषाओं में समान गति से साहित्य-रचना की। विद्यापत्ति ने संस्कृत भाषा में विविध विषयक 12 ग्रन्थों की रचना की। 'विद्यापति पदावली' इनकी लोकप्रसिद्ध रचना है। महाराज शिवसिंह देव के निर्देश पर विद्यापति ने दण्डनीति विषयक 'पुरुष परीक्षा' कथा-ग्रन्थ की रचना की। 'पुरुष परीक्षा' में सच्चे पुरुष की परख कैसे की जाये - यह सम्यक् प्रकार से प्रतिपादित किया गया है। इस ग्रन्थ में वासुकि नामक मुनि पारावार नामक राजा को अनेक कथायें सुनाते हैं। 

अतिलघूत्तरात्मक/लघूत्तरात्मक प्रश्नाः 

प्रश्न: 1. 
महाकविविद्यापतेः जन्म कुत्र अभवत्? 
उत्तरम् : 
महाकविविद्यापतेः जन्म मिथिलाक्षेत्रस्य 'विसफी' ग्रामे अभवत्। 

प्रश्न: 2. 
विद्यापतिः केषां राजकविः आसीत? 
उत्तरम् : 
विद्यापतिः मिथिलानरेशानां राजकविः आसीत्। 

प्रश्न: 3. 
विद्यापतिः संस्कृतभाषायां कति ग्रन्थानां रचनां अकरोत्? 
उत्तरम् : 
विद्यापतिः संस्कृतभाषायां द्वादशग्रन्थानां रचनां अकरोत्। 

RBSE Class 11 Sanskrit पाठ्यपुस्तके संकलितांशानां प्रमुखलेखकानां संक्षिप्त परिचयः

प्रश्न: 4. 
विद्यापतेः लोकविश्रुतरचनायाः किं अभिधानमस्ति? 
उत्तरम् : 
विद्यापतेः लोकविश्रुतरचनायाः 'विद्यापति पदावली' अभिधानमस्ति। 

प्रश्नः 5. 
कस्य निर्देशे महाकविः विद्यापतिः 'पुरुषपरीक्षा' इति कथाग्रन्थस्य रचनामकरोत? 
उत्तरम् : 
महाराज शिवसिंहदेवस्य निर्देशे विद्यापतिः 'पुरुषपरीक्षा' इति कथाग्रन्थस्य रचनामकरोत्। 

प्रश्नः 6. 
पुरुषपरीक्षायाम् किं प्रतिपादितम्?
उत्तरम् : 
पुरुषपरीक्षायाम् सत्पुरुषस्य परीक्षा कथं करणीया इति सम्यक् प्रतिपादितम्। 

7. प्रो. श्रीनिवास रथः 

प्रो. श्रीनिवासरथस्य जन्म उत्कल (उड़ीसा) राज्यस्य पवित्रधरायां 1933 ई. तमे वर्षे अभवत्। श्रीनिवासरथः बाल्यकालात् मध्यप्रदेशस्य विभिन्न नगरेषु न्यवसत्। सः स्वपितुः पारम्परिकपद्धत्या संस्कृतस्य अध्ययनं अकरोत्। ततः सः काशी हिन्दू विश्वविद्यालये उच्चशिक्षा प्राप्तवान्। सः जीवनस्य सर्वाधिकं समययापनं भगवान् महाकालस्य पुरी उज्जयिन्याम् अकरोत्। तत्र विक्रमविश्वविद्यालये संस्कृत-विभागे आचार्य: अध्यक्षश्च अवस्थितः। 

भवान् विगत चत्वारिंशतवर्षेभ्यः संस्कृतभाषायां गीतरचनां कुर्वन् अस्ति। भवतः गीतसंग्रहस्य नाम 'तदेव गगनं सैव धरा' अस्ति। भवतां अयं गीतसंग्रहः हिन्दी अनुवादेन साकं प्रकाशितं वर्तते। 

हिन्दी अनवाद - प्रो. श्रीनिवास रथ का जन्म उडीसा राज्य की पवित्र धरती पर 1933 ई. में हआ। श्रीनिवास रथ बाल्यकाल से मध्यप्रदेश के विभिन्न नगरों में रहे। उन्होंने अपने पिता से पारम्परिक पद्धति द्वारा संस्कृत का अध्ययन किया। इसके बाद उन्होंने काशी हिन्दू विश्वविद्यालय में उच्च-शिक्षा प्राप्त की। इन्होंने जीवन का सर्वाधिक समय यापन भगवान् महाकाल की नगरी उज्जयिनी में व्यतीत किया। वहाँ विक्रम विश्वविद्यालय में संस्कृत विभाग में आचार्य एवं अध्यक्ष रहे। 

आप विगत 40 वर्षों से संस्कृत भाषा में गीत लिखते आ रहे हैं। आपके गीत-संग्रह का नाम 'तदेव गगनं सैव धरा' है। आपका यह गीत-संग्रह हिन्दी अनुवाद के साथ प्रकाशित हो चुका है। 

अतिलघूत्तरात्मक/लघूत्तरात्मक प्रश्नाः 

प्रश्न: 1. 
प्रो. श्रीनिवासरथस्य जन्म कुत्र अभवत्? 
उत्तरम् : 
प्रो. श्रीनिवासरथस्य जन्म उत्कलराज्यस्य पवित्रधरायाम् अभवत्। 

प्रश्न: 2. 
प्रो. रथः संस्कृतस्य ज्ञानं कुतः प्राप्तवान्?
उत्तरम् : 
प्रो. रथ: संस्कृतस्य ज्ञानं स्वपितुः प्राप्तवान्। 

RBSE Class 11 Sanskrit पाठ्यपुस्तके संकलितांशानां प्रमुखलेखकानां संक्षिप्त परिचयः

प्रश्न: 3. 
प्रो. रथस्य जीवनस्य अधिकांशभागं कुत्र व्यतीतं अभवत्? 
उत्तरम् : 
प्रो. रथस्य जीवनस्य अधिकांशभागं उज्जयिन्यां व्यतीतं अभवत्। 

प्रश्न: 4. 
प्रो. रथस्य कवितासंग्रहस्य किं अभिधानम् वर्तते? 
उत्तरम् : 
प्रो. रथस्य कवितासंग्रहस्य अभिधानं 'तदेव गगनं सैव धरा' अस्ति।

प्रश्नः 5. 
प्रो. रथः उच्चशिक्षां कुत्र प्राप्तवान्? 
उत्तरम् : 
प्रो. रथः काशी हिन्दू विश्वविद्यालये उच्चशिक्षा प्राप्तवान्। 

प्रश्नः 6.
प्रो. रथः कुत्र आचार्यः अध्यक्षश्च अवस्थितः? 
उत्तरम् : 
प्रो. रथः विक्रमविश्वविद्यालये संस्कृतविभागे आचार्य: अध्यक्षश्च अवस्थितः। 

8. अभिराज राजेन्द्रमिश्रः 

प्रो. अभिराज राजेन्द्रमिश्रस्य आधुनिक संस्कृतविद्वत्सु महत्त्वपूर्ण स्थानं विद्यते। श्री मिश्रस्य जन्म 1943 ई. तमे वर्षे जौनपुर जनपदस्य (उ.प्र.) द्रोणीपुरम् ग्रामे अभवत्। अस्य पितुः नाम पं. दुर्गाप्रसादः मिश्र मातुश्च नाम अभिराजीदेवी आसीत्। त्रिषु भ्रातृषु अयं मध्यमः आसीत्। अस्य प्रतिभा विद्यार्थीजीवनादेव उत्कृष्टा आसीत्। मात्रा एवं गुणवत्ता उभयोः दृष्टिकोणेन प्रो. मिश्रः 'त्रिवेणीकविः' रूपे प्रतिष्ठितः अभवत्। 

अध्ययनोपरान्त भवान् इलाहाबादशिमलाविश्वविद्यालयोः अध्यापनकार्यं कृतवान्। अन्ततः सम्पूर्णानन्द संस्कृतविश्वविद्यालये वाराणस्यां कुलपतेः पदे नियुक्तः अभवत्। एकादश एकांकीनां संग्रह 'रूपरुद्रीयम्' प्रो. मिश्रस्य कृतिः वर्तते। भवान् आशुकविरपि वर्तते। अनेन द्वे महाकाव्ये, पञ्चदशखण्डकाव्यानि षट् गीतसंग्रहाः, दश एकांकीसंग्रहाः, त्रयः कथासंग्रहाः अनेके समीक्षाग्रन्थाश्च प्रकाशितं कृताः। 

हिन्दी अनुवाद-प्रो. अभिराज राजेन्द्र मिश्र का आधुनिक संस्कृत विद्वानों में महत्त्वपूर्ण स्थान है। श्री मिश्र का जन्म 1943 ई. में जौनपुर जनपद (उ.प्र.) के द्रोणीपुर गाँव में हुआ। इनके पिता का नाम पं. दुर्गाप्रसाद मिश्र एवं माता का नाम अभिराजी देवी था। तीन भाइयों में ये मध्यम थे। इनकी प्रतिभा विद्यार्थी जीवन से ही उत्कृष्ट थी। मात्रा एवं गुणवत्ता दोनों की दृष्टियों से प्रो. मिश्र 'त्रिवेणी कवि' के रूप में प्रतिष्ठित हुए। 

अध्ययनोपरान्त आपने इलाहाबाद तथा शिमला विश्वविद्यालयों में अध्यापन कार्य किया। अन्ततः सम्पूर्णानन्द संस्कृत विश्वविद्यालय वाराणसी में कुलपति के पद पर नियुक्त हुए। ग्यारह एकांकियों का संग्रह 'रूपरुद्रीयम्' प्रो. मिश्र की कृति है। आप आशुकवि भी हैं। इन्होंने दो महाकाव्य, पन्द्रह खण्ड-काव्य, छः गीत-संग्रह, दस एकांकी संग्रह, तीन कथा-संग्रह एवं अनेक समीक्षा-ग्रन्थ प्रकाशित किये हैं। 

अतिलघूत्तरात्मक/लघूत्तरात्मक प्रश्नाः 

प्रश्न: 1. 
प्रो. राजेन्द्रमिश्रस्य जन्म कुत्र अभवत्? 
उत्तरम् : 
प्रो. राजेन्द्रमिश्रस्य जन्म जौनपुरजनपदस्य द्रोणीपुरग्रामे अभवत्। 

प्रश्न: 2. 
प्रो. राजेन्द्रमिश्रस्य पितुः नाम किम् आसीत्? 
उत्तरम् : 
प्रो. राजेन्द्रमिश्रस्य पितुः नाम दुर्गाप्रसादः आसीत्। 

प्रश्न: 3. 
प्रो. राजेन्द्रमिश्रः केन कारणेन 'त्रिवेणीकविः' रूपे प्रतिष्ठितः अभवत्? 
उत्तरम् : 
प्रो. राजेन्द्रमिश्रः मात्रा एवं गुणवत्ता उभयोः दृष्टिकोणेन 'त्रिवेणीकविः' रूपे प्रतिष्ठितः अभवत्। 

RBSE Class 11 Sanskrit पाठ्यपुस्तके संकलितांशानां प्रमुखलेखकानां संक्षिप्त परिचयः

प्रश्न: 4. 
कस्मिन् विश्वविद्यालये प्रो. मिश्रः कुलपतेः पदे नियुक्तः अभवत्? 
उत्तरम् : 
सम्पूर्णानन्द संस्कृतविश्वविद्यालये वाराणस्यां प्रो. मिश्रः कुलपतेः पदे नियुक्तः अभवत्। 

प्रश्नः 5.
प्रो. राजेन्द्रमिश्रस्य कृतेः किं अभिधानमस्ति? 
उत्तरम् : 
प्रो. राजेन्द्रमिश्रस्य कृतेः अभिधानम् 'रूपरुद्रीयम्' अस्ति। 

प्रश्नः 6. 
'रूपरुद्रीयम्' कति एकांकीनाम् संग्रहः वर्तते? 
उत्तरम् : 
'रूपरुद्रीयम्' एकादश एकांकीनाम् संग्रहः वर्तते। 

प्रश्नः 7. 
अध्ययनोपरान्तं प्रो. राजेन्द्रमिश्रः कुत्र अध्यापनकार्यं कृतवान्? 
उत्तरम् : 
अध्ययनोपरान्तं प्रो. राजेन्द्रमिश्रः इलाहाबादशिमलाविश्वविद्यालयोः अध्यापनकार्यं कृतवान्। 

9. रवीन्द्रनाथ टैगोर 

रवीन्द्रनाथ टैगोरस्य जन्म कोलकाता इति नगरे 6 मई, 1861 ई. तमे वर्षे अभवत्। तस्य पितुः नाम महर्षिः देवेन्द्रनाथ आसीत्। सः देशभक्तः, विद्वान् धर्मपरायणश्च आसीत्। टैगोरस्य प्रारंभिक शिक्षा भारतवर्षे सम्पन्ना अभवत्। सः उच्चशियां विदेशे प्राप्तवान्। तत्रतः कानूनस्य शिक्षा अवाप्य सः पुनः स्वदेशं प्रत्यागतः। सः शिक्षां सेवितुं उद्देश्येन 1901 मीपे 'शान्तिनिकेतनम्' स्थापनां अकरोत्। सततसाहित्यसाधनया महाकविः रवीन्द्रनाथः 'विश्वकविः' इति पदे प्रतिष्ठितः। महात्मा गाँधी एभ्यः 'गुरुदेव' उपाधिं प्रदत्तवान्। 'गीताञ्जली' टैगोरस्य अमरकृतिः वर्तते। अस्य . ग्रन्थस्य कृते 1913 ई. तमे वर्षे सः नोबलपुरस्कारेण सम्मानितः। मानवजाते: एकतां स्थापनार्थं सः 'विश्वभारती' इति संस्थायाः स्थापनामकरोत्। 'राष्ट्रगीतम्' (जन-गण-मन) इत्यस्य भवान् लेखकः अस्ति। 

हिन्दी अनुवाद - रवीन्द्रनाथ टैगोर का जन्म कोलकाता में 6 मई, 1861 ई. को हुआ। उनके पिता का नाम महर्षि देवेन्द्रनाथ था। वे देश-भक्त, विद्वान् एवं धर्मपरायण थे। टैगोर की प्रारम्भिक शिक्षा भारत में सम्पन्न हुई। इन्होंने उच्च शिक्षा विदेश में प्राप्त की। वहाँ से कानून की शिक्षा प्राप्त करके वे पुनः स्वदेश लौट आये। उन्होंने शिक्षा की सेवा करने के उद्देश्य से बोलपुर के समीप सन् 1901 में 'शान्तिनिकेतन' की स्थापना की। सतत् साहित्य साधना से महाकवि रवीन्द्रनाथ 'विश्वकवि' के पद पर प्रतिष्ठित हुए। महात्मा गाँधी ने इन्हें 'गुरुदेव' की उपाधि प्रदान की। 'गीतांजली' टैगोर की अमर कृति है। इस ग्रन्थ के लिए 1913 में इन्हें 'नोबल पुरस्कार' से सम्मानित किया गया। मानव जाति की एकता की स्थापना के लिए उन्होंने 'विश्व भारती' नाम की संस्था की स्थापना की। राष्ट्रगीत (जन-गण-मन) के आप लेखक हैं। 

अतिलघूत्तरात्मक/लघूत्तरात्मक प्रश्नाः 

प्रश्न: 1. 
रवीन्द्रनाथस्य पितुः किं अभिधानमासीत्? 
उत्तरम् : 
रवीन्द्रनाथस्य पितुः अभिधानम् महर्षिः देवेन्द्रनाथः आसीत्। 

RBSE Class 11 Sanskrit पाठ्यपुस्तके संकलितांशानां प्रमुखलेखकानां संक्षिप्त परिचयः

प्रश्न: 2. 
टैगोरस्य प्रारंभिकशिक्षा कुत्र सम्पन्ना अभवत्? 
उत्तरम् : 
टैगोरस्य प्रारंभिकशिक्षा भारतवर्षे सम्पन्ना अभवत्। 

प्रश्न: 3. 
शान्तिनिकेतनस्य स्थापना केन कृता? 
उत्तरम् : 
शान्तिनिकेतनस्य स्थापना रवीन्द्रनाथ टैगोर महोदयेन कृता। 

प्रश्न: 4. 
रवीन्द्रनाथाय गुरोः उपाधिं केन दत्तवान्? 
उत्तरम् : 
रवीन्द्रनाथाय गुरोः उपाधिं महात्मागाँधी प्रदत्तवान्। 

प्रश्नः 5. 
'राष्ट्रगानस्य' लेखकः कोऽस्ति?। 
उत्तरम् : 
'राष्ट्रगानस्य' लेखकः रवीन्द्रनाथ टैगोरः अस्ति। 

प्रश्नः 6. 
टैगोरस्य अमरकृतेः किं अभिधानमस्ति? 
उत्तरम् : 
टैगोरस्य अमरकृते: अभिधानम् 'गीताञ्जली' अस्ति। 

प्रश्नः 7. 
रवीन्द्रनाथ टैगोर: नोबलपुरस्कारेण कदा सम्मानितः बभूव? 
उत्तरम् : 
रवीन्द्रनाथ टैगोरः 1913 ई. तमे वर्षे नवम्बर मासे नोबलपुरस्कारेण सम्मानितः बभूव। 

RBSE Class 11 Sanskrit पाठ्यपुस्तके संकलितांशानां प्रमुखलेखकानां संक्षिप्त परिचयः

10. महात्मा गाँधी 

महात्मागान्धिनः पूर्णनाम मोहनदास कर्मचन्द गाँधी आसीत्। अस्य जन्म अक्टूबरमासस्य द्वितारिकायां 1869 ई. तमे वर्षे काठियावाडस्य पोरबन्दरनाम्नः स्थाने अभवत्। श्रीगांधिनः पितुः नाम कर्मचन्द गाँधी मातुश्च नाम पुत्तलीबाई आसीत्। अस्य विवाहः त्रयोदशवर्षस्य अवस्थायां कस्तूरबया सह अभवत्। श्रीगांधिनः प्रारंभिकशिक्षा भारतवर्षेऽभवत्। 'बैरिस्टरी' शिक्षा प्राप्तं सः विदेशं गतवान्। 1891 ई. तमे वर्षे सः स्वदेशं आगतः। 1914 ई. तमे वर्षे सः राजनीतौ प्रवेशं प्रारम्भिकसमये गाँधीमहोदयः आँग्लशासकानां न्यायप्रियतायां विश्वासं करोति स्म। गाँधीमहोदयः स्वराजनीतिक जीवनं चम्पारनस्य सत्याग्रहात् प्रारब्धवान्। 

सः भारतीयजनान् सत्य अहिंसायाश्च नीतौ चलितुं प्रेरितवान्। 1930 तमे वर्षे गाँधीमहोदयः आंग्लशासनविरुद्धं सविनयावज्ञा आन्दोलनस्य संचालनं कृतवान्। 1942 तमे वर्षे सः स्वजीवनस्य अन्तिम अहिंसक संघर्ष भारतं मुञ्च इति आन्दोलनस्य सन्देशं प्रदत्तवान्। गांधीमहोदयस्य नेतृत्वे 15 अगस्त 1947 तमे वर्षे भारतः स्वतन्त्रः बभूव। महात्मागांधी देशस्य 'राष्ट्रपिता' इति कथ्यते। गांधीमहोदयः षट्त्रिंशत् वर्षस्य अवस्थायां स्व संस्मरणानि एकत्रीकृत्य स्व आत्मकथा मातृभाषायां अलिखत्। तदनन्तरं विश्वस्य अनेकभाषासु अस्य अनुवादः कृतः। पण्डित होसकेरे नागप्प शास्त्रीमहोदयः गान्धिनः आत्मकथां संस्कृतभाषायां 'सत्यशोधनम्' नाम्नः ग्रन्थरूपे अनूदितवान्। 

हिन्दी अनुवाद - महात्मा गाँधी का पूरा नाम मोहनदास कर्मचन्द गाँधी था। इनका जन्म 2 अक्टूबर,1869 ई. को काठियावाड़ के पोरबन्दर नाम के स्थान में हुआ था। इनके पिता का नाम कर्मचन्द गाँधी तथा माता का नाम पुतलीबाई था। इनका विवाह तेरह वर्ष की अवस्था में कस्तुरबा के साथ हआ। श्री गांधी की प्रारम्भिक शिक्षा : शिक्षा प्राप्त करने के लिए वे विदेश गये थे। 1891 ई. में वे स्वदेश लौट आये। 1914 ई. में उन्होंने राजनीति में प्रवेश किया। प्रारम्भ में गाँधीजी का आंग्ल शासकों की न्यायप्रियता में विश्वास था। गाँधीजी ने अपना राजनीतिक जीवन चम्पारन के सत्याग्रह से प्रारम्भ किया। 

उन्होंने भारतीय जनों को सत्य-अहिंसा की नीति पर चलने के लिए प्रेरित किया। सन् 1930 में गाँधीजी ने ब्रिटिश शासन के विरुद्ध सविनय अवज्ञा आन्दोलन का संचालन किया। सन् 1942 में उन्होंने अपने जीवन के अन्तिम अहिंसक संघर्ष 'भारत छोड़ो आन्दोलन' का सन्देश प्रदान किया। गाँधीजी के नेतृत्व में 15 अगस्त, 1947 को भारत स्वतन्त्र हुआ। महात्मा गाँधी देश के राष्ट्रपिता' कहलाते हैं। महात्मा गाँधी ने 36 वर्ष की आयु में अपने संस्मरणों को एकत्रित कर अपनी आत्मकथा मातृभाषा में लिखी। इसके अनन्तर विश्व की अनेक भाषाओं में इसका अनुवाद किया गया। पण्डित होसकेरे नागप्प शास्त्रीजी ने गाँधीजी की आत्मकथा को संस्कृत भाषा में 'सत्यशोधन' नामक ग्रन्थ के रूप में अनूदित किया। 

अतिलघूत्तरात्मक/लघूत्तरात्मक प्रश्नाः 

प्रश्न: 1. 
महात्मागाँधिनः जन्म कुत्र अभवत्? 
उत्तरम् : 
महात्मागान्धिनः जन्म काठियावाडस्य पोरबन्दरनाम्नः स्थाने अभवत्। 

प्रश्न: 2. 
महात्मागान्धिनः मातुः किं नाम आसीत्? 
उत्तरम् : 
महात्मागान्धिनः मातुः नाम पुतलीबाई आसीत्।

RBSE Class 11 Sanskrit पाठ्यपुस्तके संकलितांशानां प्रमुखलेखकानां संक्षिप्त परिचयः

प्रश्न: 3. 
गाँधीमहोदयः भारतीयजनान् कस्यां नीतौ चलितुं प्रेरितवान्? 
उत्तरम् : 
गाँधीमहोदयः भारतीयजनान् सत्य अहिंसायाश्च नीतौ चलितुं प्रेरितवान्। 

प्रश्न: 4. 
गाँधी सविनयावज्ञा आन्दोलनस्य संचालनं कदा कृतवान्? 
उत्तरम् : 
गाँधीमहोदयः सविनयावज्ञा आन्दोलनस्य संचालनं 1930 तमे वर्षे कृतवान्। 

प्रश्नः 5. 
गाँधीमहोदयस्य नेतृत्वे भारतदेशः कदा स्वतन्त्रः बभूव? 
उत्तरम् : 
गाँधीमहोदयस्य नेतृत्वे भारतदेशः 15 अगस्त, 1947 तमे वर्षे स्वतन्त्रः बभूव। 

11. अन्नभट्टः 

न्यायशास्त्रपरम्परायां सुप्रसिद्धः श्रीमदन्नभट्टः दाक्षिणात्यः तैलङ्गो ब्राह्मणः आसीत्। अयं राघवसोमयाजिकुले समुत्पन्नो अद्वैतविद्याचार्यस्य तिरुमलस्यात्मज आसीत्। अस्य समय: 1625-1700 ई. वर्षमिति स्वीक्रियते। काश्यामागत्यायमधीतवानिति "काशीगमनमात्रेण नान्नम्भट्टायते द्विजः" इति लोकोक्त्या विज्ञायते।

न्यायवैशेषिकदर्शनस्य महत्त्वपूर्णग्रन्थम् अन्नभट्टप्रणीतं तर्कसङ्ग्रहमस्ति। तर्कसङ्ग्रहे सप्तपदार्थानां भेदोपभेदसहितं सरलभाषया विवेचनमस्ति। पदार्थवर्णने अन्यान्यविषयविवेचने समानतया ग्रन्थोऽयं न्यायशास्त्रनाम्नाऽपि ज्ञायते। न्यायशास्त्रस्य सुप्रसिद्धग्रन्थोऽयं लोकप्रियतादृष्ट्या अद्वितीयः। वस्तुतः तार्किकतत्त्वानामवबोधाय तर्कसङ्ग्रहः सरलं बोधगम्यञ्चास्ति। 

हिन्दी अनुवाद-न्यायशास्त्र परम्परा में सुप्रसिद्ध श्री अन्नभट्ट दाक्षिणात्य तैलङ्ग ब्राह्मण थे। ये राघवसोमयाजि कुल में उत्पन्न अद्वैत विद्याचार्य तिरुमल के पुत्र थे। इनका समय 1625 से 1700 ई. वर्ष माना जाता है। इन्होंने काशी में आकर अध्ययन किया तथा विशिष्ट वैदुष्य प्राप्त किया, यह प्रसिद्ध लोकोक्ति "काशीगमनमात्रेण नान्नं भट्टायते द्विजः" से ज्ञात होता है। 

न्याय वैशेषिक दर्शन का महत्त्वपूर्ण ग्रन्थ अन्नभट्ट प्रणीत तर्कसंग्रह है। तर्कसंग्रह में सप्त पदार्थों का भेदोपभेद सहित सरल भाषा में विवेचन है। पदार्थ वर्णन तथा अन्य अनेक विषयों में समानता के कारण यह ग्रन्थ न्यायशास्त्र के नाम से भी जाना जाता है। न्यायशास्त्र का सुप्रसिद्ध यह ग्रन्थ लोकप्रियता की दृष्टि से अद्वितीय है। वास्तव में तार्किक तत्त्वों के परिज्ञान के लिए तर्कसंग्रह सरल और बोधगम्य है। 

अतिलघूत्तरात्मक/लघूत्तरात्मक प्रश्नाः 

प्रश्न: 1. 
अन्नभट्टः कस्यां परम्परायां सुप्रसिद्धः विद्वान् आसीत्? 
उत्तरम् : 
अन्नभट्टः न्यायशास्त्रपरम्परायां सुप्रसिद्धः विद्वान् आसीत्। 

प्रश्न: 2. 
अन्नभट्टः कीदृशः ब्राह्मणः आसीत्? 
उत्तरम् : 
अन्नभट्टः दाक्षिणात्यः तैलङ्गो ब्राह्मणः आसीत्। 

RBSE Class 11 Sanskrit पाठ्यपुस्तके संकलितांशानां प्रमुखलेखकानां संक्षिप्त परिचयः

प्रश्न: 3. 
अन्नभट्टः कस्मिन् कुलोत्पन्नः कस्य च पुत्रः आसीत्? 
उत्तरम् : 
अन्नभट्टः राघवसोमयाजिकुले समुत्पन्नो अद्वैतविद्याचार्यस्य तिरुमलस्य च पुत्रः आसीत्। 

प्रश्न: 4. 
अन्नभट्टस्य कः समयः स्वीक्रियते? 
उत्तरम् : 
अन्नभट्टस्य समयः 1625-1700 ई. वर्षमिति स्वीक्रियते। 

प्रश्नः 5. 
अन्नभट्टः कुत्र अधीत्य वैदुष्यं प्राप्तवान्? 
उत्तरम् : 
अन्नभट्टः काश्यामधीत्य वैदुष्यं प्राप्तवान्।

प्रश्नः 6. 
तर्कसङ्ग्रहस्य रचयिता कः? किञ्च ग्रन्थेऽस्मिन् वर्णितम्? 
उत्तरम् : 
तर्कसङ्ग्रहस्य रचयिता अन्नभट्टः। ग्रन्थेऽस्मिन् सप्तपदार्थानां भेदोपभेदसहितं वर्णनमस्ति। 

RBSE Class 11 Sanskrit पाठ्यपुस्तके संकलितांशानां प्रमुखलेखकानां संक्षिप्त परिचयः

प्रश्नः 7. 
तर्कसङ्ग्रहः कथं केन च नाम्नाऽपि ज्ञायते? 
उत्तरम् : 
तर्कसङ्ग्रहः पदार्थवर्णने अन्यान्यविषयविवेचने समानतया न्यायशास्त्रनाम्नाऽपि ज्ञायते।

Prasanna
Last Updated on Aug. 12, 2022, 9:05 a.m.
Published Aug. 11, 2022